समाचारं

युद्धं आरब्धम्, चीनदेशः नेदरलैण्ड् च पतितः, शिलालेखनयन्त्राणां नियन्त्रणं च उन्नयनं करिष्यति यत् चीनदेशः स्थितिं भङ्गयितुं २५ अरबं व्यययित्वा प्रतिहत्यां कृतवान्।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डच्-सर्वकारः अमेरिका-देशस्य दबावं सहितुं न शक्तवान् तथापि चीनदेशं प्रति निर्यातितानां लिथोग्राफी-यन्त्राणां विषये कार्यवाहीम् अकरोत्!

६ सितम्बर् दिनाङ्के डच्-सर्वकारेण नूतनानि निर्यातनियन्त्रणविनियमाः घोषिताः, येषु एएसएमएल-संस्थायाः उच्चस्तरीयशिलालेखनयन्त्राणां निर्यातार्थं हेग्-नगरे आवेदनपत्रं दातव्यम् इति यदि डच्-सर्वकारात् निर्यात-अनुज्ञापत्रं प्राप्तं भवति तर्हि एव एएसएमएल निर्यातसौदां कर्तुं शक्नोति । विवेकी व्यक्तिः एकदृष्ट्या एव ज्ञातुं शक्नोति यत् मुख्यं लक्ष्यं चीनदेशः एव ।

अस्मिन् विषये चीनस्य वाणिज्यमन्त्रालयेन स्वस्य असन्तुष्टिः प्रकटिता सर्वथा चीनदेशः नेदरलैण्ड् च पूर्वं अर्धचालकनिर्यातनियन्त्रणविषयेषु बहुस्तरीयं नित्यं च संचारं परामर्शं च कृतवन्तः, परन्तु नेदरलैण्ड्देशः गतवर्षस्य आधारेण एकं पदं यावत् अग्रे गतः नियन्त्रयति।स्पष्टतया असन्तोषजनकम् अस्ति। तस्मिन् एव काले अमेरिकादेशः नेदरलैण्ड्देशं निर्यातप्रतिबन्धं स्थापयितुं बाध्यं कुर्वन् आसीत्, यत् वैश्विकस्य अर्धचालकउद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतायै गम्भीररूपेण खतरान् जनयति, तथा च प्रासंगिकदेशानां वैधाधिकारानाम्, हितानाम् च गम्भीररूपेण क्षतिं जनयति चीनदेशः स्वस्य अभिव्यक्तिं करोति दृढविरोधः ।

पूर्वं चीनीयप्रौद्योगिकीं दमनार्थं अमेरिकादेशेन डच्-सर्वकाराय अनेकवारं धमकी दत्ता यत् यदि भवान् मया सह समन्वयं न करोति तर्हि अहं एकपक्षीय-उपायान् आरभेयम्, यथा विदेशीय-प्रत्यक्ष-उत्पाद-नियमानाम् उपयोगः |. एषः तथाकथितः विदेशीयप्रत्यक्ष-उत्पाद-नियमः अमेरिकन-आधिपत्यस्य स्पष्टं प्रकटीकरणम् अस्ति, यावत् उत्पादः कस्यापि अमेरिकन-प्रौद्योगिक्याः उपयोगं करोति तावत् यावत् अमेरिका-देशः उत्पादस्य अन्तिम-प्रवाहे बलात् हस्तक्षेपं करिष्यति पूर्वः डच्-प्रधानमन्त्री रुट्टे अमेरिका-देशेन सह बहुवारं एतस्य दबावस्य निवारणं कृतवान्, परन्तु नूतनस्य प्रधानमन्त्री डिक् स्कोफ् इत्यस्य एषा क्षमता स्पष्टतया नास्ति गतमासस्य ३० दिनाङ्के चीनदेशं प्रति निर्यातनियमान् कठिनीकर्तुं विचारयति इति घोषितवान् यत् तदा एएसएमएल-हितं गृहीतवान् इति कारणम्।