समाचारं

लियू यिफेई पुनः उष्णसन्धाने अस्ति, तस्याः जीवनस्य अनुभवः सरलः नास्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा सा १४ वर्षीयः आसीत् तदा तस्याः अभिनेत्री भवितुं विचारः आसीत् । लियू क्षियाओली तां पुनः चीनदेशं नीतवती, तस्याः नाम "लियू यिफेइ" इति परिवर्त्य, बीजिंग-चलच्चित्र-अकादमीयां प्रवेशं प्राप्तवती ।

पाठ |

गतरात्रौ "परी भगिनी" लियू यिफेई पुनः उष्णसन्धाने आसीत्।

एतत् निष्पद्यते यत् ३२ तमे चीनटीवी गोल्डन् ईगलपुरस्कारस्य मतदानं आरब्धम् अस्ति लियू यिफेई मूलतः "where the wind is" तथा "meng hua lu" इत्येतयोः अभिनयस्य भूमिकायाः ​​कृते प्रथमचक्रस्य कृते शॉर्टलिस्ट् कृता आसीत्, परन्तु अप्रत्याशितरूपेण सा विलोपिता अभवत् द्वितीयः परिक्रमः ।

चयनस्य प्रथमचक्रस्य स्क्रीनशॉट्

अस्मिन् वर्षे मेमासे चीनदूरदर्शनकलाकारसङ्घेन जारीकृतस्य "चीनटीवी गोल्डन् ईगलपुरस्कारचार्टरस्य" अनुसारं सहभागितायाः शर्तानाम् आवेदनपद्धतीनां च अध्यायस्य ३ अनुच्छेदे स्पष्टतया उल्लेखः अस्ति यत् व्यक्तिगतपुरस्कारचयनं कुर्वतां प्रतियोगिनां कृते... चीनस्य जनगणराज्यस्य राष्ट्रियता।

यतः लियू यिफेई अमेरिकनदेशीया अस्ति, तस्मात् सा गोल्डन् ईगलपुरस्कारस्य आवश्यकताः न पूरयति । द्वितीयपक्षे सा शॉर्टलिस्ट् कृता ततः परं नेटिजनैः तस्याः प्रश्नः कृतः, अतः अधिकारी लियू यिफेइ इत्यस्य योग्यतां विलोपितवान् ।

केचन नेटिजनाः अवदन् यत् गोल्डन् ईगल-पुरस्कारेण लियू यिफेइ-इत्येतत् शॉर्टलिस्ट्-मतदानात् निष्कासितव्यम्, तत्सह, अन्ये विदेशीय-अभिनेतारः यथा सिकिन् गाओवा (स्विट्जर्लैण्ड्) इत्यादयः अपि शॉर्टलिस्ट्-तः निष्कासिताः भवेयुः, येन सर्वेषां कृते समानरूपेण व्यवहारः कर्तुं शक्यते अपि च, यतः गोल्डन् ईगल पुरस्कारविनियमेन अस्मिन् वर्षे मेमासात् आरभ्य प्रतियोगिनः चीनदेशीयाः भवितुमर्हन्ति इति स्पष्टतया अपेक्षितं, तस्मात् प्रथमपरिक्रमे अद्यापि विदेशीयानां अभिनेतानां शॉर्टलिस्ट् भवितुं किमर्थं अनुमतिः अस्ति?

अस्मिन् विषये गोल्डन् ईगल पुरस्कार आयोजकसमित्या अद्यापि प्रतिक्रिया न दत्ता।

1

तस्य जैविकः पिता कूटनीतिज्ञः, सौतेयः पिता च बैरिस्टरः अस्ति ।

यः कोऽपि लियू यिफेइ इत्यनेन परिचितः अस्ति सः जानाति यत् यदा सा मुख्यभूमिमनोरञ्जन-उद्योगे प्रविष्टवती तदा सा पूर्वमेव चीनी-अमेरिका-देशस्य आसीत् ।

परन्तु बहवः जनाः न जानन्ति यत् लियू यिफेइ इत्यस्य माता लियू क्षियाओली इत्यस्याः पुनर्विवाहः अमेरिकादेशे न्यूयॉर्कनगरे चीनीय-अमेरिकन-वकीलस्य सह अभवत्, लियू यिफेइ अपि स्वमातुः सह अमेरिकन-नागरिकः अभवत् एतत् चीनीय-अमेरिका-लेखकस्य चेन् जिउ इत्यस्य "chinese big shots in manhattan" इति पुस्तके प्रकटितम् अस्ति ।

अस्मिन् वर्षे हिट् नाटके "द स्टोरी आफ् ए रोज्" इत्यस्मिन् लियू यिफेइ इत्यनेन अभिनीतः हुआङ्ग यिमेई स्वस्य प्रेमिकायाः ​​कृते प्रामाणिकं फ्रेंचभाषां वदति स्म वस्तुतः तस्याः फ्रेंचभाषायाः कौशलं वर्तते ।

लियू यिफेइ इत्यस्य जैविकः पिता आन् शाओकाङ्गः वुहानविश्वविद्यालये फ्रांसदेशस्य प्राध्यापकः आसीत्, ततः परं सः फ्रांस्देशे चीनदेशस्य दूतावासस्य कार्यं कर्तुं गतः, पेरिस्नगरस्य कन्फ्यूशियससंस्थायाः चीनीयनिदेशकः अपि आसीत् ।

उल्लेखनीयं यत् लियू यिफेइ इत्यस्याः पितामहः द्वौ अपि सेवानिवृत्तौ कार्यकर्तारौ स्तः तस्याः पितामहः वुहान-चिकित्सा-महाविद्यालयस्य पार्टी-समितेः उपसचिवः आसीत्, तस्याः पितामही च हुआझोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य टोङ्गजी-चिकित्सा-महाविद्यालयेन सम्बद्धस्य टोङ्गजी-अस्पतालस्य पार्टी-सचिवः आसीत् .

2

लियू यिफेई स्वमातुः परिवारस्य "कुरूपतमः" सदस्यः अस्ति

यदि लियू यिफेइ इत्यस्याः पितुः बुद्धिः उत्तराधिकाररूपेण प्राप्ता तर्हि तस्याः सौन्दर्यं मुख्यतया तस्याः मातुः कृते एव भवति । एकदा लियू यिफेई स्वयमेव हसन् अवदत् यत् "अहं समग्रकुटुम्बे कुरूपतमः अस्मि" इति ।

लियू यिफेइ इत्यस्य माता लियू क्षियाओली इत्यस्याः जन्म १९५९ तमे वर्षे हार्बिन्-नगरस्य कार्यकर्तृकुटुम्बे अभवत् ।सा बाल्यकालात् एव सुन्दरी अस्ति । नृत्यकलाप्रेमस्य कारणात् लियू क्षियाओली ११ वर्षीयायाः नृत्यशिक्षणार्थं वुहान-गीत-नृत्य-रङ्गमण्डपं गता ।

१९९४ तमे वर्षे "चु युन्" यस्मिन् लियू क्षियाओली भागं गृहीतवान्, तस्य प्रदर्शनं बीजिंगनगरे अभवत्, ततः प्रत्यक्षतया "पञ्च एकपरियोजनापुरस्कारः" वेन्हुआ प्रदर्शनपुरस्कारः च प्राप्तः ।

लियू जिओली इत्यस्याः प्रेम्णि अभवत्, १९८० तमे दशके अन् शाओकाङ्ग इत्यनेन सह विवाहः अभवत्, ततः सा "अन् फेङ्ग्" इति पुत्रीं जनयति स्म, सा पश्चात् लियू यिफेइ इति अभवत् ।

माता लियू क्षियाओली इव लियू यिफेई अपि बाल्यकालात् एव साहित्यिकप्रियः अस्ति ।

लियू यिफेई प्राथमिकविद्यालये स्थित्वा प्रायः विभिन्नेषु कलात्मकप्रदर्शनेषु, स्पर्धासु च भागं गृह्णाति स्म ।

यदा लियू यिफेई १० वर्षीयः आसीत् तदा तस्याः मातापितरौ खेदपूर्वकं तलाकं दत्तवन्तौ यतः ते एकत्र न्यूनसमयं व्यतीतवन्तः, अधिकं विरहं च कृतवन्तः । लियू क्षियाओली सर्वथा स्वपुत्र्याः अभिरक्षणार्थं युद्धं कृतवती, तस्याः पितामही च स्वपौत्रीयाः नाम "लियू किआन्मेइको" इति परिवर्तयति स्म ।

नृत्यवृत्तिं त्यक्तवती लियू क्षियाओली स्वपुत्रीं न्यूयॉर्कनगरे निवासार्थं नीतवती । पश्चात् किं जातम् इति सर्वे जानन्ति लियू जिओली द्वितीयवारं न्यूयोर्कनगरे चीनीयवकीलस्य विवाहं कृत्वा स्वपुत्र्या सह उत्तमं जीवनं यापयति स्म ।

यदा लियू यिफेइ १४ वर्षीयः आसीत् तदा तस्याः अभिनेत्री भवितुं विचारः आसीत् । लियू जिओली तां पुनः चीनदेशं नीतवती, तस्याः नाम "लियू यिफेइ" इति परिवर्त्य, बीजिंग-चलच्चित्र-अकादमीयां प्रवेशं प्राप्तवती (विदेशीयछात्राणां स्कोररेखा चीनीयछात्राणां अपेक्षया न्यूना अस्ति)

लियू यिफेइ इत्यस्याः प्रथमं अभिनयः "द गोल्डन् फैमिली" इत्यस्मिन् आसीत्, तस्याः आरम्भबिन्दुः अपि अत्यन्तं उच्चः आसीत् ।

स्वपुत्र्या सह चलच्चित्रनिर्माणं कुर्वती लियू क्षियाओली अपि अमेरिकादेशे स्वविवाहस्य समाप्तिम् अकरोत् ।

लियू-माता कदाचित् स्वपुत्र्याः सेट्-मध्ये अतिथिरूपेण दृश्यते ।

अधुना चीनदेशस्य मनोरञ्जन-उद्योगे दृढं पदस्थानं स्थापितवती लियू यिफेई-महोदयायाः राष्ट्रियतायाः विषयेषु पुरस्कारस्य योग्यता नष्टा अस्ति । किं मातुः कन्यायाः च किमपि खेदः अस्ति वा इति चिन्तयामि?