समाचारं

पितुः तलाकस्य अनन्तरं सः किन् हैलु इत्यनेन सह विवाहं कृतवान्, यः ७ वर्षाणि कनिष्ठः आसीत् सः स्वस्य अर्धभ्रातुः अनुकूलः नासीत्, अपि च कदापि स्वस्य सौतेयमातरं मम्मा इति वक्तुं कष्टं न कृतवान् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगस्य उज्ज्वल-आभामण्डलस्य अधः टोङ्गटोङ्गस्य कथा शान्ततया प्रकटिता भवति । सुप्रसिद्धस्य अभिनेता वाङ्ग ज़िन्जुन् इत्यस्य पुत्रः इति नाम्ना सः द्वितीयपीढीयाः तारकस्य जीवनं भोक्तुं अर्हति स्म ।

परन्तु यदा तस्य पिता तलाकं प्राप्य तस्मात् ७ वर्षाणि कनिष्ठायाः अभिनेत्री किन् हैलु इत्यस्याः विवाहं कृतवान् तदा टोङ्गटोङ्गस्य जगत् सहसा जटिलं जातम् ।

पुनर्गठितपरिवारस्य सम्मुखीभूय टोङ्गटोङ्गः आश्चर्यजनकं विकल्पं कृतवान् : सः स्वस्य सौतेयमातरं किन् हैलुं "मम्मा" इत्यस्य स्थाने "चाची" इति वक्तुं आग्रहं कृतवान् । अस्य सरलप्रतीतस्य उपाधिस्य पृष्ठे कीदृशाः पारिवारिकविवादाः निगूढाः सन्ति? किमर्थं टोङ्गटोङ्गः एतादृशं दूरं स्थापयितुं चयनं करिष्यति स्म ? अस्य तारा-सम्पन्नस्य कुटुम्बस्य पृष्ठतः कुलगुप्तं उद्घाटयामः।

ताङ्ग जिंग् इत्यस्य कथा मनोरञ्जन-उद्योगे एकः विशिष्टः किन्तु अद्वितीयः सूक्ष्म-विश्वः अस्ति । एकदा उष्णमुख्यभूमिचीन-अभिनेत्री इति नाम्ना तस्याः सौन्दर्यं प्रतिभा च असंख्यदर्शकान् आकृष्टवती अस्ति ।

परन्तु दैवस्य मोक्षबिन्दुः तदा अभवत् यदा सा वाङ्ग झिन्जुन् इत्यनेन सह मिलितवती ।

साधारणस्य टीवी-श्रृङ्खलायाः चलच्चित्रनिर्माणस्य समये ताङ्ग-जिङ्ग्-इत्यनेन वाङ्ग-जिन्जुन्-इत्यस्य साक्षात्कारः अभवत्, यः तस्मिन् समये अद्यापि अज्ञातः आसीत् । यद्यपि वाङ्ग झिन्जुन् केवलं अगोचरः लघुः पात्रः आसीत् तथापि ताङ्ग जिंग् तस्मिन् क्षमताम् अपश्यत् इव ।

तौ शीघ्रमेव प्रेम्णा पतितवन्तौ, बाह्यलोकात् संशयं न कृत्वा विवाहप्रासादं दृढतया प्रविष्टौ । ततः शीघ्रमेव तेषां प्रेम्णः बालकः टोङ्गटोङ्गः जातः, येन अस्य नवनिर्मितस्य कुटुम्बस्य अनन्तं आनन्दः प्राप्तः ।

विवाहानन्तरं ताङ्ग जिंग् इत्यनेन एकः निर्णयः कृतः यत् अनेके जनाः आश्चर्यचकिताः अभवन् यत् सा पर्दापृष्ठे निवृत्तः भूत्वा भर्तुः करियरविकासस्य सर्वात्मना समर्थनं कर्तुं चितवान् अस्य निर्णयस्य अर्थः आसीत् यत् तया स्वस्य परिश्रमी अभिनयवृत्तिः त्यक्तव्या आसीत्, परन्तु ताङ्ग जिंग् न संकोचम् अकरोत् ।

सा दृढतया विश्वसिति यत् तस्याः प्रयत्नेन अन्ते भर्तुः सफलता भविष्यति, एषा सफलता च तेषां समग्रपरिवारस्य भविष्यति ।

वाङ्ग झिन्जुन् इत्यस्य अभिनयवृत्तेः समर्थनार्थं ताङ्ग जिङ्ग् इत्यनेन अकल्पनीयप्रयत्नाः कृताः । न केवलं सा उद्योगे स्वस्य सञ्चितसम्बन्धानां उपयोगं वाङ्ग झिन्जुन् इत्यस्य कृते विविधान् अवसरान् सुरक्षितुं कृतवती, अपितु सा गृहे व्यक्तिगतप्रदर्शनप्रशिक्षिका अपि अभवत्, व्यक्तिगतरूपेण वाङ्ग झिन्जुन् इत्यस्य भूमिकायाः ​​उत्तमव्याख्या कथं कर्तव्या इति मार्गदर्शनं कृतवती

ताङ्ग जिंग् इत्यस्याः दृष्टौ प्रत्येकं विवरणं वाङ्ग ज़िन्जुन् इत्यस्य सफलतायाः कुञ्जी भवितुम् अर्हति, सा च किमपि सम्भाव्यं अवसरं त्यक्तुं न इच्छति ।

तथापि दैवः प्रायः जनानां उपरि युक्तिं क्रीडति । यथा यथा वाङ्ग ज़िन्जुन् इत्यस्य तारकत्वं क्रमेण उज्ज्वलं जातम् तथा तथा सः बहुधा चलच्चित्रं द्रष्टुं सर्वविधानाम् अभिनेत्रीणां सम्पर्कं कर्तुं आरब्धवान् । प्रथमं ताङ्ग जिंग् स्वपतिं विश्वासयितुं, हृदये वर्धमानं अस्वस्थतां दमनं कर्तुं च चितवती ।

परन्तु अन्ततः क्रूरं यथार्थं तस्याः सम्मुखं स्थापितं यत् वाङ्ग झिन्जुन् तस्याः विश्वासघातं कृत्वा तस्याः सर्वहृदयभक्तिं विफलं कृतवान् ।

एषः प्रहारः ताङ्ग जिंग् इत्यस्य कृते निःसंदेहं विनाशकारी आसीत् । वर्षाणां परिश्रमः त्यागः च क्षणमात्रेण निर्मूलितः। परन्तु स्वस्य युवानस्य टोङ्गटोङ्गस्य कृते सा स्वस्य हृदयपीडां सहित्वा एकान्ते बालकस्य पालनस्य कठिनं जीवनं आरब्धवती ।

एतेषु कृष्णवर्षेषु ताङ्ग जिंग् आश्चर्यजनकं लचीलतां, बलं च दर्शितवान् ।

जीवने महता परिवर्तनस्य सम्मुखे ताङ्ग जिंग् न पराजितः । तस्य स्थाने सा पुनः आरम्भं कर्तुं चितवती, स्वप्रतिभां अनुभवं च पर्दापृष्ठे कार्यं कर्तुं स्थानान्तरितवती । वर्षेषु सञ्चितसम्बन्धानां, चलच्चित्रदूरदर्शन-उद्योगस्य गहनबोधस्य च उपरि अवलम्ब्य ताङ्ग जिंग् क्रमेण निर्माणक्षेत्रे दृढं पदस्थानं स्थापितवान्, अन्ततः प्रभावशाली निर्माता अभवत्

ताङ्ग जिंग् इत्यस्य कथा, किञ्चित्पर्यन्तं, विश्वासघातस्य पुनर्जन्मस्य च कथा अस्ति । सा स्वस्य अनुभवस्य उपयोगेन सिद्धं कृतवती यत् सा गहनतमं विश्वासघातं सम्मुखीभवति अपि स्वप्रयत्नेन जीवने स्वदिशां प्राप्तुं शक्नोति

तथा च एतादृशी दृढता, साहसं च तस्याः पुत्रं टोङ्गटोङ्गं गभीरं प्रभावितं कृतवान् इति न संशयः।

वाङ्ग ज़िन्जुन् इत्यस्य प्रसिद्धिमार्गः तस्य पत्न्याः ताङ्ग जिंग् इत्यस्याः पूर्णसमर्थनस्य आधारेण इति वक्तुं शक्यते । ताङ्ग जिंग् इत्यस्य सावधानीपूर्वकं मार्गदर्शनं, उदारसम्पदां च अन्तर्गतं वाङ्ग झिन्जुन् इत्यस्य अभिनयकौशलं दिने दिने सुधरितम् अस्ति, क्रमेण प्रेक्षकाणां मान्यतां च प्राप्तवान्

तस्य नाम प्रमुखेषु नाटकसमूहेषु बहुधा दृश्यते स्म, किञ्चित्कालं यावत् सः च चर्चायां आसीत् ।

परन्तु यथा यथा तस्य करियरस्य समृद्धिः अभवत् तथा तथा वाङ्ग ज़िन्जुन् क्रमेण प्रसिद्धि-सौभाग्य-मेलायां नष्टः इव आसीत् । बहिः चलच्चित्रस्य दीर्घकालीनजीवनेन सः स्वपरिवारात् दूरं गतः । यः युवकः कदाचित् स्वप्नानां कृते परिश्रमं कृतवान् सः अधुना सर्वविधप्रलोभनैः परितः अस्ति ।

सः मनोरञ्जन-उद्योगस्य विलासपूर्णजीवने लीनः भवितुम् आरब्धवान्, अनेकेषां अभिनेत्रीभिः सह काण्डानि अपि अभवन् ।

यदा ताङ्ग जिंग् इत्यनेन भर्तुः विश्वासघातः आविष्कृतः तदा तस्याः जगत् क्षणमात्रेण पतितम् इव आसीत् । मधुराः व्रताः, वर्षाणि च एकत्र कार्यं कृत्वा इदानीं तावत् विडम्बनात्मकाः अभवन् ।

सा सर्वं दत्त्वा तादृशं अन्त्यं प्राप्तवती इति विश्वासं कर्तुं न शक्नोति स्म ।

कष्टप्रदसङ्घर्षान् अनुभवित्वा ताङ्ग जिङ्ग् इत्यनेन कठिनः निर्णयः कृतः - तलाकः । अस्य निर्णयस्य अर्थः न केवलं तस्याः विवाहस्य समाप्तिः आसीत्, अपितु सा एकान्ते बालकपालनस्य भारं सम्मुखीभवति इति अपि अर्थः आसीत् ।

परन्तु स्वसन्तानार्थं स्वगौरवार्थं च तस्याः विकल्पः नासीत् ।

तलाकस्य अनन्तरं जीवनं सुलभं नास्ति। ताङ्ग जिंग् इत्यनेन स्वस्य करियरस्य पुनः योजनां कुर्वन् स्वस्य युवानस्य टोङ्गटोङ्गस्य पालनं कर्तव्यम् अस्ति । सा प्रायः रात्रौ एकान्ते अश्रुपातं करोति, परन्तु सा टोङ्गटोङ्गस्य पुरतः सर्वदा बलवती आशावादी च तिष्ठति ।

सा स्वयमेव अवदत् यत् स्वसन्ततिनां कृते बलवान् भवितुम् अर्हति इति।

विवाहस्य विच्छेदानन्तरं वाङ्ग झिन्जुन् इत्यस्य महती प्रभावः न अभवत् इव । अद्यापि तस्य कार्यक्षेत्रं प्रफुल्लितं वर्तते, तस्य समीपं विविधानि चलच्चित्र-दूरदर्शन-आमन्त्रणानि निरन्तरं आगच्छन्ति । किन्तु यदा सः एकान्ते भवति तदा सः मौनेन तस्य समर्थनं कृतवतीं भार्यां अपि चिन्तयिष्यति वा? किं भवन्तः स्वस्य चयनस्य विषये पश्चातापं करिष्यन्ति ? अहं भीतः अस्मि यत् केवलं सः एव एतत् जानाति।

वाङ्ग ज़िन्जुन् इत्यस्य कथा किञ्चित्पर्यन्तं मनोरञ्जन-उद्योगे बहवः जनानां सामान्यं भाग्यं प्रतिबिम्बयति । यदा यशः सौभाग्यं च क्रमेण आगच्छन्ति तदा मूलः अभिप्रायः कृतज्ञता च प्रायः विस्मृता भवति ।

तस्य सफलता तस्य भार्यायाः त्यागस्य आधारेण आसीत्, परन्तु अन्ते सः अस्य बलिदानस्य अनुरूपं जीवितुं असफलः अभवत् ।

टोङ्गटोङ्गस्य कृते तस्य पितुः द्रोहः न केवलं तस्य मातुः आहतं कृतवान्, अपितु सम्पूर्णं परिवारं अपि नाशितवान् । सः पितुः अस्पष्टतायाः यशःपर्यन्तं समग्रं प्रक्रियां दृष्टवान्, अपि च स्वचक्षुषा अपि दृष्टवान् यत् कथं तस्य पिता पदे पदे कुटुम्बात् दूरं गच्छति स्म

अस्य अनुभवस्य टोङ्गटोङ्गस्य वृद्धौ गहनः प्रभावः अभवत् इति निःसंदेहम् ।

वाङ्ग ज़िन्जुन् इत्यस्य चयनं अस्मान् चिन्तयितुं बाध्यते यत् किं अस्माभिः करियर-सफलतायाः साधने स्वपरिवारस्य बलिदानं कर्तव्यम् ? यशः सौभाग्यस्य प्रलोभनं प्रबलं भवति, परन्तु परिवारस्य प्रेम, समर्थनं च अपूरणीयम् अस्ति।

वाङ्ग ज़िन्जुन् इत्यस्य कथा मनोरञ्जन-उद्योगे बहवः जनानां कृते चेतावनीरूपेण कार्यं कर्तुं शक्नोति ।

ताङ्ग जिंग् इत्यनेन सह विवाहस्य भङ्गस्य अनुभवं कृत्वा वाङ्ग झिन्जुन् इत्यस्य जीवने शीघ्रमेव नूतनं मोडं प्राप्तम् । यदृच्छया सः युवती सुन्दरी च अभिनेत्री किन् हैलु इत्यनेन सह मिलितवान् ।

किन् हैलु वाङ्ग ज़िन्जुन् इत्यस्मात् ७ वर्षाणि कनिष्ठा अस्ति सा स्वस्य करियरस्य उदयं कुर्वती अस्ति तथा च युवावस्थायाः जीवनशक्तिः आकर्षणं च परिपूर्णा अस्ति ।

अन्तःस्थजनानाम् अनुसारं वाङ्ग झिन्जुन् प्रति प्रेमाक्रमणं कर्तुं पहलं कृतवान् किन् हैलु एव । कदाचित् सः किन् हैलु इत्यस्य यौवनेन उत्साहेन च प्रेरितवान्, अथवा पुनः सम्बन्धं आरभ्य उत्सुकः आसीत्, परन्तु वाङ्ग ज़िन्जुन् तस्याः प्रति शीघ्रमेव आकृष्टः अभवत्

तौ शीघ्रमेव प्रेम्णा पतितवन्तौ, बाह्यलोकात् संशयं न कृत्वा विवाहप्रासादं दृढतया प्रविष्टौ ।

एतेन विवाहेन मनोरञ्जनक्षेत्रे अत्यन्तं हलचलः जातः । अन्ततः वाङ्ग झिन्जुन् तलाकस्य बहुकालं न व्यतीतः पुनः विवाहं कृतवान्, वधूः च तस्मात् एतावत् कनिष्ठा आसीत्, यत् अनिवार्यतया जनान् स्मरणं करोति यत् पूर्वपत्न्या ताङ्ग जिंग् इत्यनेन सह तस्य विच्छेदस्य कारणानि

परन्तु बहिः जगतः अनुमानानाम् आलोचनानां च सम्मुखे वाङ्ग ज़िन्जुन्, किन् हैलु च स्वविवाहस्य माधुर्यस्य मध्ये निमग्नौ इव आस्ताम्।

विवाहानन्तरं वाङ्ग झिन्जुन् सर्वथा भिन्नः व्यक्तिः इव आसीत् । सः अधिकांशं गृहकार्यं कर्तुं आरब्धवान्, सुभर्तुः प्रतिबिम्बं च दर्शयति स्म । एतेन परिवर्तनेन बहवः जनाः आश्चर्यचकिताः अभवन्, अपि च केचन जनाः चिन्तयन्ति स्म यत् किं किन् हैलु इत्यस्य यौवनस्य सौन्दर्यस्य च कारणेन वाङ्ग ज़िन्जुन् इत्ययं विवाहम् एतावत् पोषयति स्म वा इति।

सर्वथापि वाङ्ग ज़िन्जुन् अस्मिन् नूतने सम्बन्धे जीवने नूतनां दिशां प्राप्तवान् इव दृश्यते।

ततः शीघ्रमेव किन् हैलुः वाङ्ग ज़िन्जुन् इत्यस्य कृते पुत्रं जनयति स्म । टोङ्गटोङ्गस्य अर्धभ्राता अस्ति इति भावः । नूतनजीवनस्य आगमनेन वाङ्ग झिन्जुन् इत्यस्य नूतनं परिवारं अधिकं पूर्णं सुखदं च दृश्यते।

वाङ्ग झिन्जुन् स्वस्य अधिकांशं ऊर्जां स्वस्य नूतनपरिवारस्य कृते समर्पितवान् इव दृश्यते, तस्य कनिष्ठपुत्रस्य प्रति प्रेम च शब्दात् परम् अस्ति ।

परन्तु टोङ्गटोङ्गः स्वपितुः मनोवृत्तौ सूक्ष्मपरिवर्तनं अनुभवति स्म । यद्यपि वाङ्ग झिन्जुन् अद्यापि टोङ्गटोङ्गस्य चिन्तां करोति तथापि सः स्पष्टतया स्वस्य नूतनपरिवारस्य कृते अधिकं समयं ऊर्जां च समर्पितवान् ।

स्वाभाविकतया टोङ्गटोङ्गस्य लोकप्रियतायाः तुलना तस्य अनुजस्य लोकप्रियतायाः सह कर्तुं न शक्यते । किशोरावस्थायां स्थितानां बालकानां कृते एषः परिवर्तनः महती आघातः इति निःसंदेहम् ।

किन् हैलु इत्यस्य टोङ्गटोङ्ग इत्यस्य विषये दृष्टिकोणः अपि अतीव सूक्ष्मः अस्ति । सौतेया माता इति नाम्ना सा स्वस्य भूमिकां सम्यक् कर्तुं प्रयतते स्म, परन्तु प्रायः समानवयसः सौतेयपुत्रेण सह कथं मिलितुं न जानाति स्म ।

तस्याः प्रयत्नाः लज्जा च टोङ्गटोङ्ग् इत्यनेन दृश्यते, येन तयोः सम्बन्धः अधिकः जटिलः भवति ।

वाङ्ग ज़िन्जुन् इत्यस्य नूतनं परिवारं उपरिष्टात् सुखी सुखी च दृश्यते, परन्तु वस्तुतः सूक्ष्मतनावैः परिपूर्णम् अस्ति । टोङ्गटोङ्गस्य कृते अस्य नूतनपरिवारस्य निर्माणस्य अर्थः अस्ति यत् सः स्वस्य तादात्म्यं, स्थितिं च पुनः परिभाषितुं अर्हति ।

तस्य पितुः नूतनपरिवारे स्वस्य भूमिकां कथं अन्वेष्टव्यम् इति ज्ञातव्यम् आसीत्, तथा च स्वमातुः ताङ्ग जिंग् इत्यनेन सह स्वसम्बन्धस्य सन्तुलनं करणीयम् आसीत् ।

एषः नूतनः पारिवारिकः सम्बन्धः न केवलं वाङ्ग-जिन्जुन्-महोदयस्य पितृत्वस्य परीक्षणं करोति, अपितु टोङ्गटोङ्गस्य विकासं अपि गहनतया प्रभावितं करोति । अस्मान् द्रष्टुं शक्नोति यत् जटिलपारिवारिकसम्बन्धेषु सर्वे अनुकूलतां प्राप्तुं सन्तुलनं च प्राप्तुं प्रयतन्ते, एषा प्रक्रिया च प्रायः आव्हानैः, कष्टैः च परिपूर्णा भवति

परिवारे विशालपरिवर्तनस्य सम्मुखे टोङ्गटोङ्गस्य आन्तरिकजगति पृथिवीकम्पनं परिवर्तनं जातम् । वर्धमानः किशोरः सन् अस्मिन् जटिले पारिवारिकसम्बन्धे स्वस्थानं अन्वेष्टुम्, स्वस्य आन्तरिकसन्तुलनं च अन्वेष्टुम् अभवत् ।

मम मातुः ताङ्ग जिङ्ग् टोङ्गटोङ्ग इत्यस्याः प्रति मम गहनाः भावनाः, आदरः च अस्ति । सः स्वचक्षुषा साक्षीभूतः यत् तस्य माता कुलस्य कृते यत् किमपि त्यागं कृतवती, विवाहस्य विच्छेदानन्तरं तया दर्शितं बलं च ।

ताङ्ग जिंग् न केवलं टोङ्गटोङ्गस्य माता, अपितु जीवने तस्य आदर्शः अपि अस्ति । टोङ्गटोङ्गः गुप्तरूपेण प्रतिज्ञां कृतवान् यत् सः कठिनतया अध्ययनं करिष्यति, भविष्ये स्वमातुः पालनं कर्तुं शक्नोति, तस्याः पोषणदयालुतां च प्रतिदातुं शक्नोति ।

यदा कदापि सः स्वमातरं एकान्ते संघर्षं कुर्वतीं पश्यति तदा टोङ्गटोङ्गस्य हृदयं जटिलभावनाभिः पूरितं भवति, दुःखितं गर्वितं च भवति ।

टोङ्गटोङ्गस्य पितुः वाङ्ग झिन्जुन् इत्यस्य विषये अतीव परस्परविरोधिनः भावनाः सन्ति । एकतः सः न अवगन्तुं शक्नोति स्म यत् तस्य पिता किमर्थं स्वमातरं द्रोहं करिष्यति, अपि च सः स्वपितुः नूतनकुटुम्बस्य प्राधान्यं स्वीकुर्वितुं न शक्तवान् ।

यदा यदा सः स्वपितरं सौतेयमातरं च किन् हैलुं च एकत्र पश्यति तदा टोङ्गटोङ्गः हृदये अवर्णनीयः भावः अनुभविष्यति। परन्तु अपरपक्षे रक्तसम्बन्धेन तस्य पित्रा सह सम्बन्धः सर्वथा न छिन्नः अभवत् ।

स्वस्य सौतेयमातुः किन् हैलु इत्यस्य सम्मुखीभूय टोङ्गटोङ्ग् विनयशीलं दूरस्थं च मनोवृत्तिम् अचलत् । सः किन् हैलु इत्यस्मै "मम्मा" इत्यस्य स्थाने "चाची" इति वक्तुं आग्रहं कृतवान् । एषा उपाधिः न केवलं जैविकमातुः प्रति निष्ठा, अपितु स्वस्य तादात्म्यस्य आग्रहः अपि अस्ति ।

टोङ्गटोङ्गः अवगच्छति यत् किन् हैलुः कदापि ताङ्ग जिंग् इत्यस्य हृदये स्थितस्य स्थाने न स्थातुं शक्नोति। यद्यपि किन् हैलुः टोङ्गटोङ्गस्य समीपं गन्तुं प्रयतते स्म तथापि टोङ्गटोङ्गः सर्वदा एकं निश्चितं दूरं स्थापयति स्म, न अशिष्टः न अतिसमीपः ।

टोङ्गटोङ्गस्य मनोभावः तस्य अर्धभ्रातुः कृते अपि अधिकं जटिलः अस्ति । पितुः अनुजस्य प्रति प्रेमं दृष्ट्वा टोङ्गटोङ्गः हृदये ईर्ष्यायाः लेशः अवश्यमेव अनुभविष्यति । परन्तु तस्मिन् एव काले रक्तसम्बन्धेन आनितं सामीप्यं सः अङ्गीकुर्वितुं न शक्तवान् ।

सः सत्भ्रातुः भूमिकां कर्तुं बहु प्रयत्नं कृतवान्, परन्तु तस्य हृदयस्य गहने सर्वदा अकथनीयः विरक्तिः आसीत् । प्रत्येकं अनुजस्य निर्दोषं स्मितं दृष्ट्वा टोङ्गटोङ्गः हृदये जटिलभावनानां तरङ्गं प्रवहति स्म ।

अस्मिन् जटिले पारिवारिकसम्बन्धे टोङ्गटोङ्गः संतुलनं प्राप्तुं प्रयतते । सः जानाति स्म यत् सः न स्वमातुः भावनां क्षतिं कर्तुं शक्नोति, न च स्वपितरं सर्वथा विरक्तं कर्तुं शक्नोति। अस्मिन् भग्न-पुनर्गठित-कुटुम्बे स्वस्थानं अन्वेष्टुं सः अवश्यमेव शिक्षितुम् अर्हति ।

एषा प्रक्रिया संघर्षेण भ्रमेण च परिपूर्णा आसीत्, परन्तु तया टोङ्गटोङ्गः अधिकं परिपक्वः अपि अभवत् ।

टोङ्गटोङ्गस्य अन्तःलोकः जटिलचक्रव्यूहः इव अस्ति, विरोधाभासैः, संघर्षैः च परिपूर्णः । परन्तु एते एव अनुभवाः तस्य अद्वितीयं चरित्रं मूल्यानि च निर्मितवन्तः । अस्मिन् क्रमे टोङ्गटोङ्गः जटिलसम्बन्धेषु स्वं कथं निर्वाहयितुम्, विपत्तौ कथं वर्धयितुं च ज्ञातवान् ।

तस्य कथा समानपरिस्थितीनां सम्मुखीभूतानां बहूनां जनानां कृते प्रेरणाम्, बलं च दातुं शक्नोति ।

टोङ्गटोङ्गस्य कथा दर्पणवत् अस्ति, यत्र अनेकेषु द्वितीयपीढीयाः प्रसिद्धपरिवारेषु जटिलसम्बन्धाः प्रतिबिम्बिताः सन्ति । मातापितृविच्छेदस्य, पितुः परिवारस्य पुनर्गठनस्य च सन्दर्भे तस्य मातापितृभिः, सौतेयमातुः, अर्धभ्रातृभिः सह सम्बन्धस्य सामना कर्तव्यः, तस्य व्यवहारः च कर्तव्यः आसीत्, एतत् निःसंदेहं वर्धमानस्य किशोरस्य कृते महत् आव्हानं आसीत्