समाचारं

"इदं उष्णं क्लान्तं च अस्ति, परन्तु अहं पश्चात् पतितुं न इच्छामि।"

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज् इत्यनेन १० सितम्बर् दिनाङ्के वृत्तान्तः (सम्वादकः युआन् ली, ज़िंग्यान्, वेन्जी, संवाददाता चेन् योङ्गः) ९ दिनाङ्के सायं ६ वादने याङ्गझौ विश्वविद्यालयस्य गुआङ्ग्लिंग् महाविद्यालयस्य २०२४ वर्गस्य नवीनाः छात्राः स्वस्य प्रशिक्षणयात्रायाः आरम्भार्थं परिसरे पङ्क्तिं कृतवन्तः। "२०२४ तमस्य वर्षस्य छात्राः एकत्रिताः, कुलम् २५ कम्पनीभिः २,८९९ छात्रैः च सह!" ८ किलोमीटर् प्रशिक्षणयात्रा।

उच्च मनोबल

कथ्यते यत् एतत् प्रथमं सैन्यप्रशिक्षणं याङ्गझौविश्वविद्यालयस्य पश्चिमद्वारात् आरभ्य हान्जियाङ्ग दक्षिणमार्गेण, गाओमिन् मन्दिरमार्गेण, याङ्गजिजिन्मार्गेण च गच्छति तत्र कुलदीर्घता प्रायः ८ किलोमीटर् अस्ति are 7 volunteer service stations, security personnel, and medical personnel प्रशिक्षणस्य सुचारु प्रगतिः सुनिश्चित्य वयं मिलित्वा कार्यं करिष्यामः।

मार्गे छात्राः प्रबलतया गच्छन्ति स्म, ऊर्जावानाः आसन्, स्वस्य जीवनशक्तिं च दर्शयन्ति स्म । "कतिवारं मया शीतलदृष्टिः उपहासः च सम्मुखीकृतः, परन्तु अहं कदापि मम आदर्शान् न त्यक्तवान्..." अष्टादशकम्पनीद्वारा गायितं "विस्तृतं समुद्रं आकाशं च" इति गीतं सर्वेषां महत्त्वाकांक्षां गौरवं च प्रेरयन् अनिवारणीयबलरूपेण समागतम्, तथा तत्क्षणमेव छात्राणां अस्माकं हृदयं प्रविष्टवान्।

गन्तुं सज्जः

क्रमेण पश्चिमदिशि सूर्यः अस्तं गच्छति, छात्राः ताराप्रकाशस्य अधः अग्रे गच्छन्ति । मार्गे दृश्यानि आरम्भिकसुखदतायाः कारणात् धुन्धलाः अभवन्, तस्य स्थाने अन्त्यस्य इच्छा, शारीरिकसीमानां आव्हानं च स्थापितं स्वेदेन वस्त्रस्य पृष्ठभागः सिक्तः, श्रान्तः च प्रत्येकं मांसपेशीं आकर्षयति स्म, सर्वे परस्परं चोदयन्तः, समर्थयन्तः च अग्रे गच्छन्ति स्म । प्रशिक्षकाः समये समये दलस्य लयस्य समायोजनं कुर्वन्ति स्म, छात्राणां कृते अग्रे गन्तुं शक्तिं दातुं प्रोत्साहनशब्दानां प्रयोगं कुर्वन्ति स्म ।

सायं प्रायः ९ वादने छात्राणां अन्तिमः समूहः अन्तिमरेखायां आगतः । "इदं उष्णं क्लान्तं च अस्ति, परन्तु अहं पृष्ठतः पतितुं न इच्छामि, त्यक्तुं किमपि न। एतत् प्रथमवारं मम कृते अतीव सार्थकम् अस्ति। तदतिरिक्तं विद्यालयेन अस्माकं कृते एतावत् सुरक्षाकार्यं कृतम्। मम चिन्ता नास्ति।" , अहं केवलं अग्रे गच्छामि।" अन्ते। clothing class 82401 इत्यस्य सहपाठी liu yuxin, यः अन्तिमरेखां प्राप्तवान्, सः पत्रकारैः सह अवदत्।

"महाविद्यालयः मार्गस्य योजनायै भौगोलिकस्थानस्य उपयोगं करोति। एतत् प्रशिक्षणं गाओमिन् मन्दिरं गत्वा प्राचीनं नहरं पारयति, याङ्गझौ-नगरस्य सांस्कृतिकवातावरणं यात्रायां पूर्णतया एकीकृत्य। अहं मन्ये यत् एतत् न केवलं छात्राणां शारीरिक-सुष्ठुतायाः इच्छायाः च परीक्षा अस्ति, अपितु also a test of youth and dreams.

(स्रोतः : याङ्गत्ज़े इवनिङ्ग् न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया