समाचारं

वैभवं निष्ठां च उत्तराधिकारं प्राप्नुत! एवं रॉकेट् फोर्स्-नियोजकाः "त्रुटिरहितं" आख्यायिकां लिखन्ति एव

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे मेमासे रॉकेट्-सेनायाः एकेन निश्चितेन एकेन अनुकरणीय-अग्नि-आक्रमण-अभ्यासः कृतः ।

रॉकेट् फोर्स् इत्यस्य निष्ठावान् सैनिकः चेन् ज़ियुआन् आजीवनं स्वस्थाने एव लम्बितुं प्रतिज्ञां करोति ।

सः यस्मिन् परीक्षणदलस्य सदस्यः अस्ति सः क्षेपणास्त्रप्रदर्शनस्य गुणवत्तां सुनिश्चित्य प्रमुखः विभागः अस्ति । चेन् ज़ियुआन् पूर्वदलनेता वाङ्ग झोङ्गक्सिन् इत्यनेन गभीररूपेण प्रभावितः आसीत्, यः ३४ वर्षाणि त्रुटिरहितसेवायाम् सैन्यशिबिरे आख्यायिका अभवत्, २०२० तमे वर्षे सम्मानपूर्वकं निवृत्तः च अभवत् दलस्य नेता वाङ्ग झोङ्गक्सिन् इत्यस्य कर्तव्यं स्वीकृतवान् चेन् ज़ियुआन् सेनायाः गौरवं निष्ठां च निरन्तरं प्राप्तवान् । चेन् ज़ियुआन् तस्य दलेन सह उत्कृष्टप्रदर्शनस्य कृते प्रथमश्रेणीयाः सामूहिकयोग्यतायाः पुरस्कारः प्राप्तः ।

रॉकेट फोर्स सैन्य-इतिहास-सङ्ग्रहालये विशेषः राष्ट्रियध्वजः प्रदर्शितः अस्ति यः कदापि जनसमुदायस्य कृते सार्वजनिकः न अभवत् ८, १९९८ ई. अद्यत्वे अयं ध्वजः रॉकेट-सेना-सैन्य-इतिहास-सङ्ग्रहालये संगृहीतः अस्ति, येन सर्वेषां अधिकारिणां सैनिकानाञ्च इतिहासं स्मर्तुं स्वस्य मिशनं प्राप्तुं च प्रेरणा भवति ।

अतीतानां अपमानः अस्मान् त्रुटिं कर्तुं न शक्नोति

भविष्यस्य कष्टानि अस्मान् निवारयितुं न शक्नुवन्ति

चीनदेशस्य जनाः शान्तिं मूल्यं ददति

परन्तु ऐतिहासिकदुःखदघटना पुनः कदापि न भवितुं ददामः।

(सीसीटीवी सैन्य) ९.

प्रतिवेदन/प्रतिक्रिया