समाचारं

रूसीमाध्यमाः : रूसी-अन्तरिक्षयात्री वैग्नरः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके चीन-देशस्य “तिआङ्गोङ्ग्”-अन्तरिक्ष-स्थानकस्य चित्राणि ग्रहीतुं इच्छति इति अवदत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] tass तथा अन्येषां रूसीमाध्यमानां प्रतिवेदनानां अनुसारं 10 तमे दिनाङ्के इवान वैग्नर सहितौ रूसीअन्तरिक्षयात्रीद्वयं, एकः अमेरिकनः अन्तरिक्षयात्री च 11 तमे मास्कोसमये रूसी "soyuz ms-26" मानवयुक्ते अन्तरिक्षयानं आरुह्य अन्तर्राष्ट्रीय अन्तरिक्षस्थानक। रूसी अन्तरिक्षयात्री वैग्नर् १० दिनाङ्के पत्रकारसम्मेलने अवदत् यत् सः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके चीनस्य "तिआङ्गोङ्ग"-अन्तरिक्ष-स्थानकस्य चित्राणि ग्रहीतुम् इच्छति।
इवान वैगनर, सञ्चिकाचित्रम्, स्रोतः: आरआईए नोवोस्टी
tass इति समाचारसंस्थायाः सूचना अस्ति यत् यदा पत्रकारसम्मेलने पृष्टः यत् सः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके किं छायाचित्रं कर्तुम् इच्छति तदा वैग्नर्-इत्यनेन १० दिनाङ्के उत्तरं दत्तम् यत्, "कदाचित् अस्माकं लेन्साः चीनस्य (अन्तरिक्ष-स्थानकं) गृहीतुं शक्नुवन्ति" इति प्रतिवेदनानुसारं वैग्नर् इत्यनेन अपि उक्तं यत् सः स्वस्य गृहनगरस्य आर्खान्गेल्स्क् ओब्लास्ट् इत्यस्य चित्राणि अपि ग्रहीतुं इच्छति, परन्तु तत् कर्तुं कठिनं भवेत् ।
tass इत्यादिमाध्यमानां समाचारानुसारं रूसी "soyuz ms-26" इति मानवयुक्तं अन्तरिक्षयानं 11 तमे मास्कोसमये प्रक्षेपितं भविष्यति, रूसीअन्तरिक्षयात्रिकाः इवान् वैग्नर्, अलेक्सी ओवचिनिन् च अमेरिकन-अन्तरिक्षयात्री डोनाल्ड पेन् टीटर च ​​अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेष्यन्ति तथा च ते २०२५ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमे दिने पृथिव्यां पुनः आगमिष्यन्ति इति अपेक्षा अस्ति ।
प्रतिवेदन/प्रतिक्रिया