समाचारं

योङ्गझौ नम्बर १ मध्यविद्यालयः : सितम्बरमासे शिक्षकाणां धन्यवादं कृत्वा मार्गदर्शकस्य प्रशंसा

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 11 सितम्बर(संवाददाता जियांग वेन्वेन् तथा नी बी) शिक्षकाः शिक्षकाः च मिलित्वा अग्रे गच्छन्ति, शैक्षिकस्वप्नस्य निर्माणार्थं च मिलित्वा कार्यं कुर्वन्ति। ४० तमे शिक्षकदिवसस्य अवसरे योङ्गझौ नम्बर १ मध्यविद्यालयेन "शिक्षकाणां कृते दीपं प्रज्वलनं" तथा "सितम्बरमासे शिक्षकाणां धन्यवादः, मार्गस्य नेतृत्वं कुर्वतां श्रद्धांजलिः" इत्यादीनां विषयगतक्रियाकलापानाम् आयोजनं कृतम्, यस्य उद्देश्यं मार्गदर्शनं कृतम् आसीत् छात्राणां कृते सरलतया निश्छलतया च शिक्षकाणां प्रति कृतज्ञतां प्रकटयितुं।
“युवाप्रतिभानां पोषणार्थं आजीवनं परिश्रमः कृतः, आड़ू-प्लम-पीढी च एकं गौरवपूर्णं अध्यायं निर्मितवती अस्ति, “युवानां, युवानां च पोषणं विना संकोचम्, वर्षाणि च केवलं प्रतिभानां पोषणार्थं व्यस्तानि सन्ति।” are always students who have highs and lows". नवीनसत्रे स्वप्नाः, नेतारः प्रति कृतज्ञता" , स्वशिक्षकाणां प्रति स्वसम्मानं दर्शयन्; प्रत्येकं वर्गे अपि अद्वितीयविषयवर्गसमागमः कृतः तथा च "शिक्षकाणां धन्यवादः" इति परितः गहनचर्चा कृता; तदतिरिक्तं बहवः छात्राः सन्देशान् अपि त्यक्तवन्तः तथा च... letters, bringing all their best wishes from "हृदयात्" आरभ्य सः आचार्याणां प्रति स्वस्य अत्यन्तं निष्कपटं सम्मानं निश्छलतया प्रकटितवान्।
चातुर्येन स्वप्नानां निर्माणं कुर्वन्तु, समर्पणेन दीर्घकालीनलक्ष्याणि च साधयन्तु। शिक्षकदिने "शिक्षक, भवता परिश्रमः कृतः!" शिक्षकदिवसविषयकः अयं कार्यक्रमः शिक्षकाणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य च उत्तमपरम्परायाः अधिकं प्रचारं करोति, शिक्षकानां व्यावसायिकसम्मानस्य, मिशनस्य च भावनां सुदृढं करोति च। भविष्ये विद्यालयः अनुभवात्मकक्रियाकलापद्वारा अन्वेषणं प्राप्तुं, कृतज्ञताशिक्षायाः माध्यमेन अवगमनं प्राप्तुं, व्यावहारिकक्रियाणां माध्यमेन वर्धयितुं च छात्राणां मार्गदर्शनाय विविधविषयक्रियाकलापं निरन्तरं करिष्यति।
प्रतिवेदन/प्रतिक्रिया