समाचारं

यौवनात् वृद्धावस्थापर्यन्तं लियू क्षियाओकिंग् इत्यस्य छायाचित्रं दृष्ट्वा अहं अवगच्छामि यत् सा ४० वर्षे चरमस्थाने आसीत् सा वास्तवमेव सुन्दरी अस्ति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव लियू क्षियाओकिङ्ग् इत्यनेन सह साक्षात्कारः वायरल् अभवत् ७३ वर्षीयः लियू इत्यनेन कैमरे स्वीकृतम् यत् सा अद्यापि विंशतिवर्षीयायाः बालिकायाः ​​भूमिकां कर्तुं शक्नोति, प्रथमे चलच्चित्रे ना रान् इत्यनेन अभिनीतं "दाजी" इति पात्रं अपि अभिनयितुं शक्नोति फेंगशेन के।

एतानि वचनानि बहिः आगतमात्रेण बहवः नेटिजनाः अवदन् यत् आगामिषु कतिपयेषु दशकेषु लियू क्षियाओकिंग् इत्यस्य बालिकाभूमिकायाः ​​अभिनयं निरन्तरं द्रक्ष्यामः, पलायनस्य कोऽपि उपायः नास्ति इति

वस्तुतः लियू क्षियाओकिंग् इत्यस्य साक्षात्कारं पठित्वा अहं अनुभवामि यत् सा स्वजीवने कदापि चलच्चित्रनिर्माणं न त्यक्तवती इति भूमिकायाः ​​कृते जायते, न तु अभिनयार्थम् मम मूलः अभिप्रायः सद्, परन्तु तस्याः कृते बालिकायाः ​​प्रतिबिम्बं निर्वहति इति अवास्तविकम्।

लियू क्षियाओकिङ्ग् इत्यनेन उक्तं यत् मनोरञ्जन-उद्योगे तस्याः रूपं अतीव साधारणम् अस्ति, परन्तु सा २५ वर्षीयः आसीत् तदा सा "दक्षिण-चीन-सागरस्य महान् भित्तिः" इति ग्रन्थे स्वस्य यथार्थं चरित्रं निर्वहति स्म रूक्षं मुखं, परन्तु सा अतीव कठोररूपेण दृश्यते स्म।

यद्यपि अस्मिन् समये लियू क्षियाओकिङ्ग् अद्यापि युवा आसीत् तथापि सा वास्तवतः युवा नासीत् तस्याः श्वेतदन्ताः अतीव स्पष्टाः दृश्यन्ते स्म तथा च तस्याः स्वस्थं सौन्दर्यं आसीत्, परन्तु मनोरञ्जन-उद्योगे तस्याः रूपं सुन्दरं न मन्यते स्म

सा अवदत् यत् सा अतीव युवावस्थायां वृद्धायाः सिक्सी इत्यस्याः भूमिकां निर्वहति स्म, सा भूमिकां कर्तुं वयसः अन्तरं पारयितुं समर्था आसीत् ।

परन्तु यदा सा युवा आसीत् तदा लियू क्षियाओकिङ्ग् तस्याः वचनस्य प्रतिक्रियाम् अददात् यत् सा साधारणी दृश्यते परन्तु छायाचित्रकारः अस्ति ।

तस्याः रूपं सुन्दरं नास्ति, परन्तु सा अभिनये स्वस्य अभिनयकौशलस्य, आभासस्य च उपरि अवलम्बते, सा पौराणिकनाटकेषु राज्ञीमातुः भूमिकां अपि कर्तुं शक्नोति ।

वस्तुतः लियू क्षियाओकिङ्ग् इत्यस्याः मध्यमवयसः इव सुन्दरः नासीत् यदा सा युवा आसीत् ।

सा सर्वं मार्गं सिक्सी, वु जेटियन च अभिनयति स्म, एतानि सर्वाणि त्रिंशत् वा चत्वारिंशत् वर्षाणि यावत् सम्पन्नानि यद्यपि अस्मिन् कालखण्डे महिलाकलाकाराः युवावस्थायां सुन्दराः आसन् तथापि ते अस्मिन् वयसि अटङ्ककाले प्रविष्टाः, परन्तु लियू क्षियाओकिङ्ग् युवावस्थायां पर्याप्तं सुन्दरी नासीत् एतत् युगं सम्यक् अस्ति।

सा यत् सम्राज्ञी क्रीडति सा उग्रं भव्यं च, तस्याः मुखं मांसलं, स्थूलं च, सा भव्यं नास्ति, परन्तु तस्याः नेत्राणि वक्तुं शक्नुवन्ति, अतीव स्मार्टाः च सन्ति तस्याः समग्रं नाटकं तस्याः नेत्रयोः उपरि निर्भरं भवति।

लियू ज़ियाओकिंग् इत्यस्य क्लासिकं कृतिः "वू जेटियन" इत्यस्य चलच्चित्रं तदा अभवत् यदा सा वु जेटियनस्य बाल्यकालस्य, वृद्धावस्थायाः च भूमिकां वु जेटियनस्य सम्पूर्णे जीवने कृतवती ।

सा नाटकव्यसनिनः अस्ति तथा च अभिनयं प्रेम्णा पश्यति यद्यपि तस्याः रूपं मनोरञ्जन-उद्योगे शीर्ष-दशसु नास्ति तथापि तस्याः अभिनय-कौशलं यथा सा अवदत् तथा सर्वाणि दृश्यानि नेत्रैः व्यक्तानि भवेयुः प्रतिभाः ।

मध्यमवयसि लियू क्षियाओकिङ्ग् इत्यस्य पुष्पकालः दीर्घः भवति, अतीव सुन्दरः अपि अस्ति । तस्मिन् समये सा दुर्घटनापश्चात् अतीव आशावादी आसीत् यत् सा निष्क्रियतां न दत्त्वा प्रसारकः भवितुम् अर्हति इति ।

यद्यपि सा चतुर्वारं विवाहिता अस्ति तथापि सा अवदत् यत् सा वास्तवमेव विवाहं कर्तुम् इच्छति एव नास्ति, ततः सद्यः एव विवाहः अभवत् यद्यपि सा चतुर्वारं विवाहिता आसीत् तथापि प्रत्येकं पतिः तस्याः कृते अतीव उत्तमः आसीत् .

इदानीं ७३ वर्षीयः लियू क्षियाओकिङ्ग् अद्यापि साक्षात्कारेषु अतीव आशावादी अस्ति, यत् तस्य आकृतिः न परिवर्तिता, वयसः कारणेन तस्य वजनं न वर्धितम्, सः च सर्वदा चलच्चित्रनिर्माणार्थं सज्जः अस्ति इति

सा खलु अतीव सुन्दरं परिपालनं करोति यदा ७३ वर्षीयः लियू क्षियाओकिंग् ६४ वर्षीयः हुई यिंगहोङ्ग च एकस्मिन् फ्रेमे स्तः तदा वस्तुतः तेषां स्थितिः समाना अस्ति, तथा च द्रष्टुं शक्यते यत् लियू क्षियाओकिंग् सम्यक् परिपालनं करोति।

यदा सा ९० वर्षीयेन हुआङ्ग क्षियाहुइ इत्यनेन सह फोटो गृहीतवती तदा तौ द्वौ अपि वृद्धावस्थायां बहु ध्यानं दत्तवन्तौ इति द्रष्टुं कठिनं नासीत्

परन्तु केचन नेटिजनाः अवदन् यत् यद्यपि लियू क्षियाओकिंग् इत्यस्याः मुखस्य कुरुकाः नास्ति तथापि अन्तिमेषु वर्षेषु तस्याः "जादूनाटकानि" बहुधा अन्तर्जालद्वारा प्रकटितानि सन्ति, तत्रैव च यदा यदा सा दृश्यते तदा तदा मृदुप्रकाशः भविष्यति यद्यपि सा स्वसमवयस्कानाम् अपेक्षया कनिष्ठा दृश्यते तथापि सा वास्तवतः बालिकायाः ​​भूमिकां कर्तुं योग्या नास्ति।

परन्तु ७३ वर्षीयः लियू क्षियाओकिंग् पराजयं स्वीकुर्वितुं न अस्वीकृतवती, सा च प्रत्यक्षतया स्वस्य दैनिकव्यायामस्य विडियो अपि स्थापितवती, सा ऊर्जावानरूपेण दृश्यते स्म, रक्तकोटं धारयन्ती च गायति स्म, नृत्यति स्म च वास्तवतः सा ७३ वर्षीयः इव न दृश्यते स्म।

सः सुस्थितौ अस्ति इति सिद्धयितुं लियू क्षियाओकिङ्ग् इत्यनेन नृत्यमपि कृतम् यत् तस्य अङ्गाः अतीव सम्यक् प्रसारिताः सन्ति, सः दशकैः यावत् मनोरञ्जनं युद्धं च कर्तुं शक्नोति इति सिद्धयितुं