समाचारं

लियू यिफेई इत्यस्याः राष्ट्रियतायाः कारणात् गोल्डन् ईगलपुरस्कारेभ्यः अयोग्यता अभवत्, सिकिन् गाओवा, लियू ताओ च अपि निष्कासिताः ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं १० सितम्बर् दिनाङ्के सायं "गोल्डन् ईगल पुरस्कारेण लियू यिफेइ इत्यस्य योग्यतां निष्कासितम्" इति विषयः शीघ्रमेव उष्णसन्धानविषयः अभवत्, तस्य कारणं लियू यिफेइ इत्यस्य अमेरिकनराष्ट्रीयतायाः सह सम्बद्धः भवितुम् अर्हति इति अनुमानं भवति

अस्मिन् विषये नेटिजनानाम् टिप्पणीः स्पष्टतया ध्रुवीकृताः आसन् ।

गोल्डन ईगल पुरस्कार अयोग्यता

गोल्डन् ईगल पुरस्कारस्य चयननियमानुसारं प्रतियोगिनां चीनीयराष्ट्रीयता भवितुमर्हति। हाङ्गकाङ्ग, मकाओ, ताइवानदेशेभ्यः अभिनेतृभ्यः अपि सम्बन्धितविभागेभ्यः अनुमोदनं प्राप्तव्यम् ।

परन्तु अस्मिन् वर्षे गोल्डन् ईगलपुरस्काराय घोषितानां नामाङ्कितानां प्रथमपरिक्रमे अमेरिकनराष्ट्रीयः लियू यिफेई स्वस्य "गो वेयर द विण्ड् इज" "मेङ्ग हुआ लु" इति द्वयोः ग्रन्थयोः कृते सर्वोत्तमनट्यस्य मतदानसूचौ प्रविष्टवती

नेटिजन्स् इत्यस्य संशयस्य मध्यं द्वितीयचरणस्य मतदानस्य आरम्भात् परं लियू यिफेइ इत्यस्य योग्यता रद्दीकृता। तदनन्तरं तत्क्षणमेव "लियू यिफेइ इत्यस्य गोल्डन् ईगलपुरस्कारस्य योग्यता निष्कासिता" इति शीघ्रमेव वेइबो इत्यस्य उष्णसन्धानसूचौ आविर्भूतम् ।

विषयचतुष्कोणे केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "अधुना एव अहं ज्ञातवान् यत् लियू यिफेइ सर्वदा अमेरिकननागरिकतां धारयति। एतावत् अप्रत्याशितम् आसीत्। मम सद्भावनाः तत्क्षणमेव अन्तर्धानं जातम्। सा चीनदेशे धनं अर्जयति स्म, परन्तु सा अद्यापि अमेरिकननागरिकः अस्ति?

लियू यिफेइ इत्यस्य प्रशंसकाः अपि अवदन् यत् "तर्हि किम्? सा किमपि राष्ट्रियतां न भवतु, तस्याः सदैव चीनीयहृदयम् अस्ति । तदपेक्षया केचन जनाः यद्यपि चीनीयराष्ट्रीयतां धारयन्ति तथापि देशं प्रति आक्रोशपूर्णाः भवन्ति, तेषां उपरि वदन्ते सति तस्याः उपरि आक्रमणं कुर्वन्ति चीनदेशिनः ये स्वमातृभूमिं प्रेम्णा भवन्ति” इति ।

"यतो हि सा चयनार्थं योग्या नास्ति, तस्मात् सा किमर्थं सर्वेषां मतदानार्थं स्वनाम, कार्यं च स्थापितवती? सा मतदानस्य अन्त्यपर्यन्तं प्रतीक्षते स्म यत् सा योग्या नास्ति इति वक्तुं शक्नोति स्म। ततः पूर्वं सा किं कुर्वती आसीत्?

"लियू यिफेइ इत्यस्याः कृते पुरस्कारस्य बहु अर्थः नास्ति। तस्याः प्रसिद्धिः चरमपर्यन्तं प्राप्ता, तस्याः राष्ट्रियलोकप्रियता अत्यन्तं उच्चा, तस्याः स्थितिः अन्तर्राष्ट्रीयप्रभावश्च अतुलनीयः अस्ति।

अवश्यं केचन राहगीराः अवदन् यत् "यावत् स्पष्टाः लिखिताः नियमाः सन्ति तावत् समस्या न भविष्यति" इति ।

"कदाचित् कर्मचारी प्रमादपूर्णः आसीत्, प्रथमं सः विदेशीयः इति न अवगच्छति स्म। अस्मिन् सन्दर्भे भवद्भिः तान् तत् सम्यक् कर्तुं प्रार्थयितव्यम्!"

“समस्यानां निवारणे भवन्तः व्यक्तिं न अपितु विषये एव ध्यानं दद्युः, सर्वदा नियमविधानानुसारं कार्यं कुर्वन्तु” इति ।

समाचारानुसारं लियू यिफेइ इत्यनेन सह विलोपितानां अभिनेतानां मध्ये सिकिन् गाओवा, लियू ताओ इत्यादयः अपि सन्ति ।

रहस्यमयी जीवनानुभवः

वस्तुतः लियू यिफेइ इत्यस्याः जीवनानुभवः प्रथमवारं पदार्पणं कृत्वा बहुधा प्रसारितः अस्ति, बहु चर्चा च अभवत् ।

विश्वकोशसूचनानुसारं तस्याः मूलनाम एन् फेङ्ग्, माता च लियू क्षियाओली इति राष्ट्रियप्रथमश्रेणीनर्तकी । यदा सा युवा आसीत् तदा तस्याः मातापितरौ तलाकं प्राप्तवन्तौ, सा च स्वमातुः सह निवसति स्म, तस्याः नाम "लिउ किआन्मेइको" इति परिवर्तयति स्म ।

१९९७ तमे वर्षे केवलं १० वर्षीयः लियू यिफेइ नामिका स्वमातुः सह स्वगृहनगरं वुहान-नगरं त्यक्त्वा अमेरिकादेशे अध्ययनं कृतवती, अनन्तरं अमेरिकी-नागरिकः अभवत्

२००२ तमे वर्षे आरम्भे लियू यिफेई स्वमातुः सह चीनदेशं प्रत्यागत्य अपवादरूपेण बीजिंग-चलच्चित्र-अकादमी-मध्ये प्रवेशं प्राप्तवती । तस्मिन् एव वर्षे सा चीनगणराज्यस्य रोमान्स् नाटके "गोल्डन् पिङ्क् फैमिली" इत्यस्मिन् अभिनयम् अकरोत् ।

अस्मिन् जीवनवृत्ते सर्वाधिकं विवादास्पदं वस्तु निःसंदेहं तस्याः आयुः, अमेरिकादेशे अनुभवः च अस्ति ।

लियू यिफेइ इत्यस्य मते सा १० वर्षीयायाः अमेरिकादेशं गता, सार्ध१४ वर्षे चीनदेशं प्रत्यागत्य तत्क्षणमेव बीजिंग-चलच्चित्र-अकादमी-मध्ये प्रवेशं प्राप्तवती

केवलं चतुः पञ्चवर्षेषु केचन जनाः एतत् प्रश्नं कृतवन्तः यत् किं सा वास्तवमेव एतावता स्मार्टः यत् अस्मिन् काले द्वितीयभाषायां ८ वर्षीयपाठ्यक्रमस्य समकक्षं पूर्णं कर्तुं शक्नोति?

एकदा केचन दर्शकाः सूचितवन्तः यत् "beijingers in new york" इति टीवी-मालायां एकः अभिनेता अस्ति यः liu yifei इत्यनेन सह बहु सदृशः दृश्यते, प्रायः एकादश-द्वादशवर्षीयः च दृश्यते अस्य कार्यस्य चलच्चित्रं १९९२ तमे वर्षे अभवत् ।

यदि लियू यिफेइ इत्यस्य सार्वजनिकजन्मदिनस्य आधारेण गणना क्रियते तर्हि तस्मिन् समये तस्याः आयुः केवलं ५ वर्षीयः भवितुम् अर्हति स्म ।

अतः विविधाः अफवाः एकत्र आगत्य एतादृशं मतं निर्मितवन्तः यत् लियू यिफेई इत्यनेन स्वस्य वयसः विषये मृषावादः कृतः स्यात्, वस्तुतः तस्याः वास्तविकं वयः प्रकाशितवयोः अपेक्षया षड् सप्तवर्षेभ्यः अधिकं भवितुम् अर्हति

परन्तु एतत् वचनं एतावता पुष्टिः न कृता, तथा च लियू यिफेइ इत्यस्याः जीवनवृत्ते "न्यूयॉर्क-नगरे बेजिंगर्-जनाः" इति चलच्चित्रे सा दृश्यते इति कोऽपि उल्लेखः नास्ति, अतः केवलं अफवाः एव गणयितुं शक्यते

तस्याः पिता अपि उल्लेखनीयः अस्ति । कथ्यते यत् लियू यिफेइ इत्यस्य पिता यस्य उपनाम कोङ्गः अस्ति, सः उच्चपदाधिकारिणां परिवारे जातः, एकदा वुहानविश्वविद्यालयस्य विदेशीयभाषासाहित्यविभागे प्राध्यापकरूपेण कार्यं कृतवान् तस्याः मातापितृविच्छेदः श्वश्रूः स्नुषयोः तनावपूर्णसम्बन्धेन जातः इति कथ्यते ।

अमेरिकादेशे अध्ययनं कुर्वन् लियू यिफेइ इत्यस्य सौतेयः पिता आसीत् । चीनदेशं प्रत्यागत्य सा अपि प्रकटितवती यत् तस्याः रक्षकः एषः सौतेयः पिता अस्ति ।

तस्मिन् युगे यदा अन्तर्जालस्य विकासः अद्यापि नासीत्, तदा "बहवः जनाः स्वस्य सम्यक्-अधर्मस्य कृते प्रसिद्धाः सन्ति" इति घटना अद्यापि सत्यम् अस्ति ।

परी भगिनी

अधिकांशकलाकानां तुलने लियू यिफेइ इत्यस्य अभिनयवृत्तिः सुचारुरूपेण अभवत् ।

यदा सः १५ वर्षे चीनदेशं प्रत्यागतवान् तदा सः निर्मातृणा यू जियान्मिङ्ग् इत्यनेन यदृच्छया आविष्कृतः, अनन्तरं "द गोल्डन् फैमिली" इत्यस्मिन् "बै ज़िउझु" इत्यस्य भूमिकायाः ​​निर्दिष्टः अभिनेता अभवत्

"ए फैमिली आफ् गोल्ड" इति चलच्चित्रस्य प्रसारणानन्तरं बहुधा प्रशंसितम्, पदार्पणं कृतवती लियू यिफेइ एकस्मिन् एव क्षणे प्रसिद्धा अभवत् ।

"द गोल्डन् फैमिली" इत्यस्य चलच्चित्रनिर्माणस्य समाप्तेः किञ्चित्कालानन्तरं यू जियान्मिङ्ग् इत्यनेन "ड्रैगन मूवी" इत्यस्य चालकदलस्य कृते लियू यिफेइ इत्यस्य अनुशंसा कृता, तथा च लियू यिफेइ इत्यस्याः प्रथमा वेषभूषाभूमिका प्राप्ता - "फेयरी सिस्टर" वाङ्ग युयान्

ततः परं "परी भगिनी" इति उपाधिः लियू यिफेइ इत्यस्य निकटतया अनुसरणं करोति, येन सा असंख्यदर्शकानां हृदयेषु शाश्वतशुक्लचन्द्रप्रकाशः अभवत्

१७ वर्षे लियू यिफेई "लेजेण्ड् आफ् स्वर्ड एण्ड् फेयरी" इत्यस्मिन् नायिका झाओ लिङ्गर् इत्यस्य रूपेण अभिनयम् अकरोत् ।

१८ वर्षे लियू यिफेई इत्यस्य चयनं जिन् योङ्ग इत्यनेन व्यक्तिगतरूपेण "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्मिन् टीवी-श्रृङ्खलायां "लिटिल् ड्रैगन गर्ल्" इत्यस्य भूमिकां कर्तुं कृतम् यद्यपि ली रुओटोङ्ग् इत्यनेन पूर्वं उत्कृष्टं प्रदर्शनं कृतम् आसीत् एकस्याः पीढीयाः शास्त्रीयप्रतिमा।

२००६ तमे वर्षे गोल्डन् ईगल टीवी कलामहोत्सवस्य उद्घाटनसमारोहे लियू यिफेई प्रथमा "गोल्डन् ईगल देवी" इति रूपेण उपस्थितः ।

२००९ तमे वर्षात् लियू यिफेइ इत्यस्याः विकासः बृहत्पर्दे प्रति आरब्धः अस्ति तथा च अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रे पादं स्थापितं तथापि तस्याः परिणामाः सन्तोषजनकाः न अभवन् । यावत् सा डिज्नी-चलच्चित्रे "मुलान्" इत्यस्मिन् अभिनयं न कृतवती तावत् चीनदेशे व्यापकविवादः उत्पन्नः ।

२०२२ तमे वर्षे "मेङ्ग हुआ लु" इति वेषभूषानाटकं आधिकारिकतया प्रसारितं भविष्यति यद्यपि एतत् कार्यं लियू यिफेइ इत्यस्य लघुपर्दे पुनरागमनस्य चिह्नं भवति तथापि अद्यापि अनेके विवादाः सन्ति । कथावस्तु, चरित्रपरिवेशस्य च प्रमुखैः यूपी-स्वामिभिः बहुधा आलोचना कृता अस्ति ।

तस्मिन् एव काले नाटके लियू यिफेइ इत्यस्याः अभिनयकौशलस्य बहुवारं आलोचना कृता, बहुवर्षेभ्यः अत्यन्तं प्रार्थितस्य तस्याः सौन्दर्यस्य अपि प्रश्नः कृतः, तस्याः उपरि "परी" इति उपाधिं निर्वाहयितुम् असमर्था इति आरोपः अस्ति भगिनी"।

२०२३ तमस्य वर्षस्य आरम्भे "गो वेयर द विण्ड् इज" इति गोपालनचिकित्सानाटकं प्रसारितम् यद्यपि रेटिंग्-विषये, मुख-वाणी-विषये च द्विगुणं सफलतां प्राप्तवान् तथापि चर्चा मध्यमा आसीत् ।

युवानां अभिनेतानां मध्ये लियू यिफेई निःसंदेहं उत्कृष्टसाधनानां युक्ता अस्ति यद्यपि तत् किञ्चित् विवादं जनयति तथापि सा अद्यापि घरेलुमनोरञ्जनस्य सौन्दर्यम् इति सुयोग्यं वक्तुं शक्यते परन्तु सौन्दर्यं सर्वथा शाश्वतराजधानी नास्ति, तस्याः अभिनयकौशलं च अद्यापि शीर्षस्तरं न प्राप्तवान् । यद्यपि तस्याः राष्ट्रियलोकप्रियता अवश्यमेव आसीत् तथापि मनोरञ्जन-उद्योगस्य विषये जन-दृष्टिकोणाः अधिकाधिकं नकारात्मकाः भवन्ति स्म इति कारणेन सा प्रायः अनिवार्यतया संशयस्य सामनां कृतवती