समाचारं

क्वीन्स् विश्वविद्यालयः तथा चीनचिकित्साविश्वविद्यालयः-क्वीन्स् महाविद्यालयः बेल्फास्ट् (cqc) इत्यनेन १० वर्षस्य उत्सवः आयोजितः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर २०२४, बीजिंग - अस्मिन् सोमवासरे क्वीन्स् विश्वविद्यालयः चीनचिकित्साविश्वविद्यालयः च चीनचिकित्साविश्वविद्यालये-क्वीन्सविश्वविद्यालयस्य बेल्फास्टमहाविद्यालये (cqc) दशवर्षस्य उत्कृष्टसहकार्यस्य सफलतायाश्च उत्सवं कृतवन्तौ।
अस्य माइलस्टोन् इत्यस्य स्मरणार्थं चीनस्य शेन्याङ्ग-नगरस्य चीन-चिकित्सा-विश्वविद्यालय-बेल्फास्ट्-महाविद्यालये (cqc) क्वीन्स-विश्वविद्यालयस्य कुलपतिः प्रोफेसरः इयान् ब्रूस्, पार्टी-समितेः उपसचिवः अध्यक्षः च वाङ्ग-झेनिङ्ग्-इत्यत्र च आयोजितः of china medical university, कार्यक्रमे उपस्थिताः आसन्।
चीन-चिकित्सा-विश्वविद्यालय-राज्ञी-विश्वविद्यालयस्य बेल्फास्ट्-महाविद्यालयस्य (cqc) स्थापना २०१४ तमे वर्षे स्वर्गीय-प्रोफेसर-पैट्रिक-जॉन्स्टन्-इत्यस्य दूरदर्शी-दृष्ट्या अभवत्, अस्य उद्देश्यं अन्तर्राष्ट्रीय-सहकारी-शिक्षायाः प्रवर्धनं, स्वास्थ्य-सेवायां केन्द्रितं, वैश्विक-क्षमतायुक्तानां छात्राणां संवर्धनं च अस्ति भावी नेता।
विगतदशके चीनचिकित्साविश्वविद्यालयः-क्वीन्सविश्वविद्यालयः बेल्फास्टमहाविद्यालयः (cqc) चीन-ब्रिटिशस्वास्थ्यविज्ञानशिक्षायाः महत्त्वपूर्णं केन्द्रं जातम् अस्ति तथा च वर्तमानकाले ५२५ औषधशास्त्रस्य औषधविज्ञानस्य च जैवप्रौद्योगिक्याः छात्राः सन्ति ये सर्वे क्वीनविश्वविद्यालयस्य अग्रणीशैक्षिकप्रथानां लाभं लभन्ते।
क्वीन्स् विश्वविद्यालयस्य अध्यक्षः कुलपतिः च प्रोफेसरः इयान् ग्रीर् इत्ययं कथयति यत्, "अहम् एतत् अवसरं स्वीकृत्य चीनचिकित्साविश्वविद्यालयस्य तथा च क्वीन्स् विश्वविद्यालयस्य बेल्फास्ट्, यूके इत्यस्य कर्मचारिणां उत्कृष्टनेतृत्वस्य, उच्चतमस्तरं प्रदातुं प्रतिबद्धतायाः च अभिनन्दनं कर्तुम् इच्छामि education.
“चीन मेडिकल यूनिवर्सिटी-क्वीन्स् यूनिवर्सिटी बेल्फास्ट् कॉलेज (cqc) अस्माकं साझेदारी इत्यस्य सामर्थ्यं क्षमतां च मूर्तरूपं ददाति यत् सशक्तशैक्षिकसंशोधनसम्बन्धानां निर्माणं निरन्तरं कर्तुं वैश्विकस्वास्थ्यसेवाक्षेत्रे महत्त्वपूर्णं योगदानं दातुं च।
“यथा वयम् एतत् माइलस्टोन् चिह्नितवन्तः, तथा वयं निरन्तरवृद्धेः, नवीनतायाः, सहकार्यस्य च भविष्यं प्रतीक्षामहे यस्य विश्वव्यापी स्वास्थ्यसेवाशिक्षायाः, अनुसन्धानस्य च स्थायिप्रभावः भविष्यति।”.
पार्टीसमितेः उपसचिवः चीनचिकित्साविश्वविद्यालयस्य अध्यक्षः च वाङ्ग झेनिङ्गः अवदत् यत्, “चीनचिकित्साविश्वविद्यालयस्य राज्ञीविश्वविद्यालयस्य बेल्फास्टमहाविद्यालयसंस्थायाः (cqc) कृते विगतदशवर्षं अग्रणीत्वस्य नवीनतायाः च दशकं जातम्, अपि च चीनचिकित्साविश्वविद्यालयस्य क्वीन्सविश्वविद्यालयस्य च बेल्फास्टस्य निकटसहकार्यं विगतदशवर्षेषु द्वयोः विश्वविद्यालययोः अन्तर्राष्ट्रीयऔषधप्रतिभानां संवर्धनार्थं उल्लेखनीयाः उपलब्धयः प्राप्ताः।”.
उत्सवे चीनदेशे उत्तरायर्लैण्ड्कार्यालयस्य प्रमुखः केरी कर्न्, ब्रिटिशकाउन्सिलचीनस्य ज़ुबिन् (डोनाल्ड्) हू, आयरिशचीनसंस्थायाः अध्यक्षः पैट् मेकार्थी च उपस्थिताः आसन्
प्रतिवेदन/प्रतिक्रिया