समाचारं

कला-क्रीडाशिक्षायाः विशेषतां विद्यमानौ दाओलाङ्ग-नगरस्य आल्मा-मेटरद्वयं शताब्दपुराणौ प्रतिष्ठितविद्यालयौ स्तः ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर हुआंग ज़ियाओकिंग
"किं भवान् दाओलाङ्गस्य ऑनलाइन-सङ्गीतसमारोहं दृष्टवान्? सः अस्माकं विद्यालयात् स्नातकः अभवत्।" .लघुवार्तापश्चात् एकः उष्णविषयः।
३० अगस्तदिनाङ्के सायं तुओजियाङ्गनद्याः तटे दाओलाङ्गः एकस्मिन् ऑनलाइन-सङ्गीतसमारोहे स्वस्य विद्यालयस्य अनुभवं स्मरणं कृतवान्, विशेषतया उपर्युक्तविद्यालयद्वयस्य उल्लेखं कृतवान्, मजाकं कृतवान् यत् "अत्र न्यूनतमाः उच्चतमाः च शैक्षणिकयोग्यताः द्वौ अपि स्तः" इति
यथा सर्वे जानन्ति, एतौ विद्यालयौ द्वौ अपि शतशः वर्षाणाम् इतिहासयुक्तौ प्रतिष्ठितौ विद्यालयौ स्तः । यथा यथा समयः उड्डीयते तथा तथा विद्यालये पृथिवीकम्पनं परिवर्तनं जातम् अस्ति परिसरस्य वातावरणं निरन्तरं सुधरति, शिक्षणसंकल्पनाः निरन्तरं अद्यतनाः भवन्ति, कला-क्रीडा-विकासस्य च शिक्षण-लक्षणैः छात्राणां सर्वाङ्ग-विकासाय उत्तमं पारिस्थितिकी-विज्ञानं निर्मितम् |.
प्राथमिक विद्यालय
क्षेत्रस्य दुगुणीकरणाय नूतनं परिसरं निर्मितम् अस्ति
शिक्षकप्रशिक्षणस्य प्रवर्धनार्थं विद्यालयसमुदायस्य निर्माणम्
ज़िझोङ्ग काउण्टी चोङ्गलोङ्ग टाउन केन्द्रीय विद्यालयस्य स्थापना १९२२ तमे वर्षे अभवत्, पूर्वं ज़िझोङ्ग काउण्टी रेन्मिन् पूर्वमार्ग प्राथमिकविद्यालयः इति नाम्ना प्रसिद्धः पुरातनः परिसरः दाडोङ्ग स्ट्रीट्, चोङ्गलोङ्ग टाउन, ज़िझोङ्ग काउण्टी इत्यत्र स्थितः अस्ति ।
चोङ्गलाङ्ग-नगरस्य केन्द्रीयविद्यालयस्य प्राचार्यः लियू जुन् इत्यनेन उक्तं यत् नगरीकरणस्य विकासेन सह पुरातनपरिसरस्य संकीर्णः भूभागः, पश्चात्तापाः सुविधाः, उपकरणानि च सन्ति, येन अधिकान् छात्रान् स्थापयितुं असमर्थः अस्ति। नूतनं परिसरं २०२३ तमस्य वर्षस्य मे-मासे आधिकारिकतया उद्घाटितं भविष्यति ।ततः परं विद्यालयस्य चोङ्गलोङ्ग-परिसरः, डोङ्गलु-परिसरः च इति परिसरद्वयं वर्तते ।
संवाददाता चोङ्गलोङ्ग परिसरे दृष्टवान् यत् नूतने परिसरे शिक्षणभवनानि विशालानि, उज्ज्वलाः, क्रीडाङ्गणे पूर्णतया कार्यात्मकानि च सन्ति, वृत्ताकारः पटलः, बास्केटबॉल-क्रीडाङ्गणं च स्वच्छाः, समतलाः, रङ्गिणः च सन्ति पुरातनपरिसरस्य तुलने नूतनपरिसरस्य तलक्षेत्रे भवनक्षेत्रे च महती वृद्धिः अभवत् ।
छात्राणां विशेषतानां संवर्धनस्य दृष्ट्या विद्यालयः कलाक्रीडायाः विकासे निकटतया ध्यानं ददाति, छात्राणां व्यापककलाक्षमतासु सुधारं प्रवर्धयितुं सङ्गीतस्य कलानां च एकीकृतपाठ्यक्रमं निर्मितवान् अस्ति
अस्मिन् वर्षे फरवरी २८ दिनाङ्के चोङ्गलाङ्ग-नगरस्य केन्द्रीयविद्यालये नूतनाः परिवर्तनाः अभवन्, चोङ्गलाङ्ग-नगरस्य सुजियावान-विद्यालयस्य, शुआङ्गलोङ्ग-नगरस्य केन्द्रीयविद्यालयस्य, शुआङ्गलोङ्ग-नगरस्य लिउमा-विद्यालयस्य, मा'आन्-नगरस्य केन्द्रीयविद्यालयस्य च, लोङ्गजियाङ्ग-नगरस्य केन्द्रीयविद्यालयः, मेङ्गताङ्ग-नगरस्य केन्द्रीयविद्यालयः च संयुक्तरूपेण चोङ्गलाङ्ग-अनिवार्यशिक्षाविद्यालयसमुदायस्य स्थापनां कृतवन्तः ।
चोङ्गलाङ्ग टाउन केन्द्रीय विद्यालयस्य चोङ्गलोङ्ग परिसरस्य हवाई छायाचित्रणम् (छायाचित्रम् : जिया जिओ)
नवसत्रस्य प्रथमदिने ९ सितम्बर् दिनाङ्के चोङ्गलाङ्ग-नगरस्य केन्द्रीयविद्यालयस्य कलाशिक्षकः ली शिकियान् माआन्-नगरस्य केन्द्रीयविद्यालये आगत्य प्रथमश्रेणी-प्रथम-वर्गस्य नवीनशिक्षकाणां कृते “ ज्यामितीय आकृतीनां निर्माणम्” इति कलावर्गः । झोउ यी नामकः निःशुल्कः सामान्यविद्यालयस्य छात्रः यः माआन् टाउन सेण्ट्रल् स्कूल् इत्यत्र अध्यापनं कर्तुं कल्पितः आसीत्, सः एकवर्षं यावत् अभ्यासं कर्तुं चोङ्गलोङ्ग टाउन सेण्ट्रल् स्कूल् आगतः ।
"विद्यालयसमुदायस्य अन्तः लचीलस्य आदानप्रदानप्रतिरूपस्य कार्यान्वयनम्, यत्र चलनशिक्षणं, पूर्णसेवाविनिमयः च सन्ति, शिक्षकानां प्रशिक्षणाय अनुकूलः अस्ति, अतः शिक्षायाः सन्तुलितविकासं प्रवर्धयति।
मध्यविद्यालयः
विद्यालयस्य दीर्घः इतिहासः अस्ति, नित्यं प्रसिद्धाः जनाः च सन्ति
परिसरस्य महिलानां फुटबॉलदलः आख्यायिकां लिखति एव
चोङ्गलाङ्ग-नगरस्य क्षियाडाडोङ्ग-वीथिकायां स्थितस्य ज़िझोङ्ग-मण्डलस्य प्रथम-क्रमाङ्कस्य मध्यविद्यालयस्य विद्यालयानां संचालनस्य दीर्घतरः इतिहासः अस्ति । १७६३ तमे वर्षे (किङ्ग्-वंशस्य कियान्लोङ्गस्य शासनस्य २८ तमे वर्षे) पर्ल् रिवर-अकादमीतः अस्य विद्यालयस्य उत्तराधिकारः अभवत् । २००५ तमे वर्षे ज़िझोङ्ग् प्रथमक्रमाङ्कस्य मध्यविद्यालयेन दक्षिणपरिसरस्य उत्तरपरिसरं योजितम् । सम्प्रति प्रायः ६७ एकर् क्षेत्रफलं व्याप्य चोङ्गलोङ्ग-परिसरस्य निर्माणं प्रचलति, अस्य वर्षस्य अन्ते यावत् कार्यं सम्पन्नं भविष्यति, आगामिवर्षस्य सेप्टेम्बरमासे उपयोगाय प्रवर्तते, येन एकस्य विद्यालयस्य, विभागद्वयस्य च विन्यासः स्थापितः भविष्यति त्रिमण्डलानि च ।
मध्यविद्यालयशिक्षायाः ११९ वर्षीय-इतिहासस्य मध्ये ज़िझोङ्ग-क्रमाङ्कस्य १ मध्यविद्यालयेन क्रान्तिकारी काओ डिकिउ, पत्रकारः फैन चाङ्गजियाङ्ग, वैज्ञानिकः ली हुआमेई, सांस्कृतिकप्रसिद्धः झेङ्ग शिफेङ्गः, नौसेनायाः रियर एड्मिरल् हुआङ्ग डाइपेइ, क्रीडकः लिन् किआङ्गः, संगीतकारः दाओलाङ्गः (पूर्वं) प्रशिक्षितः अस्ति लुओ लिन् इति नाम्ना प्रसिद्धाः), इत्यादयः उत्कृष्टाः छात्राः।
zizhong no. 1 middle school इत्यस्य परिसरः (साक्षात्कारिणा प्रदत्तः फोटो)
नवयुगे विद्यालयः "छात्र-उन्मुखं, आजीवनं ध्यानं, सर्वतोमुखं विकासं, सफलं भवितुं शिक्षणं च" इति शैक्षणिकदर्शनस्य पालनं कृत्वा पञ्च-शिक्षासु सर्वाङ्ग-विकासेषु च समानं बलं दातुं शैक्षणिकदर्शनस्य पालनम् करोति ", "अकादमी-संस्कृतेः" ऐतिहासिक-अर्थस्य निरन्तरं अन्वेषणं कुर्वन्, तथा च " "क्रीडा-शिक्षायाः एकीकरणस्य" विशेषता-विकास-मार्गः छात्राणां वैज्ञानिकं व्यापकं च मूल्याङ्कनं प्रदाति यत् छात्राणां विविधप्रतिभासु विकासे सहायतां करोति
"अस्मिन् वर्षे एप्रिलमासे ज़िझोङ्ग-नम्बर-१ मध्यविद्यालयस्य महिला-फुटबॉल-दलेन सिचुआन्-प्रान्ते चतुर्थस्य 'गोङ्गा-कप'-युवा-परिसर-फुटबॉल-लीगस्य (जूनियर-उच्चविद्यालय-महिला-समूहस्य) चॅम्पियनशिपं प्राप्तम् , ज़िझोङ्ग-नम्बर-१ मध्यविद्यालयस्य प्राचार्यः लियू यू स्वनेत्रेषु गौरवं दर्शितवान् । तदतिरिक्तं विद्यालयः परिसरे अमूर्तसांस्कृतिकविरासतां युद्धकलाप्रवर्तनस्य अग्रणीः अभवत्, स्वकीयानां शिक्षणसामग्रीणां संकलनं कृतवान्, युद्धकलाव्यायामानां निर्माणं कृतवान्, विद्यालयस्य शारीरिकशिक्षाकक्षायाः शिक्षणे तान् समावेशितवान् तथा च समर्थनेन सह सूर्यप्रकाशक्रीडाक्रियासु एकीकृतवान् of the zizhong county education and sports bureau, सम्पूर्णे काउण्टी मध्ये प्रचारितः।
"क्रीडायाः शिक्षायाः च संयोजनस्य" विशेषताविकासमार्गस्य मार्गदर्शनेन ज़िझोङ्ग-क्रमाङ्क-१ मध्यविद्यालयस्य छात्राणां कलात्मकक्रीडाप्रतिभाः पूर्णतया क्रीडायां आनयन्ति, कलायां प्रतिभायुक्ताः शतशः छात्राः, स्वरयुक्ताः सङ्गीतं, प्रसारणं, आतिथ्यं च, क्रीडा इत्यादयः विशेषताः विश्वविद्यालयं गन्तुं स्वप्नानां साकारं कुर्वन्ति ।
दाओलाङ्गः बाल्यकालात् एव सङ्गीतस्य विषये अनुरागी अस्ति यदा सः ज़िझोङ्ग् नम्बर १ मध्यविद्यालये नवीनः आसीत् तदा सः विद्यालयस्य सांस्कृतिकक्रियाकलापस्य सक्रियः सदस्यः आसीत्, तस्मिन् समये स्वस्य असाधारणं सङ्गीतप्रतिभां च दर्शितवान् कालः। छात्रः दाओलाङ्गः संगीतसङ्गीतसमारोहे स्वस्य अल्मा मेटरस्य उल्लेखं कृत्वा भवन्तः अतीव प्रसन्नाः, निश्चिन्तः च अभवन् सः मन्यते स्म यत् दाओलाङ्गस्य उपलब्धिः मुख्यतया तस्य व्यक्तिगतप्रयत्नानाम् कारणेन अस्ति, विद्यालयः केवलं तस्य अध्ययनकाले एव निःशुल्कं आरामदायकं च सांस्कृतिकं वातावरणं प्रदत्तवान्
प्रतिवेदन/प्रतिक्रिया