समाचारं

सिम्बा इत्यस्य लाइव् प्रसारणकक्षे प्रतिबन्धः कृतः आसीत् सः मूलतः जिओ याङ्ग इत्यस्य क्षतिपूर्तिं कर्तुं १० कोटिरूप्यकाणां व्ययस्य योजनां कृतवान् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सेप्टेम्बर् दिनाङ्के सायं ई-वाणिज्य-एंकर-सिम्बा कुआइशौ इत्यस्य व्यक्तिगत-खाता-पृष्ठे दर्शितं यत् खातेः “सजीव-प्रसारण-कार्यं प्रतिबन्धितम् अस्ति” इति । पूर्वं सः भविष्यवाणीं कृतवान् आसीत् यत् सः अद्य रात्रौ लाइव प्रसारणे अन्यस्य लाइव प्रसारण-अन्तर्जाल-प्रसिद्धस्य "भ्राता याङ्ग्" इत्यस्य स्थाने उपभोक्तृभ्यः कुलम् एककोटिरूप्यकाणां भुक्तिं करिष्यति इति।

सिम्बा इत्यस्य व्यक्तिगतमुखपृष्ठे दृश्यते यत् लाइव् प्रसारणकार्यं प्रतिबन्धितम् अस्ति

एतत् अवगम्यते यत् एकसप्ताहपूर्वं सिम्बा इत्यनेन एकं दस्तावेजं जारीकृतं यत् यदि याङ्गः भ्राता स्वविक्रेतानां विवादास्पदानां उत्पादानाम् क्षतिपूर्तिं कर्तुं उपक्रमं न करोति तर्हि सः याङ्गभ्रातुः उपभोक्तृभ्यः क्षतिपूर्तिं कर्तुं १० कोटि युआन् व्यययिष्यति इति।

१० सितम्बर् दिनाङ्के सिम्बा इत्यनेन द्वौ सूचनाः प्रकाशितौ यत् ११ सितम्बर् दिनाङ्के रात्रौ ८:०० वादने सः अन्येषां एंकरानाम् विक्रयोत्तरक्षतिपूर्तिसेवाः प्रदातुं २०० ग्राहकसेवाकर्मचारिणः, १० कोटियुआन् च धनं संगठयिष्यति, तथा च नेटिजनानाम् प्रश्नानाम् उत्तरं अपि दास्यति इति लाइव प्रसारणस्य समये।

परन्तु ११ दिनाङ्के रात्रौ ८ वादने सिम्बा यथा निर्धारितं तथा कुआइशौ लाइव प्रसारणकक्षे न उपस्थितः । लाइव प्रसारणप्रतिबन्धस्य कारणस्य विषये "सिम्बा ८१८ एक्सक्लूसिव स्टोर" इत्यस्य ग्राहकसेवा अवदत् यत् "विशिष्टकारणं अद्यापि स्पष्टं नास्ति" इति । प्रेससमयपर्यन्तं शीन् ज़ुआन् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः लाइवप्रसारणप्रतिबन्धस्य कारणस्य विषये संवाददातृभ्यः प्रतिक्रियां न दत्तवान्।

सम्प्रति सिम्बा इत्यस्य लघु-वीडियो-मञ्चे प्रशंसकानां संख्या १० कोटिभ्यः अधिका अस्ति, तथा च xiao yang इत्यस्य मञ्चे प्रशंसकानां संख्या अपि १० कोटिभ्यः अधिका अस्ति फेइगुआ इत्यस्य आँकडानुसारं "क्रेजी लिटिल् याङ्ग ब्रदर" इत्यस्य डौयिन् खाते विगतसप्तदिनेषु ८३०,००० अनुयायिनां क्षतिः अभवत्, यत्र औसतेन दैनिकं प्रायः १२०,००० अनुयायिनां हानिः भवति

इदमपि ज्ञातं यत् अचिरेण पूर्वं द्वयोः पक्षयोः संयुक्तरूपेण एकप्रकारस्य रोमयुक्तस्य कङ्कणस्य निर्यातः अभवत् । पश्चात् तौ परस्परं विषये अन्यानि नकारात्मकानि वार्तानि प्रकाशितवन्तौ, येन जनस्य ध्यानं जातम् ।

परन्तु द्वयोः पक्षयोः मध्ये "शब्दयुद्धे" अद्यापि कोऽपि नियामकसंस्था हस्तक्षेपं न कृतवान् ।

jimu news व्यापक वित्तीय समाचार एजेन्सी, बीजिंग व्यापार दैनिक, beiqing दैनिक, पार्टी खाता, आदि।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया