समाचारं

एच् बी ओ "हैरी पोटर" टीवी-श्रृङ्खलानां चलच्चित्रं करिष्यति, कास्टिंग् आरब्धम् अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कम्पनी ब्रिटिश "गार्डियन" इत्यस्मै एतस्य वार्तायाः प्रामाणिकतायाः पुष्टिं कृतवती तथा च नियुक्तेः व्याप्तिः ९ तः ११ वर्षाणि यावत् आयुषः बालकाः सन्ति इति २०२५ तमस्य वर्षस्य एप्रिलमासे। ते हैरी पोटरस्य तस्य द्वयोः जादुई मित्रयोः च भूमिकां कर्तुं अडिशनं दास्यन्ति, ये आयुः-आगमन-साहसिकं गच्छन्ति, हॉगवर्ट्स् स्कूल् आफ् विचक्राफ्ट् एण्ड् विजार्ड्री इत्यत्र दुष्टतायाः विरुद्धं युद्धं कुर्वन्ति
"हैरी पोटर" चलच्चित्रस्य स्थिरचित्रम्।
कास्टिंग्-विज्ञापनेन उक्तं यत् यद्यपि अभिनेतारः यूके-आयरलैण्ड्-देशयोः निवासिनः भवितुमर्हन्ति तथापि निर्मातारः "समावेशी-विविध-कास्टिंग्-कृते प्रतिबद्धाः" सन्ति, सर्वेषां जाति-जातीय-लिङ्ग-योः कृते उद्घाटिताः भविष्यन्ति कास्टिंग्-सूचना प्रत्येकं सम्भाव्य-अभिनेतारं लघु-कविता वा कथा वा सहितं लघु-वीडियो-द्वयं प्रस्तूयताम् - परन्तु हैरी-पोटर-तः न ।
एच् बी ओ इत्यस्य मूलकम्पनी वार्नर ब्रदर्स डिस्कवरी इत्यनेन गतवर्षे घोषिता एषा नूतना श्रृङ्खला न्यूनातिन्यूनं सप्त सीजनपर्यन्तं स्ट्रीमिंगसेवामञ्चे प्रसारिता भविष्यति, यत्र शो इत्यस्य प्रत्येकं सीजनं जे.के. रोलिंग् "दशकदीर्घस्य" श्रृङ्खलायां कार्यकारीनिर्मातृरूपेण कार्यं करिष्यति ।
टीवी-रूपान्तरणस्य वार्ता हैरी पोटर-प्रशंसकानां मध्ये मिश्रित-प्रतिक्रियाः उत्पन्नाः, केचन मन्यन्ते यत् दीर्घतरं प्रारूपं चलच्चित्ररूपान्तरण-मध्ये त्यक्तविवरणं समायोजयितुं शक्नोति, अन्ये तु रोलिंग्-इत्यस्य चलच्चित्रे प्रभावं यथापि भवतु, तस्य समर्थनं निरन्तरं कर्तुं सावधानाः आसन् विषयाः।
रोलिंग् इत्यस्य विस्तारितं हैरी पोटर ब्रह्माण्डं - यस्मिन् पुस्तकानि, चलच्चित्राणि, वीडियो गेम्स्, नाट्यप्रदर्शनानि च सन्ति - तस्य मूल्यं २० अरब पाउण्ड् (२५ अरब डॉलर) इति अनुमानितम् अस्ति
पञ्चविंशतिवर्षपूर्वं हैरी पोटर-चलच्चित्ररूपान्तरणस्य कास्टिंग् अफवाभिः परिपूर्णम् आसीत्, रोलिंग् इत्यनेन अभिनेतारः ब्रिटिशाः भवेयुः इति आग्रहं कृतवान् । अन्ततः त्रयः पात्राणि डैनियल रेडक्लिफ्, रूपर्ट् ग्रिण्ट्, एम्मा वाट्सन् च इत्यनेन पर्दायां आनीतानि - ये सर्वे यदा कास्ट् कृताः तदा तुल्यकालिकरूपेण अज्ञाताः आसन्
प्रथमस्य चलच्चित्रस्य विमोचनवर्षस्य २० वर्षाणि पूर्णानि इति निमित्तं वाट्सन् इत्यनेन इन्स्टाग्रामे लिखितं यत्, "हैरी पोटरः मम गृहम् आसीत्, मम परिवारः, मम जगत् आसीत्, हर्म्यनी (अद्यापि) मम प्रियं काल्पनिकपात्रम् अस्ति
शो इत्यस्य विशिष्टा विमोचनतिथिः अद्यापि न निर्धारिता, परन्तु वार्नर् ब्रदर्स डिस्कवरी इत्यस्य मुख्यकार्यकारी डेविड् ज़ास्लावः फरवरीमासे अवदत् यत् २०२६ तमे वर्षे शो प्रदर्शितः भविष्यति इति ।
अस्य लेखस्य सन्दर्भाः : १.
https://www.theguardian.com/books/article/2024/sep/10/hbo-posts-casting-call-for-अगली-पीढी-हैरी-पोटर-टीवी-श्रृङ्खला
संकलित/झांग टिंग
सम्पादयतु/परिभ्रमणं कुर्वन्तु
प्रूफरीडिंग/लुसी
प्रतिवेदन/प्रतिक्रिया