समाचारं

"यदा पर्वतपुष्पाणि पुष्पन्ति" इति झाङ्गगुइमेई इत्यस्य वास्तविककर्मणां रूपान्तरणं कृत्वा महिलासमूहचित्रं अभिनवशैक्षिकविषयाणां निर्माणं कृतम् अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग गुइमेई इत्यस्य सच्चिदानन्दकर्मणाम् आधारेण यथार्थटीवीश्रृङ्खला "पर्वतपुष्पाणि पुष्पन्ति" इति आधिकारिकतया अस्मिन् सप्ताहे सीसीटीवी १ तथा टेन्सेन्ट् विडियो इत्यत्र प्रीमियरं जातम्। चलच्चित्रे दूरदर्शने च रूपान्तरितायाः कथायाः नूतनविचाराः कथं सृज्यन्ते इति मूलभूतः विषयः यस्य सम्मुखीभवति "पर्वतपुष्पाणि पुष्पितानि सन्ति"।

यथार्थपृष्ठभूमिः, पर्वतीयक्षेत्रेषु महिलानां वास्तविकदुर्दशां प्रस्तुतवती

"पर्वतपुष्पाणि पुष्पितानि सन्ति" "जुलाई प्रथमपदकस्य", "समयस्य आदर्शस्य", पार्टीशाखासचिवस्य, लिजियाङ्ग हुआपिङ्ग बालिका उच्चविद्यालयस्य प्राचार्यस्य च विजेता झाङ्ग गुइमेई इत्यस्य सच्चिदानन्दकर्मभ्यः रूपान्तरितम् अस्ति, यत् तृणमूलस्य कथां कथयति साम्यवादीदलस्य सदस्याः झाङ्ग गुइमेई इत्यनेन प्रतिनिधित्वं कृतवन्तः ये स्वजीवनं समर्पितवन्तः यत् एतत् दरिद्रपर्वतक्षेत्रेभ्यः शिक्षाप्रदानस्य, देशे प्रथमं सर्वमुक्तबालिकानां उच्चविद्यालयस्य स्थापनायाः, बालिकानां समूहान् पर्वतात् बहिः आगन्तुं च अनुमतिं दातुं च विषये कथा अस्ति तथा च तेषां दैवं परिवर्तयन्तु।

श्रृङ्खलायाः प्रसारणात् पूर्वं झाङ्ग गुइमेइ इत्यस्य कथा वार्तापत्रैः, तत्सम्बद्धैः चलच्चित्ररूपान्तरणैः च देशे सर्वत्र प्रसृता आसीत् । यदि भवान् एतां कथां सम्यक् कथयितुम् इच्छति तर्हि नूतनः कोणः अवश्यं अन्वेष्टव्यः। समाचारानुसारं नाटकं प्रारम्भिकपदे बहु निरीक्षणं शोधं च कृतवान्, साक्षात्कारं कर्तुं कथासङ्ग्रहं कर्तुं च युन्नान्-नगरस्य गभीरं गतः तस्मिन् एव काले यत्र घटनाः अभवन् तत्र हुआपिङ्ग्-नगरे कथा-शूटिंग्-कृते चयनं कृतम् ग्राम्यजीवनस्य मूलरूपं यथार्थतया प्रस्तुतुं।

चलचित्रस्य दूरदर्शनस्य च चक्षुषः माध्यमेन प्रेक्षकाः यथार्थतया तां कठिनपरिस्थितिं अनुभवन्ति स्म यस्मिन् झाङ्गगुइमेई इत्यस्य ग्रामीणमहिला उच्चविद्यालयस्य क्रमेण स्थापना अभवत् । कथा आरभ्यते गु यू नामिका बालिका या कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेणीं त्यक्तवती, एकः शिक्षकः यः हुआपिङ्ग बालगृहस्य डीनः अपि अस्ति, सः पर्वतानाम् उपरि गत्वा गु यू इति छात्रं त्यक्तवान् नी गु यु इत्यस्य पिता तस्य सम्मुखीभवति। स्थानीयकार्यकर्ताभिः सह आदानप्रदानस्य समये हुआपिङ्गनगरे बालिकानां अपेक्षया बालकानां पक्षपातस्य दुष्टसामाजिकरीतिरिवाजाः प्रकाशिताः आसन् स्थानीयमहिलाः उच्चविद्यालयं प्राप्तुं पूर्वं विवाहं कुर्वन्ति स्म अथवा कार्यं कर्तुं बहिः गच्छन्ति स्म married off before the legal age local women ते समानशैक्षिकावसरं प्राप्तुं असमर्थाः सन्ति, अनिवार्यशिक्षाप्राप्त्यधिकारात् अपि वंचिताः भवन्ति।

गुयुविषये कथायाः पृष्ठतः पर्वतस्थानेषु असंख्यबालिकानां सामान्यं भाग्यं भवति । "यदा पर्वतपुष्पाणि पुष्पन्ति" लघुतः बृहत् द्रष्टुं लेखनपद्धतिं स्वीकुर्वति, तथा च झाङ्ग गुइमेई इत्यस्य तस्याः छात्राणां च अत्यन्तं वास्तविकं शैक्षिकं कथां मिशनस्य भावेन कथयति। मुख्यसृजनकर्मचारिणां मतेन नाटकस्य चलच्चित्रदूरदर्शनरूपान्तरणं सर्वदा एकस्य सिद्धान्तस्य पालनम् करोति यत् "पात्राणां आधारः भवति, सृष्टेः आत्मविश्वासः भवति, नाटकस्य उदात्तीकरणं च भवति" इति प्रारम्भिकतया सज्जतायां रचनात्मकदलेन बालिकानां विद्यालयस्य शिक्षकाणां स्नातकानाञ्च झाङ्गगुइमेई इत्यस्मात् बृहत् परिमाणेन रचनात्मकसामग्रीणां संग्रहणं कृतम् यत् सर्वेषां नाटकरूपान्तरणानाम्, सृष्टीनां च आधारभूतत्वं सुनिश्चितं भवति स्म विस्तृतानां समृद्धानां च साक्षात्काराणां संग्रहाणां च बहूनां आधारेण एते मार्मिकाः वास्तविकजीवनस्य प्रकरणाः प्राप्तुं शक्यन्ते ।

महिलानां समृद्धसमूहचित्रं निर्मातुं जनान् मूलतः स्थापयित्वा

प्रसिद्धकथाकथनं न तावत् सुकरम् । नाटकस्य निर्मातुः मते यद्यपि झाङ्ग गुइमेई इत्यस्य कथा वार्तापत्राणां माध्यमेन व्यापकरूपेण प्रसारिता अस्ति तथापि प्रथमहस्तस्य द्वितीयहस्तस्य च लिखितसामग्रीणां माध्यमेन वा वीडियोसामग्रीणां माध्यमेन वा, अथवा स्थले एव संग्रहणद्वारा अपि या सूचना प्राप्तुं शक्यते , साक्षात्कारः, आदानप्रदानम् इत्यादयः अतीव सीमिताः सन्ति, कथायाः पात्राणि अद्यापि मूलं भवन्ति, अधिकाः पक्षाः विवरणानि च अधिकगहनतया अन्वेष्टुं अर्हन्ति।

सृजनात्मकदलस्य अनुसारं वास्तवतः झाङ्ग गुइमेई इत्यनेन सह मिलित्वा दलं झाङ्ग गुइमेई इत्यस्य विशालशक्त्या करिश्मा च आकृष्टम् अभवत् “सा प्रबलव्यापकक्षमतायुक्ता व्यक्तिः अस्ति तथा च तया सह असम्भवं सम्भवं कर्तुं शक्नोति सम्पर्कं कर्तुं तस्याः विशालः व्यक्तित्वस्य आकर्षणं स्पष्टचिन्तनं च अस्ति।

स्त्रीदृष्टिकोणस्य एतेन प्रवेशेन "पर्वतपुष्पाणि पुष्पितानि" वर्तमानसृजनात्मकदिशा दत्ता अस्ति । नाटकं न केवलं इदं परितः परिभ्रमति यत् झाङ्ग गुइमेई इत्यनेन हुआपिङ्ग् फ्री गर्ल्स् उच्चविद्यालयस्य स्थापना कथं प्राप्ता, अपितु झाङ्ग गुइमेइ इत्यस्य अतिरिक्तं पर्वतग्रामस्य महिलानां समृद्धं विविधं च समूहं प्रस्तुतं भवति, यः एकां सशक्तं व्यक्तिगतशैलीं निर्माति नाटके फाङ्ग किओङ्ग नामिका स्थानीया महिला संवाददात्री, या सदैव झाङ्ग गुइमेई इत्यनेन सह अस्ति, सा न केवलं बालगृहस्य आरम्भात् एव तस्याः "सहचरः" अस्ति, अपितु एकः उत्कृष्टः स्थानीयः महिला अपि अस्ति, या साहाय्यार्थं अग्रपङ्क्तौ अपि कार्यं कुर्वती अस्ति ग्रामीण बालिकाः। महिलाछात्राः गु यू इत्यनेन प्रतिनिधित्वं कृत्वा समानरूपेण प्रकाशन्ते स्म, परन्तु ते भिन्नकारणात् विद्यालयं प्रत्यागतवन्तः, परन्तु अनिवार्यतया, ते अन्ततः झाङ्ग गुइमेई इत्यस्य भावनायाः प्रभावेण प्रभाविताः अभवन्, ते च सज्जतायाः प्रक्रियायां आत्मसाक्षात्कारस्य आदर्शं दिशां च प्राप्नुवन् महाविद्यालयस्य प्रवेशपरीक्षायाः कृते .

तदनन्तरं कथासु झाङ्ग गुइमेई तस्याः छात्राः च परस्परं प्रोत्साहयिष्यन्ति, एकत्र अग्रे गमिष्यन्ति च एतादृशः महिलाव्यञ्जनः "पर्वतपुष्पाणां" विषये "महिला + शिक्षा" इति विषये अपि एकं सफलतां प्रदाति अध्यापिका झाङ्ग गुइमेई तस्याः महिलाछात्रैः च प्रदत्ताः वास्तविकशैक्षिककथानमूनानि न केवलं हालवर्षेषु चलच्चित्रस्य दूरदर्शननाटकविपण्ये शैक्षिककार्यस्य अभावस्य पूर्तिं कुर्वन्ति, अपितु टीवीनाटकस्य मुख्यविषयस्य अभिनवव्यञ्जनानि अपि प्रददति, ये सन्ति अत्याधुनिकवैचारिकप्रवृत्तिभिः, युवानां प्रेक्षकसमूहैः च सह निकटतया सम्बद्धः।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : ली क्षियाझी

प्रतिवेदन/प्रतिक्रिया