समाचारं

चाङ्गचुननगरस्य अस्य महाविद्यालयस्य आधिकारिकरूपेण अनावरणं कृतम्! पूर्वोत्तरे प्रथमः !

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ईशानप्रदेशे प्रथमः

“डिजिटल टेक्नोलॉजी” इत्यस्य नामधेयेन नूतनः प्रकारः उच्चव्यावसायिकमहाविद्यालयः ।

——चांगचुन डिजिटल टेक्नोलॉजी वोकेशनल कॉलेज के आधिकारिक अनावरण हुआ!

१० सितम्बर् दिनाङ्के प्रातःकाले चाङ्गचुन-डिजिटल-प्रौद्योगिकी-व्यावसायिक-महाविद्यालयस्य अनावरण-समारोहः भव्यतया नूतन-परिसर-मध्ये आयोजितः

शुभारम्भसमारोहे जिलिनप्रान्तीयशिक्षाविभागस्य विकासनियोजनविभागस्य प्रासंगिकाः उत्तरदायीसहचराः "चांगचुनडिजिटलप्रौद्योगिकीव्यावसायिकमहाविद्यालयस्य स्थापनायाः अनुमोदनविषये जिलिनप्रान्तीयजनसर्वकारस्य उत्तरम्" पठितवन्तः। तदनन्तरं भाषणे चाङ्गचुन-डिजिटल-प्रौद्योगिकी-व्यावसायिक-महाविद्यालयस्य निदेशकमण्डलस्य अध्यक्षः जू-चाओशी-महोदयेन विद्यालयस्य निर्माणे कष्टानां, प्रयत्नानाम् च समीक्षा कृता, विद्यालयस्य भविष्यस्य विकासे च विश्वासः कृतः सा "डिजिटलबुद्ध्या सह शिक्षां स्थापयितुं, अङ्कीयबुद्धियुक्तेन विद्यालयान् स्थापयितुं, डिजिटलबुद्ध्या सह जनान् स्थापयितुं च" इति विद्यालयसञ्चालनदर्शनं प्रस्तावितवती, तथा च अङ्कीय अर्थव्यवस्थायाः आवश्यकतानुसारं उच्चगुणवत्तायुक्तानां तकनीकी-तकनीकी-प्रतिभानां संवर्धनार्थं प्रतिबद्धा अस्ति युगं सा विभिन्नपक्षैः सह मिलित्वा "जिलिन् डिजिटल शिल्पकार उपत्यका" इत्यस्य निर्माणं कृतवती अस्ति तथा च नगरव्यापी उद्योगस्य निर्माणे "प्रथमस्तरं यावत् डुबकी" व्यवस्थायाः तन्त्रस्य च अन्वेषणं कृतवती अस्ति -शिक्षा एकीकरणसङ्घः डिजिटलस्य बुद्धिमान् "हार्डवेयरस्य" निर्माणं सुदृढं करणं, तथा च उच्चगुणवत्तायुक्तानां डिजिटल-बुद्धिमान् शिल्पिनां प्रतिभानां संवर्धनार्थं प्रणाल्याः अन्वेषणं सुधारणं च कर्तुं स्थानीयकृतानां अन्तर्राष्ट्रीयकृतानां च प्रतिभानां एकीकृतप्रशिक्षणार्थं व्यवस्थायाः तन्त्रस्य च सुधारः।

चाङ्गचुन् डिजिटल टेक्नोलॉजी वोकेशनल कॉलेज पूर्वोत्तर चीनदेशे "डिजिटल टेक्नोलॉजी" इत्यस्य नामधेयेन प्रथमः नवीनः व्यावसायिकविद्यालयः अस्ति अस्मिन् वर्षे 1,100 छात्राणां नामाङ्कनयोजनां सफलतया सम्पन्नवती अस्ति। विद्यालयः उद्योगस्य शिक्षायाः, विज्ञानस्य शिक्षायाः च एकीकरणस्य पालनम् करोति, परिसरे १२ उद्योग-शिक्षा-एकीकरण-प्रशिक्षण-आधारं स्थापयितुं हुवावे, ३६० समूहः, सुगोन्, ली ऑटो, सीआरआरसी चाङ्गचुन् इत्यादीनां प्रमुखकम्पनीनां परिचयं कृतवान्, realising theoretical learning and कौशलविकासस्य जैविकसंयोजनम्। तदतिरिक्तं, विद्यालयस्य "वर्ग-कार्यप्रतियोगिता प्रमाणपत्रम्" इति एकीकृतप्रशिक्षणप्रतिरूपं छात्रान् स्नातकपदवीं प्राप्तुं पूर्वं राष्ट्रिय-उद्योग-उद्यम-कौशल-स्तरस्य प्रमाणपत्राणि अपि प्राप्तुं शक्नोति, येन उच्चगुणवत्तायुक्तेषु रोजगारेषु स्नातकानाम् कृते लाभाः सृज्यन्ते

समारोहे चाङ्गचुन डिजिटल प्रौद्योगिकी व्यावसायिकमहाविद्यालयस्य नेतृत्वे अभिनवः उद्योग-शिक्षासङ्घस्य "जिलिन् डिजिटल क्राफ्टमैन् वैली" इत्यस्य हस्ताक्षरसमारोहः अपि आयोजितः, अनेकेषां संघानां, व्यावसायिकशिक्षासङ्घस्य, महाविद्यालयानाम् विश्वविद्यालयानाञ्च, अन्तः उद्यमानाम् च प्रतिनिधिभिः तथा प्रान्ते बहिः आयोजिताः एकत्र एकत्रिताः "जिलिन् डिजिटल शिल्पी उपत्यका निर्माणसम्झौते" हस्ताक्षरं कृतवन्तः ।

ज्ञातं यत् "जिलिन् डिजिटल क्राफ्टमैन वैली" इत्यस्य निर्माणस्य उद्देश्यं प्रान्ते डिजिटल शिल्पीप्रतिभानां कृते एकं संवर्धनं समागमं च केन्द्रं निर्मातुं तथा च डिजिटल इनोवेशन उच्चभूमिं निर्मातुं प्रयतते यत् इदं "बृहत्-परिमाणस्य" उद्यमस्य निर्माणार्थं प्रयतते यत्... डिजिटल जिलिनस्य निर्माणं भवति तथा च डिजिटल-तकनीकी-कौशलं प्रतिभा-समर्थनं च प्रदातुं मुख्यं कार्यं करोति शिक्षा, "बृहत् प्रशिक्षणं" तथा "बृहत् ऊष्मायनम्" एकीकृत-उद्योग-शिक्षा-सहकारि-नवीन-विकास-रूपाः सन्ति ये नगरस्य "प्रथम-स्तरं यावत् अधः गच्छन्ति" -व्यापी उद्योग-शिक्षा संघ।

स्रोतः - कै लियन् न्यूज

प्रतिवेदन/प्रतिक्रिया