समाचारं

डौबन् विषये ९.२ उच्चाङ्कं प्राप्तवन्तः वृत्तचित्रं बक्स् आफिस-विपण्ये “मग्नाः” न भवेयुः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासः भ्रमति, बहवः कथाः दुर्घटना च कालस्य वालुकायाः ​​अधः निहिताः मग्नाः पोताः इव भवन्ति । "द सिन्किंग आफ् द लिस्बन् मारू" स्वयं एकं डुबन्तं जहाजं परितः परिभ्रमति यत् क्रमेण विस्मृतं भवति, इदं शक्तिशाली लंगर इव अन्धकारसमुद्रे गभीरं निमज्जति, रोमाञ्चकारीं अल्पज्ञातं च अतीतं पुनः जनानां दृष्टौ आनयति।
फाङ्ग ली इत्यनेन निर्देशितः "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रं ६ सितम्बर् दिनाङ्के प्रदर्शितम् ।११ सितम्बर् दिनाङ्के ११:०० वादनपर्यन्तं डौबन् ९.२ अंकपर्यन्तं प्राप्तवान्, यत् थाई चलच्चित्रात् "दादीनापते" इत्यस्मात् अधिकम् अस्ति यत् अपि bucked the trend by word of mouth during the same period.
"द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इत्यस्य डौबन् स्कोरः ९.२ अस्ति
चलच्चित्रस्य आरम्भः लिस्बन् मारू डुबितस्य जहाजस्य अन्वेषणेन स्थानेन च भवति, यत् कालस्य अन्तरिक्षस्य च अन्वेषणयात्रा इव दृश्यते । यदा निर्देशकः फाङ्ग ली डुबितस्य जहाजस्य स्थानं निरन्तरं अन्वेषयति तदा आरभ्य वयं रोमाञ्चपूर्णे अज्ञाते च जगति नेयन्ते। चलचित्रस्य अनुसरणं न केवलं डुबन्तस्य जहाजस्य अनुसरणं, अपितु विस्मृतस्य इतिहासस्य उद्धारः अपि । अस्मिन् क्रमे वयं युद्धस्य क्रूरतां, अमूर्ततां च दृष्टवन्तः, तथैव ऐतिहासिकसत्यस्य विषये मानवजातेः विस्मयम्, दृढता च दृष्टवन्तः ।
१९४२ तमे वर्षे जापानीसेना जेनेवा-सन्धिस्य उल्लङ्घनं कृत्वा युद्धबन्दीनां परिवहनार्थं ध्वजान् वा चिह्नानि वा उड्डीयेत इति फलतः "लिस्बन् मारू" इति विमानं युद्धपोतम् इति भ्रान्त्या अमेरिकी-पनडुब्बी-यानेन प्रहारितेन टार्पीडो-इत्यनेन आहतम् समुद्रक्षेत्रं यत्र ८०० तः अधिकाः अमृताः जनाः दफनाः आसन्, सः अर्धशतकाधिकं यावत् डुबत्, यावत् आर्धजीवनं यावत् समुद्रीयवैज्ञानिक अन्वेषणकार्यं कुर्वन् आसीत् फाङ्ग ली स्वस्य रुचिकारणात् चलच्चित्रनिर्माणार्थं पारं कृत्वा चलच्चित्रस्य निर्माणस्य निरीक्षणं कृतवान् हान हानस्य "अप्रत्याशितरूपेण"। झोउशान्-नगरे मत्स्यजीविनः शान्ततया शान्ततया च "यदा समुद्रस्य तलपर्यन्तं जहाजः डुबत्" इति रोमाञ्चकारीणां भूतकालस्य घटनानां विषये कथयन्ति स्म, तत् चलच्चित्रस्य विषयगीतं जातम्, तत् च कथा अभवत् यत् फाङ्ग ली पुनरावृत्तिं कुर्वन् आसीत्
फाङ्ग ली "अप्रत्याशितरूपेण" इति चलच्चित्रं गृह्णन् झोउशान्-नगरे लिस्बन्-मारु-कथां श्रुतवान् ।
यदि वास्तवमेव अस्मिन् जगति "चयनितः" अस्ति तर्हि फाङ्ग ली इत्यस्य "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य चलच्चित्रस्य कथा सम्भवतः उत्तमं प्रमाणम् अस्ति । कथं एतादृशः संयोगः स्यात् यत् एकः व्यक्तिः अस्ति यः समुद्रविज्ञानस्य प्रौद्योगिक्याः च वैज्ञानिकः अपि च अत्यन्तं व्यावसायिकः चलच्चित्रनिर्माता च अस्ति। तथा च केवलं व्यावसायिकपृष्ठभूमिषु अवलम्बनं पर्याप्तं नास्ति यः व्यक्तिः एकदा निर्देशकस्य वु तियानमिङ्गस्य मृत्योः अनन्तरं कृतस्य "ए हन्ड्रेड् बर्ड्स पे अटेंडेंस टु द फीनिक्स" इत्यस्य कृते "शॉकिंग् नीलिंग्" इति चलच्चित्रव्यवस्थायाः कृते युद्धं कृतवान् सः पुनः एकवारं स्वस्य दिवालियापनं कर्तुं इच्छुकः व्यक्तिः अभवत् इतिहासस्य अस्य कालस्य प्रतिमानां अभिलेखनार्थं भाग्यम्।
२०१६ तमे वर्षे फाङ्ग ली इत्यनेन औद्योगिकदलस्य नेतृत्वं कृत्वा उन्नतसोनार्-परिचय-प्रौद्योगिक्याः उपयोगेन "लिस्बन् मारू" इति डुबन्तं जहाजं ज्ञातव्यम् ।
सोनारस्कैन् इत्यनेन डुबितस्य जहाजस्य 3d नक्शा निर्मीयते
एतत् पूर्वमेव अग्रणीं कार्यं कृत्वा सन्तोषजनकं परिणामं प्राप्तवान् । एकः निर्माता इति नाम्ना जिज्ञासा अस्य इतिहासस्य अन्वेषणं निरन्तरं कर्तुं चितवान् । तस्मिन् समये अद्यापि जीविताः जीविताः आसन्, सर्वं च यथासमये यथास्थाने आसीत्, येन एतादृशं चलच्चित्रं सम्भवं जातम् । अष्टवर्षपर्यन्तं फाङ्ग ली तस्य दलेन सह चीन, ब्रिटेन, जापान, अमेरिका इत्यादिदेशेषु यात्रां कृतवन्तः, केवलं सम्पूर्णं ऐतिहासिकसत्यं एकत्र स्थापयितुं, गहने समुद्रे दग्धानां संख्यानां उद्धाराय, तेषां जीवने "पुनरुत्थानं" कर्तुं च जनाः। ।
ताजगी एव अस्य वृत्तचित्रस्य एतावत् भावविह्वलतां जनयति। सम्भवतः ऊतकसमूहेन विना कोऽपि चलचित्रगृहात् बहिः गन्तुं न शक्नोति।
"लिस्बन् मारू" इत्यस्य डुबनेन अनन्तरं २५ घण्टेषु आङ्ग्लयुद्धबन्दिनः निराशायां स्वस्य उद्धाराय वीरतया युद्धं कृतवन्तः दैवविरुद्धं तेषां संघर्षस्य दृश्यं हृदयविदारकं आसीत् पिहितकेबिने फसितुं भयं, केबिनात् पलायनस्य दृढनिश्चयः च अस्मान् दृश्ये निमग्नं कृत्वा तेषां वेदनां संघर्षं च अनुभवति इव। जीवितानां विवरणात् तेषां अन्धकारमयक्षणानां भयं दुःखदं च अनुभवितुं शक्यते
गत्वा ताः कथाः शृणुत ते सरलाः किन्तु अत्यन्तं समीचीनाः शब्दाः व्यञ्जनाश्च गहनाः रोमाञ्चकारीः च सन्ति येषां बोधः कस्यापि काल्पनिकग्रन्थेन न भवति।
ये जहाजे मृताः सर्वे युवानः नवीनाः जीवनाः आसन् ।
चलच्चित्रस्य ऐतिहासिकपरामर्शदाता टोनी बन्हम् इत्यनेन चलच्चित्रे दर्शितं यत् अस्य ऐतिहासिकघटनायाः विकासः एव त्रि-अङ्क-नाटकम् इव अस्ति । पूर्वस्मिन् लेखे चीनीयमत्स्यजीविनां आकस्मिकं प्रादुर्भावेन जीवनमरणयोः परीक्षां अनुभवितानां ब्रिटिशयुद्धबन्दीनां कृते आशाः भावात्मकाः परिवर्तनाः च आगताः, यत् "जादूयाः आघातः इव आसीत् चलचित्रस्य कृते प्रभावी कथनरणनीतिः। मत्स्यजीविनां वंशजाः शान्ततया उद्धारप्रक्रियाम् अकथयन्ति स्म यत् सर्वं तावत् पृथिवीविदारकं न भवति स्म, परन्तु अप्रमादेन जनानां हृदयं स्पृशति स्म
झोउशान् मत्स्यजीविः लिन् एगेन् (मध्यम्) यः तस्मिन् वर्षे उद्धारकार्य्ये भागं गृहीतवान्
कथात्मकसंरचनायाः दृष्ट्या "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य लयनियन्त्रणं उत्तमं भवति, यत् प्रेक्षकान् सर्वदा निकटतया अनुसरणं कर्तुं आकर्षयति, कदापि नीरसं वा प्रचारकं वा न भवति बहुदृष्टिकोणकथनस्य माध्यमेन "लिस्बन् मारू"-घटनायाः पृष्ठभूमिः कारणानि च क्रमेण रेखांकितानि सन्ति । ब्रिटिश-जापानी-अमेरिकन-दृष्टिकोणाः परस्परं सम्बद्धाः सन्ति, येन प्रेक्षकाः अस्याः घटनायाः जटिलतां पूर्णतया अवगन्तुं शक्नुवन्ति । जापानी-कप्तानस्य वंशजानां जटिलप्रतिक्रियाः, अमेरिकी-पनडुब्बी-यान्त्रिक-वंशजानां साक्षात्कारः च अस्मिन् इतिहासे अधिकानि आयामानि गभीरतां च योजयन्ति स्म, अपि च युद्धस्य सम्मुखे प्रेक्षकाणां मनसि मानवजातेः सामान्यं दुःखं अनुभवन्ति स्म
जहाजक्षतिविषये एतत् वृत्तचित्रं रोमाञ्चकारीदृश्यं विना उत्तमं युद्धचलच्चित्रं वक्तुं शक्यते । उत्तमयुद्धचलच्चित्रेषु केवलं युद्धस्य भयानकतायाः चित्रणं न भवति, अपितु युद्धात् बहिः जनान् सजगः, चिन्तनशीलः च भवति । युद्धं न केवलं तस्मिन् क्षणे भवति यदा तोपस्य अग्निः उड्डीयते, युद्धक्षेत्रं अक्षुण्णं त्यक्तुं कोऽपि न शक्नोति । तेषु वर्षेषु यदा जनाः कालः गतः इति मन्यन्ते तदापि आकस्मिकवस्तु वा गतिः वा व्रणान् विदारयिष्यति येषां निवृत्तिः न भवति, जनान् कटुतया रोदिति, मौने अपि म्रियते
यथा फाङ्ग ली उक्तवान्, सः एतत् इतिहासखण्डं "लुण्ठितवान्" । इदानीं यदा चलच्चित्रे अभिलेखिताः जीविताः जनाः गतवन्तः तदा चलचित्रम् एतान् बहुमूल्यं समयं आख्यानानि च स्थगयति । अस्मिन् चलच्चित्रे डुबन्तस्य जहाजस्य उद्धारः अपराधिनां प्रकाशनं, मृतानां तेषां परिवाराणां च सान्त्वना, अद्यतनजनानाम् कृते स्मारकं चेतावनी च अस्ति
"द सिन्किंग आफ् द लिस्बन् मारू" इति "ब्लॉकबस्टर" अस्ति यत् मार्केट् द्वारा न्यूनीकृतम् अस्ति अपरपक्षे 11 सितम्बरदिनाङ्के 11:00 वादनपर्यन्तं 4 मिलियन युआन् इत्यस्मात् न्यूनस्य बक्स् आफिसः वास्तवमेव निराशाजनकः अस्ति। अस्मिन् सप्ताहे मध्यशरदमहोत्सवः समीपं गच्छति, तत्र बहवः नूतनाः चलच्चित्राः सन्ति इति आशासे यत् अधिकैः जनाभिः द्रष्टुं अवसरः भविष्यति, येन एतत् जहाजं "समुद्रतलं यावत् न मज्जति" इति।
हाओ क्यूई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया