समाचारं

सा च सा बेनिङ्ग् च ४ वर्षाणि यावत् एकत्र निवसतः, परन्तु ततः परिवर्त्य एकस्य धनीपुरुषस्य बाहुयुग्मे पतिता

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सा एकदा प्रसिद्धा, आकर्षकः च सीसीटीवी-प्रस्तोता आसीत्, सा च बहुप्रतीक्षिता "सा बेनिङ्गस्य पूर्वसखी" अपि आसीत् ।

परन्तु यदा सर्वे चिन्तयन्ति स्म यत् सा आजीवनं सा बेनिङ्ग इत्यनेन सह हस्तं मिलित्वा कार्यं करिष्यति तदा दैवः तस्याः उपरि महत् हास्यं कृतवान् ।

अद्य वयं तु जिंग्वेइ इत्यस्याः कथायां गत्वा पश्यामः यत् एकदा सर्वशक्तिमान् एषा महिला लंगरः प्रेमस्य, करियरस्य च चौराहे कथं मार्गं त्यक्तवती।

१९८० तमे वर्षे सेप्टेम्बर्-मासस्य ६ दिनाङ्के गुइझोउ-प्रान्तस्य गुइयाङ्ग-नगरे बौद्धिकपरिवारे तु जिंग्वेइ-इत्यस्य जन्म अभवत् ।

बाल्यकालात् एव सा असाधारणप्रतिभाः प्रदर्शितवती, विद्यालये च सर्वदा विशिष्टा अभवत् ।

महाविद्यालयप्रवेशपरीक्षावर्षे तु जिंग्वेई चीनदेशस्य संचारविश्वविद्यालयस्य प्रसारण-आतिथ्य-प्रमुखे उत्तमपरिणामेन प्रवेशं प्राप्तवान् ।

अनेके टीवी-तारकाणां संवर्धनं कृतवन्तः अस्मिन् पालने सा स्वजीवनस्य नूतनं अध्यायं उद्घाटितवती ।

महाविद्यालयस्य समये तु जिंग्वेइ यत्नशीलः, सुक्ष्मः च आसीत् ।

चतुर्वर्षेभ्यः परिश्रमस्य अनन्तरं सा न केवलं शैक्षणिकसफलतां प्राप्तवती, अपितु विभिन्नेषु आतिथ्यस्पर्धासु अपि उद्भूतवती, उच्चस्तरीयः परिसरस्य तारा च अभवत्

२००३ तमे वर्षे भविष्यस्य उज्ज्वलदृष्टिः कृत्वा तु जिंग्वेई झोङ्गचुआन् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् ।

उत्कृष्टरूपेण उत्तमकौशलेन च सा चयनप्रक्रियायां सफलतया उत्तीर्णा स्वप्नदृश्ये सीसीटीवी-कार्यं प्रविष्टवती ।

अस्मिन् विशाले मञ्चे यत्र असंख्य अभिजातवर्गाः समागताः आसन्, तत्र तु जिंग्वेई निराशं न कृतवान् ।

कतिपयवर्षेभ्यः एव सा अज्ञातनवागतात् सीसीटीवी-प्रमुख-अभिनेत्रीरूपेण गता ।

सीसीटीवी-संस्थायां स्थित्वा तु जिंग्वेइ इत्यनेन अनेके स्तम्भाः आयोजिताः ये दर्शकैः बहुप्रियाः आसन्, यथा बहु-प्रेक्षितः कृषिचैनलस्य कार्यक्रमः "getting rich", movie channel इत्यस्य "china film report" च

तस्याः उच्चा भावनात्मकबुद्धिः, द्रुतप्रतिक्रियाः, मैत्रीपूर्णा आतिथ्यशैली च सा प्रत्येकं दृश्ये दृश्यमानानां जनानां कृते स्फूर्तिदायकं भावः ददाति ।

न केवलं, सा बहुवारं हुआबियाओ पुरस्कारः, गोल्डन् रुस्टर पुरस्कारः, शतपुष्पपुरस्कारः इत्यादिषु भारीभारपुरस्कारसमारोहेषु अपि भागं गृहीतवती, उत्कृष्टप्रदर्शनस्य कृते "सुवर्णमाइक्रोफोनपुरस्कारः" इत्यादयः बहवः सम्मानाः अपि प्राप्तवती

तस्मिन् समये तु जिंग्वेई पूर्वमेव महिलालंगरजगति उदयमानः तारा आसीत्, यस्य भविष्यं उज्ज्वलम् आसीत् ।

सा बेनिङ्ग इत्यनेन सह चतुर्वर्षीयं दीर्घं प्रेम धावति

२००६ तमे वर्षे तु जिंग्वेइ इत्यस्य जीवने महत्त्वपूर्णः मोक्षबिन्दुः आरब्धः ।

अस्मिन् वर्षे एकस्मिन् कार्यक्रमे भागं गृह्णन्ती सा सा बेनिङ्ग् इत्यनेन सह मिलितवती, यः सीसीटीवी-प्रस्तोता अपि अस्ति ।

वयसि समानौ आस्ताम्, समानरुचिः च आसीत्, तत्क्षणमेव तत् प्रहारं कृतवन्तौ, तयोः मैत्री च शीघ्रमेव प्रेम्णि उदात्ततां प्राप्तवती ।

प्रथमं तु जिंग्वेइ, सा बेनिङ्ग् च जानी-बुझकर निम्नरूपं धारयन्ति स्म, परन्तु तेषां यथार्थभावनाः गोपयितुं कठिनाः आसन् ।

सहकारिणः आविष्कृतवन्तः यत् तौ जनाः बहुधा एकत्र आलम्बितुं आरब्धवन्तौ, तयोः वचनेन कर्मणा च प्रेमस्य अम्लगन्धः अपि प्रकाशितः

अन्ते एकस्मिन् दिने पपराजी-जनाः तेषां डेटिङ्ग्-करणस्य अखण्डानि प्रमाणानि गृहीतवन्तः ।

ततः परं तु जिंग्वेइ-सा बेनिङ्ग्-योः सम्बन्धः उद्योगे मुक्तगुप्तः अभवत् ।

अन्तःस्थानां मते दम्पत्योः सम्बन्धः अतीव शीघ्रं प्रगच्छति। प्रेम्णा पतित्वा बहुकालं न व्यतीतवान् तदा ते एकत्र वसितुं आरब्धवन्तः ।

सा बेनिङ्ग् तु जिंग्वेइ इत्यस्य हृदये निधिः इति मन्यते, सर्वेषु विषयेषु प्रथमस्थाने स्थापयति च ।

जीवने ते गोंदवत् अविच्छिन्नाः च भवन्ति।

कार्यस्य दृष्ट्या ते अपि उत्तमाः भागिनः सन्ति तेषां सह-आयोजकत्वं कृतम् अस्ति तथा च तेषां मौनसहकारेण विशालाः रेटिंग् प्राप्ताः।

परेषां दृष्टौ ते स्वर्गनिर्मितः मेलः, सुवर्णबालकस्य, सुन्दरस्य बालिकायाः ​​च आदर्शः ।

तथापि सदा स्थास्यति भोजः इति किमपि नास्ति । चतुर्वर्षेभ्यः प्रेम्णा पतित्वा अयं ईर्ष्याजनकः प्रेम्णः अप्रत्याशितरूपेण समाप्तः ।

२००९ तमे वर्षे यदा सा बेनिङ्ग इत्यनेन साक्षात्कारे विवाहस्य तिथ्याः विषये पृष्टः तदा सः सार्थकरूपेण अवदत् यत् "चतुर्वर्षेभ्यः अन्तः विवाहं कर्तुं मम योजना नास्ति" इति ।

एतेन लघुवाक्येन असंख्यजनानाम् स्वप्नाः भग्नाः अभवन् ।

अस्य आदर्शदम्पत्योः मध्ये दरारः अस्ति इति सर्वे अनुमानं कुर्वन्ति?

यद्यपि तदनन्तरं बहुवारं तेषां डेटिङ्ग्-यात्रायां च छायाचित्रं गृहीतम्, तथापि सावधानदर्शकाः आविष्कृतवन्तः यत् तयोः मध्ये सर्वदा अव्याख्यातविरहस्य भावः भवति

निश्चितम्, २०१० तमस्य वर्षस्य सितम्बरमासे तु जिंग्वेइ इत्यस्य रहस्यमयधनेन सह आत्मीयसम्बन्धस्य फोटोनां समुच्चयः उजागरः अभवत्, येन विच्छेदस्य अफवाः पूर्णतया पुष्टिः अभवत्

अयं निष्पद्यते यत् असंख्यजनाः यत् प्रेम्णः प्रकाशस्य अधः ईर्ष्याम् अनुभवन्ति स्म, तत् प्रेम्णः नाममात्रेण चिरकालात् अस्ति ।

सबिनिङ्गं परित्यज्य धनिनां बाहून् संयोजयन्तु

तु जिंग्वेइ-सा बेनिङ्ग्-योः विच्छेदेन उद्योगे कोलाहलः जातः ।

प्रथमं सर्वे शोचन्ति स्म यत् पर्दायां दृश्यमानानां दम्पतीनां प्रेम "सप्तवर्षीयकण्डू" इत्यस्य शापात् पलायितुं न शक्नोति इति ।

परन्तु अचिरेण एव सावधानाः नेटिजनाः आविष्कृतवन्तः यत् तु जिंग्वेइ इत्यनेन पूर्वमेव नूतनं प्रेम्णः परितः प्राप्तः ।

सान्यानगरस्य समुद्रतटे क्रीडनस्य छायाचित्रसमूहे प्रमुखः अभिनेता वस्तुतः अज्ञातः मध्यमवयस्कः धनी इति ज्ञातम्

निष्पद्यते यत् २००८ तमे वर्षे एव अयं धनिकः तु जिंग्वेइ इत्यस्य उन्मत्तं अनुसरणं प्रारब्धवान् ।

सौन्दर्यं प्रीणयितुं सः तु जिंग्वेइ इत्यस्मै उत्तमवस्त्रैः, उत्तमभोजनैः च विलासपूर्णजीवनं जीवितुं बहु धनं व्ययितवान् ।

कथ्यते यत् तु जिंग्वेई एकेन धनिकेन तस्याः कृते क्रीतस्य भवनस्य अन्तः गत्वा बहिः गच्छन् विलासिनीयानेन, चालकेन च सह धनिकजीवनं जीवितुं आरब्धा

तु जिंग्वेइ इत्यस्य धनिकेन सह मिलित्वा सः इतः परं निश्चिन्तं जीवनं जीवितुं शक्नोति इति चिन्तितवान् ।

तथापि तस्य विपरीतम् एव अभवत् । यद्यपि अयं धनी आसीत् तथापि सः अत्यन्तं स्वार्थी आसीत्, नियन्त्रकः च आसीत्, तस्य परितः पञ्जरस्थः पक्षी इव जीवनं यापयति स्म, स्वतन्त्रतां नष्टं करोति स्म ।

तयोः अधिकाधिकाः भावनात्मकाः समस्याः सन्ति, कलहाः च निरन्तरं भवन्ति ।

अन्ते घोरविग्रहस्य अनन्तरं तु जिंग्वेई क्रुद्धः गृहात् पलायितः, अयं धनिकः सम्बन्धः समाप्तः ।

तस्य अध्ययनं, करियरं च विघ्नाः अभवन्, तस्मात् सः लाइव् प्रसारणमण्डले पतितः ।

प्रेम्णा कुण्ठिता तु जिंग्वेई स्वं न त्यक्तवती ।

२०११ तमे वर्षे सा एकान्ते यूके-देशं गत्वा विदेशे अध्ययनयात्राम् आरब्धवती ।

सा आशास्ति यत् अग्रे अध्ययनद्वारा स्वस्य शैक्षणिकयोग्यतां क्षमतां च वर्धयिष्यति, स्वजीवने नूतनं अध्यायं च उद्घाटयिष्यति।

तथापि विदेशे अध्ययनस्य जीवनं तया यथा कल्पितं तथा सुन्दरं नासीत् ।

विदेशे निवसन् अध्ययनं च अस्याः बालिकायाः ​​कृते महतीं आघातं कृतवान्, या स्तुतिभिः सह वर्धिता आसीत् ।

कक्षायां सा अवाप्तवती यत् तस्याः आङ्ग्लभाषा यथा कल्पितवती तथा दूरं प्रवाहपूर्णा अस्ति, प्राध्यापकस्य गतिं पालयितुम् न शक्नोति, तस्याः ग्रेड्स् अपि न उन्नताः

जीवने सा एकान्ततायाः अपि पीडितः आसीत् ।

या देवी कदाचित् सहस्रशः जनानां प्रियः आसीत् सा अधुना केवलं मौने एव दीर्घरात्रिं व्यतीतुं शक्नोति ।

वर्षत्रयानन्तरं तु जिंग्वेई अन्ततः विदेशे अध्ययनस्य कार्यक्षेत्रं समाप्तवान्, हस्ते स्नातकोत्तरपदवीं गृहीत्वा स्वमातृभूमिं प्रत्यागतवान् ।

परन्तु एतानि वर्षत्रयं वस्तुतः तस्याः जीवनस्य मार्गं परिवर्तयिष्यन्ति इति सा न अपेक्षितवती ।

सीसीटीवी-इत्यत्र प्रत्यागत्य तु जिंग्वेइ इत्यनेन ज्ञातं यत् एकदा यस्य कार्यक्रमदलस्य सः परिचितः आसीत् तस्य स्थानं नास्ति, नूतनाः अभ्यर्थिनः च पूर्वमेव प्राप्ताः

कुण्ठिता सा केवलं केषुचित् अलोकप्रियस्थानीयटीवी-अनलाईन-कार्यक्रमेषु एव दृश्यते स्म, परन्तु रेटिंग् सर्वदा उष्णं भवति स्म, तस्याः विषये कोऽपि चिन्तां न करोति स्म ।

तस्य विपरीतम् तस्याः पूर्वप्रेमिका सा बेनिङ्ग् तस्याः करियर-क्षेत्रे प्रफुल्लितः अस्ति ।

सः क्रमेण अनेकानि शीर्षविविधप्रदर्शनानि आयोजितवान्, तस्य लोकप्रियता, वाणिज्यिकमूल्यं च उच्छ्रितम् अस्ति ।

भावनात्मकरूपेण सः अपि सुखं प्राप्तवान् प्रथमं झाङ्ग ज़ीयी इत्यनेन सह सम्बन्धस्य अफवाः अभवन्, ततः सः ली बाइ इत्यनेन सह विवाहं कृतवान् ।

तयोः उपमात् दैवस्य अनित्यत्वं, यथार्थस्य क्रूरत्वं च न दुष्करम् ।

यदा सः मध्यमवयस्कः अभवत् तदा तस्य करियरं स्थगितम् आसीत्, तस्य प्रेम्णः कुत्रापि न दृश्यते इति दृष्ट्वा तु जिंग्वेई स्वजीवने नीच-अवस्थायां पतितः ।

किञ्चित्कालं यावत् निराशायाः संघर्षं कृत्वा अन्ते सा यथास्थितिं परिवर्तयितुं मनः कृतवती ।

२०१६ तमे वर्षे सा निर्णायकरूपेण लाइव-प्रसारण-मञ्चे सम्मिलितवती, अन्तर्जाल-सेलिब्रिटी-एङ्कर-रूपेण च स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती ।

सीसीटीवी-प्रसारणे प्रसिद्धः प्रसिद्धः भवितुं अद्यत्वे लाइव-प्रसारकः भवितुं यावत् तु जिंग्वेइ इत्यनेन "पुनर्जन्म" इति स्वस्य संकल्पस्य घोषणार्थम् एतस्याः पद्धतेः उपयोगः कृतः ।