समाचारं

मार्का विश्लेषणम् : मार्टिन् इत्यस्य अनुशासनसंहिता कॅमेरा-प्रहारस्य कारणेन न्यूनातिन्यूनं ३ क्रीडाणां प्रतिबन्धे स्पष्टतया निर्धारिता अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १२ दिनाङ्कः : अर्जेन्टिना-देशः कोलम्बिया-देशेन सह १-२ इति स्कोरेन पराजितः अभवत् ततः परं अर्जेन्टिना-देशस्य गोलकीपरः मार्टिनेज्-इत्यनेन कैमरेण दूरं थप्पड़ः कृतः । स्पेनदेशस्य मीडिया "मार्का" इत्यनेन एतत् कदमः यत् दण्डं आनेतुं शक्नोति तस्य विश्लेषणं कृत्वा लेखं लिखितवान् ।

मार्का इत्यनेन उक्तं यत् अस्य क्रीडायाः वातावरणं तनावपूर्णम् आसीत्, परन्तु यः सर्वाधिकं वितृष्णां आलोचनां च जनयति स्म सः मार्टिनेजः आसीत् यत् सः फुटबॉल-क्रीडायां सर्वाधिकं विवादास्पदः व्यक्तिः अभवत् यतः तस्य निरन्तरं व्यवहारः, प्रतिक्रियाः, उत्सवाः, टिप्पणीः च सन्ति .

मार्का लिखितवान् यत् क्रीडायाः अन्ते कोलम्बिया-देशस्य जनाः स्टैण्ड्-मध्ये उत्सवं कृतवन्तः, अनेके अर्जेन्टिना-देशस्य क्रीडकाः चिली-देशस्य निर्णायकस्य विरोधं कुर्वन्ति स्म, अन्ये केचन क्रीडकाः च परस्परं अभिवादनं कुर्वन्ति स्म अस्मिन् क्षणे मार्टिनेज् लॉकर-कक्षं प्रति गच्छति स्म, तस्य पुरतः एकः आधिकारिकः प्रसारण-कैमरामैनः आसीत् - किमपि अनुचितं वा आक्षेपार्हं वा न प्रतीयते स्म - परन्तु मार्टिनेज् अप्रत्याशितरूपेण कॅमेरा-यंत्रं लहराति स्म, यन्त्रं च दूरं धकेलति स्म , येन कैमरामैनस्य शरीरं हिंसकरूपेण विवर्तते स्म, तथा च दूरदर्शनप्रसारणस्य लेन्सं परिवर्तयितव्यम् आसीत् ।

तदनन्तरं किं जातम्, कॅमेराधारकः अद्यापि स्थितः अस्ति वा, अथवा घटनायाः नायकानां मध्ये किमपि संवादः अभवत् वा इति अस्पष्टम् परन्तु प्रसारणाधिकारयुक्तेन प्रत्येकेन चैनलेन प्रमाणानि अभिलेखितानि, तत्क्षणमेव मार्टिनेजस्य कार्यस्य निन्दां कृत्वा सः भिडियो व्यापकरूपेण प्रसारितुं आरब्धवान् ।