समाचारं

मिस्रदेशस्य विशेषज्ञः - चीनस्य फलदायी कूटनीतिः विश्वशान्तिस्थिरतायां महत्त्वपूर्णं योगदानं दत्तवती अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मिस्रस्य उद्योगविदेशव्यापारमन्त्रालयस्य मुख्य अर्थशास्त्री हिशाम अबु बकर मेतवाली इत्यनेन सितम्बर् ५ दिनाङ्के चीनदैनिकपत्रे एकः लेखः लिखितः यत् सद्यः एव आयोजितेन २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलने चीनस्य विश्वस्य प्रचारार्थं चीनस्य प्रतिबद्धता प्रदर्शिता the promise of peace and... विकासः।
चीनस्य कूटनीतिः फलप्रदं परिणामं प्राप्तवान्
लेखेन दर्शितं यत् अद्यत्वे विश्वे बहवः विग्रहाः संकटाः च सन्ति, विश्वयुद्धस्य त्रासस्य अपि सामनां कुर्वन्ति, बहुध्रुवीयविश्वव्यवस्था अद्यापि पूर्णतया न निर्मितवती अस्मिन् सन्दर्भे अन्तर्राष्ट्रीयसम्बन्धेषु प्रमुखः खिलाडी इति नाम्ना चीनस्य विदेशनीतिः विशेषतया महत्त्वपूर्णा अस्ति । अन्तिमेषु वर्षेषु चीनदेशेन मेखला-मार्गपरिकल्पना, वैश्विकविकासपरिकल्पना, वैश्विकसुरक्षापरिकल्पना इत्यादीनि महत्त्वपूर्णानि उपक्रमाः प्रस्तावितानि, येषु विश्वस्य समक्षं स्थापितानां आव्हानानां समाधानार्थं संवादस्य आह्वानं कृतम् अस्ति
चीनदेशेन २०२३ तमस्य वर्षस्य जुलैमासस्य प्रथमदिनात् चीनगणराज्यस्य विदेशसम्बन्धकानूनम् कार्यान्वितं यस्मिन् चीनस्य विदेशसम्बन्धविकासस्य सामान्यसिद्धान्ताः, लक्ष्याणि, कार्याणि च स्पष्टीकृतानि सन्ति उल्लेखनीयं यत् "चीनगणराज्यस्य विदेशसम्बन्धकानूने" "शान्तिः" इति ११ वारं उल्लेखः कृतः अस्ति, "विकासस्य" विषये ४० वारं बलं दत्तम् अस्ति चीनगणराज्यस्य विदेशसम्बन्धकानूनस्य सामान्यप्रावधानस्य अनुच्छेदः १ मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणे प्रवर्धयितुं बलं ददाति, यत् चीनस्य विश्वशान्तिविकासाय प्रवर्धयितुं दृढनिश्चयं प्रदर्शयति।
चीनस्य विदेशनीतेः केषाञ्चन देशानाम् नीतीनां च मौलिकः अन्तरः द्वौ बिन्दौ निहितः अस्ति- प्रथमं, सः शान्तिपूर्णविकासस्य मार्गस्य अनुसरणं करोति, युद्धं न करोति, अन्यदेशेषु आक्रमणं न करोति, अन्यदेशानां धनं न लुण्ठयति समानता, परस्परलाभः, परस्परं सम्मानः, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपः च न भवति . चीनगणराज्यस्य विदेशसम्बन्धकानूने स्पष्टतया निर्धारितं यत् चीनदेशः शान्तिपूर्णविकासस्य मार्गस्य पालनम् करोति, उद्घाटनस्य मूलभूतराष्ट्रीयनीतेः पालनम् करोति, परस्परं लाभप्रदं विजय-विजय-उद्घाटन-रणनीतिं च अनुसरति |.
चीनदेशः कूटनीतिककार्याणां माध्यमेन वैश्विकचुनौत्यस्य प्रतिक्रियां दातुं प्रतिबद्धः अस्ति। चीनदेशः चिरकालात् अवगच्छति यत् यदि सः समस्यानां समाधानार्थं विकसितदेशेषु अवलम्बते तर्हि युक्रेन-संकटः, प्यालेस्टिनी-इजरायल-सङ्घर्षः च दीर्घकालं यावत् स्थास्यति, येन न केवलं चीनस्य व्यापारः निवेशः च प्रभावितः भविष्यति, अपितु विश्वस्य शान्ति-स्थिरतायाः कृते अपि खतरा भविष्यति |. तदतिरिक्तं चीनदेशः विश्वस्य अनेकैः देशैः सह सहकार्यं गहनं कुर्वन् अस्ति तथा च मध्यपूर्वे अन्येषु च क्षेत्रेषु शान्तिपुनर्स्थापनार्थं योगदानं ददाति २००३ तमे वर्षे मार्चमासे अमेरिकादेशेन इराक्-देशे आक्रमणं कृत्वा अयं प्रदेशः युद्धेन व्याप्तः अस्ति ।
चीनदेशस्य कूटनीतिकप्रयत्नाः फलप्रदं परिणामं प्राप्तवन्तः । गतवर्षस्य मार्चमासे चीनदेशः इरान्-सऊदी-अरब-देशयोः मध्ये मेलस्य दलालीरूपेण कृतवान्, ततः सप्तवर्षेभ्यः अनन्तरं द्वयोः देशयोः कूटनीतिकसम्बन्धः पुनः आरब्धः । अस्मिन् वर्षे जुलैमासे चीनस्य प्रचारेन सह प्यालेस्टिनीगुटैः विभाजनस्य समाप्तिः, प्यालेस्टिनीराष्ट्रीयैकतायाः सुदृढीकरणं च इति विषये बीजिंगघोषणायां हस्ताक्षरं कृतम् ।
अमेरिकादेशः यत् करोति तत् विश्वविकासे बाधां जनयति
लेखे अपि उक्तं यत् चीनदेशेन ११ वर्षपूर्वं “एकमेखला, एकः मार्गः” इति उपक्रमः प्रस्तावितः यत् व्यावहारिककार्यैः सिद्धं भवति यत् देशाः वैश्विकव्यापारस्य निवेशस्य च प्रवर्धनार्थं मिलित्वा कार्यं कर्तुं शक्नुवन्ति इति। मेखला-मार्ग-उपक्रमः परस्परं लाभप्रद-सहकार्यं प्रवर्धयति, परन्तु अमेरिका-देशः तस्य क्षतिं कर्तुं सर्वं कुर्वन् अस्ति ।
तदतिरिक्तं अमेरिकादेशस्य वित्तीयनीतयः, अप्रतिबन्धितधनमुद्रणं च वैश्विकमहङ्गानि प्रेरयन्ति, विश्वस्य देशेषु च प्रचण्डं दबावं जनयन्ति, यस्य भारं "वैश्विकदक्षिणम्" वहति तत्सह अमेरिकादेशः यत् करोति तत् विकासशीलदेशेषु आधारभूतसंरचनानां निर्माणे अपि बाधकं भवति ।
सर्वेषु सर्वेषु चीनदेशस्य कृते वैश्विकचुनौत्यस्य प्रतिक्रिया कूटनीतिककार्याणां माध्यमेन दातुं महत्त्वपूर्णम् अस्ति, येन न केवलं स्वस्य लाभः भवति अपितु विश्वस्य लाभः अपि भवति। अस्य आधारेण वयं मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य उच्चलक्ष्यं प्रति गमिष्यामः।
(मूल आङ्ग्लग्रन्थः "china daily" wisdom exchange स्तम्भे प्रकाशितः आसीत्)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया