समाचारं

दिवसस्य शब्दः नवीनसूचनामूलसंरचना नवीनसूचनासंरचना

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयसहिताः एकादशविभागाः संयुक्तरूपेण सूचनां जारीकृतवन्तः यत् मम देशः नूतनसूचनासंरचनानां समन्वितविकासं प्रवर्धयिष्यति इति।
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अन्यैः १० विभागैः च संयुक्तरूपेण जारीकृते वक्तव्ये चीनदेशः नूतनसूचनासंरचनानां समन्वितविकासं प्रवर्धयिष्यति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के गुइआन् सुपरकम्प्यूटिङ्ग् सेण्टर् इत्यस्य डाटा कम्प्यूटर्-कक्षे कर्मचारीः कार्यं कृतवन्तः । चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
【ज्ञान बिन्दु】 .
नवीनसूचना आधारभूतसंरचना सूचनाजालेषु आधारिता आधारभूतसंरचनाप्रणाली अस्ति तथा च अर्थव्यवस्थायाः समाजस्य च डिजिटलरूपान्तरणाय मूलभूतानाम् डिजिटलसार्वजनिकसेवानां प्रदातुं नवीनपीढीयाः सूचनासञ्चारप्रौद्योगिक्याः नवीनतायाः कारणेन चालिता अस्ति नवीनसूचना आधारभूतसंरचना मुख्यतया 5g संजाल तथा ऑप्टिकल फाइबर ब्रॉडबैण्ड संजाल, कम्प्यूटिंग आधारभूतसंरचना यथा डाटा सेन्टर तथा सामान्य कम्प्यूटिंग केन्द्र, तथा च कृत्रिमबुद्धि आधारभूतसंरचना तथा ब्लॉकचेन् आधारभूतसंरचना इत्यादीनि नवीनप्रौद्योगिकीसुविधाः सन्ति .सूचना "धमनी"।
सूचनासञ्चारप्रौद्योगिक्याः नूतनपीढीयाः विकासेन विकासेन च नूतनसूचनासंरचनायाः कार्याणि प्रकाराणि च अधिकविविधतां प्राप्तवन्तः, प्रणालीसंरचना अधिका जटिला अभवत्, पारम्परिकमूलसंरचनायाः सह एकीकरणप्रवृत्तिः च अधिका अभवत् तथापि, असमञ्जसः असन्तुलितः च विकासः इत्यादयः विकाससमस्याः अधिकाधिकं प्रमुखाः अभवन्, तथा च विविधसुविधानां कृते सर्वेषां पक्षानां प्रयत्नानाम् समन्वयः, समन्वयः, सम्बद्धता च सुदृढः, सन्तुलितविकासं च प्रवर्धयितुं तत्काल आवश्यकता वर्तते। उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयः, चीनस्य केन्द्रीय-साइबर-अन्तरिक्ष-प्रशासनं, चीनस्य केन्द्रीय-साइबर-अन्तरिक्ष-प्रशासनं च सहितैः ग्यारह-विभागैः संयुक्तरूपेण राष्ट्रिय-समग्र-नियोजनं, पार-क्षेत्रीय-समन्वयः, पार-जाल-समन्वयः, पार-उद्योग-समन्वयः, विकासः, च... हरितसमन्वयः, विकासः सुरक्षा च समन्वयः, विभागान्तरनीतिसमन्वयः च नूतनसूचनासंरचनानां समन्वितविकासं प्रवर्धयितुं विशिष्टानि उपायानि स्पष्टीकृतानि सन्ति।
सूचनायां नवीनसूचनासंरचनानां प्रौद्योगिकीविकासप्रवृत्तीनां तथा आर्थिकसामाजिकविकासस्य आवश्यकतानां संयोजनेन कार्यस्य सप्तपक्षेषु स्पष्टीकरणं कृतम् अस्ति, यत्र राष्ट्रियसमग्रनियोजनं विन्यासं च सुदृढं करणं, पारक्षेत्रीयसन्तुलितं समावेशीविकासं च सुदृढं करणं, पारजालसमन्वितविकासं च सुदृढं करणं च सन्ति . मेरुदण्डजालसुविधानां योजनायाः समन्वयः, गणनाशक्तिमूलसंरचनायाः विन्यासस्य अनुकूलनं, नूतनप्रौद्योगिकीसुविधानां तर्कसंगतरूपेण परिनियोजनं च प्रस्तावितं अस्ति यत्र परिस्थितयः अनुमतिं ददति तत्र क्षेत्रेषु उद्योगानुप्रयोगानाम् मानकीकृतसार्वजनिकदत्तांशसमूहानां निर्माणे उद्यमानाम् संस्थानां च समर्थनं कर्तव्यं तथा च प्रभावशालिनः सामान्याः उद्योगाः च कृत्रिमबुद्धिः एल्गोरिदमप्रतिरूपमञ्चाः निर्मातव्याः।
【अभिनन्दन सन्देश】
चीनदेशः अङ्कीय-अर्थव्यवस्थायाः विकासाय महत् महत्त्वं ददाति, अङ्कीय-प्रौद्योगिक्याः वास्तविक-अर्थव्यवस्थायाः च गहन-एकीकरणं निरन्तरं प्रवर्धयति, अङ्कीय-औद्योगीकरणस्य औद्योगिक-अङ्कीकरणस्य च प्रवर्धनस्य समन्वयं करोति, तथा च एकस्य जालशक्तेः, डिजिटल-चीनस्य च निर्माणं त्वरयति .
चीनदेशः अङ्कीय-अर्थव्यवस्थायाः विकासाय महत् महत्त्वं ददाति, अङ्कीय-प्रौद्योगिक्याः वास्तविक-अर्थव्यवस्थायाः च गहन-एकीकरणं निरन्तरं प्रवर्धयति, अङ्कीय-उद्योगे अपि च पारम्परिक-उद्योगानाम् अङ्कीय-रूपान्तरणं च द्वयोः प्रगति-समन्वयनं करोति, देशस्य साइबर-अन्तरिक्ष-बलस्य निर्माणं च त्वरितं करोति तथा च एकः अङ्कीयः चीनः।
——२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के शी जिनपिङ्गस्य २०२३ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बुद्धिमत्-उद्योग-प्रदर्शने अभिनन्दनपत्रम्
【सम्बन्धित शब्दावली】
कम्प्यूटिंग आधारभूतसंरचना
कम्प्यूटिंग शक्ति आधारभूतसंरचना
अङ्कीयरूपान्तरणम्
अङ्कीयरूपान्तरणम्
चीन दैनिक आङ्ग्ल dianjin studio (अयं लेखः प्रथमवारं "अध्ययनशक्तिशाली देशः" शिक्षणमञ्चे प्रकाशितः)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया