समाचारं

सेरी ए-माध्यमेन प्रकाशितम् : मिलान-देशस्य जनरल् बेनासेर् इत्यनेन पुष्टिः कृता यत् सः चोटकारणात् न्यूनातिन्यूनं मासत्रयं यावत् पार्श्वतः भविष्यति, क्रीडकाः च रूढिवादी-उपचारं प्राप्नुयुः इति आशां कुर्वन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चमत्कारः न अभवत्! बेनासरः न्यूनातिन्यूनं मासत्रयं यावत् बहिः भवितुं पुष्टिः अस्ति। पूर्णकार्यात्मकपुनर्प्राप्त्यर्थं सर्वोत्तमचिकित्सां निर्धारयितुं विशेषज्ञः सप्ताहस्य अन्तः पुनः मूल्याङ्कनं करिष्यति। विटिएलो, लोन्गो च अवदताम् यत् बेनासरः रूढिवादी चिकित्सां प्राधान्येन पश्यति, यतः रूढिवादी उपचारः सुनिश्चितं कर्तुं शक्नोति यत् बेनासरः जनवरीमासे पुनः आगमिष्यति इति। बेनासरः अद्यापि आफ्रिका-राष्ट्र-कप-क्रीडां त्यक्तुम् न इच्छति ।

जनवरीमासे आफ्रिकाकपस्य दिवसः सामान्यतया अस्माभिः बेनासरस्य समर्थनं कर्तव्यम्, अथवा अस्माभिः भाग्यशाली इति अनुभूयते यत् सः एतावत् देशभक्तः अस्ति, परन्तु मिलाननगरे एतत् वस्तु घटितुं असहजम् यदि अल्जीरियादेशः न स्यात् तर्हि सः तत् न करिष्यति स्म शरीरस्य एतावन्तः समस्याः सन्ति। परन्तु अहं व्यक्तिगतरूपेण मन्ये यत् जनवरीमासे पुनः आगन्तुं शक्नुवन् यदा शिशिरस्य खिडकी उद्घाट्यते तदा तत् विक्रयन्तु, अन्यथा आगामिनि ग्रीष्मकाले स्थानान्तरणविपण्ये सम्भवतः आशा न भविष्यति। गतवर्षे गम्भीरं चोटं प्राप्य अपि दलं प्रयासं कर्तुं साहसं कृतवान् अस्मिन् समये गम्भीरस्य चोटस्य अनन्तरं सम्भवतः कठिनं भविष्यति।

ग्रीष्मकालीनस्थानांतरणविपण्ये बेनासरस्य विक्रयणं न कृत्वा मिलानप्रबन्धनस्य उत्तरदायी भवितुम् आवश्यकम् यदा बेनासरः चोटितः अभवत् तदा रेड बर्ड्स् इत्यनेन मिलानप्रबन्धनस्य विषये तत्क्षणमेव प्रश्नः कृतः। अस्य उत्तरदायी मोन्काडा भवितुम् अर्हति यत् सम्प्रति मोन्काडा अनुबन्धनवीकरणवार्तालापं कुर्वन् अस्ति।