समाचारं

हैनान् विद्युत् जालस्य पुनर्स्थापनं चीनदक्षिणविद्युत्जालस्य मुख्यजालस्य च सह सम्बद्धम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ग्वाङ्गझौ, ११ सितम्बर् (वाङ्ग हुआ लानवाङ्ग) सुपर-टाइफून "मकर" इत्यस्य प्रभावेण चीनदक्षिणविद्युत्जालस्य मुख्यजालतः "विच्छिन्नः" हैनान् विद्युत्जालः चीनदक्षिणविद्युत्जालस्य पुनः स्थापितः ११ दिनाङ्के बृहत् विद्युत् जालम्। सम्प्रति हैनान्-नगरस्य केषुचित् नगरेषु, काउण्टीषु च पुनः शक्तिः प्राप्ता अस्ति ।
११ सितम्बर् दिनाङ्के चीनदक्षिणविद्युत्जालं गुआङ्गडोङ्गविद्युत्जाल ऊर्जाविकासकम्पनी हैनान् आपत्कालीनमरम्मतदलनिर्माणकर्मचारिणां समर्थनं कृतवती यत् ते हाइकोनगरस्य नाण्डुनद्याः उपरि "मकर"-तूफानेन नष्टस्य लोहगोपुरस्य विच्छेदनं कृतवन्तः (चित्रं चीन दक्षिणी विद्युत् जालनिगमस्य सौजन्येन)
सुपर-टाइफून "मकर" इत्यनेन हैनान्-नगरस्य केषुचित् क्षेत्रेषु परिवहनस्य, विद्युत्-आपूर्ति-सञ्चारस्य, अन्येषां आधारभूत-संरचनानां च गम्भीरं क्षतिः अभवत् तेषु चीन-दक्षिण-विद्युत्-जालस्य मुख्य-जालं, हैनन्-विद्युत्-जालं च संयोजयति पार-समुद्र-अन्तर-संयोजन-रेखा सेवातः बहिः आसीत्
हैनान्-नगरे यत्र विद्युत्-सुविधाः भृशं क्षतिग्रस्ताः अभवन्, तत्र चीन-दक्षिण-विद्युत्-जाल-कम्पनी लिमिटेड्-इत्यनेन गुआङ्गडोङ्ग-गुआङ्ग्सी-युन्नान्-गुइझोउ-नगरात् पार-समुद्र-उद्धारार्थं जनशक्ति-सामग्री-संसाधन-नियोजनस्य समन्वयः कृतः, द्वीपस्य शक्ति-सहितं कार्यं च कृतम् मरम्मतदलम्।कुलं २६,५०० विद्युत्मरम्मतकर्मचारिणः १,२७५ यूनिट् (सेट्) वहन्ति स्म ) आपत्कालीनविद्युत् उत्पादनसाधनं हैनान्नगरे विद्युत्पुनर्स्थापनार्थं कठिनं कार्यं कुर्वन् अस्ति।
दिनरात्रौ च क्रमशः ८० घण्टानां कार्यस्य अनन्तरं ११ सितम्बर् दिनाङ्के ०:३३ वादने ५०० केवी फुशान् उपकेन्द्रस्य उपकरणं बन्दं कृत्वा ऊर्जायुक्तं कृतम्, येन ५०० केवी फू-जू बी रेखायाः पुनः संचालनस्य आरम्भः, हैनन् पावरस्य आधिकारिकपुनर्स्थापनं च अभवत् grid's connection with the china southern power grid main grid , हैनानस्य विद्युत्जालस्य सुरक्षां स्थिरतां च अधिकं सुनिश्चित्य प्रान्तस्य पूर्णतया विद्युत्पुनर्स्थापनस्य यथाशीघ्रं समर्थनं कर्तुं।
परन्तु सम्पूर्णे हैनान्-देशे विद्युत्-सुविधानां क्षतिः भिन्न-भिन्न-तीव्रतायाः कारणात् मरम्मतस्य, पुनर्स्थापनस्य च कठिनता भिन्ना भवति वर्तमान समये सान्या, लिङ्गशुई, वानिङ्ग, बाओटिङ्ग्, डोङ्गफाङ्ग इत्यादिषु पञ्चसु नगरेषु, काउण्टीषु च विद्युत्पुनर्स्थापनं कृतम् अस्ति, हाइकोउ, वेन्चाङ्ग्, चेङ्गमाई इत्यादिषु सर्वाधिकं प्रभावितेषु क्षेत्रेषु विद्युत्पुनर्स्थापनकार्यं त्वरितम् अस्ति
सुपर-टाइफून "मकर" इत्यनेन हैनान्-ग्वाङ्गडोङ्ग-नगरयोः केषुचित् भागेषु विद्युत्-जाल-सुविधानां गम्भीरं क्षतिः अभवत् इति अवगम्यते । "मकरस्य" प्रभावस्य सामना कर्तुं, ११ सितम्बर् दिनाङ्के १६:०० वादनपर्यन्तं चीनदक्षिणविद्युत्जालनिगमेन ४८,००० तः अधिकाः आपत्कालीनमरम्मतकर्मचारिणः, १३,८२९ आपत्कालीनमरम्मतवाहनानि, १,७८८ आपत्कालीनविद्युत्जननवाहनानि, १,८०१ आपत्कालीनजनरेटर् च निवेशिताः सन्ति , आपत्कालीनमरम्मतं कर्तुं समयस्य विरुद्धं दौडं कुर्वन्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया