समाचारं

२००० स्थानानि सन्ति, कर्मचारीः च परिच्छेदार्थं पङ्क्तिं कुर्वन्ति? dongfeng honda उत्पादन लाइन श्रमिकों को काटने

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डोङ्गफेङ्ग होण्डा-कम्पनी तूफानस्य मार्गे अस्ति ।
होण्डा वर्तमानकाले चीनीयविपण्ये श्रमव्ययस्य अनुकूलनं कृत्वा उत्पादनक्षमतां न्यूनीकरोति सर्वाधिकं आक्रामकं वाहनकम्पनी भवितुम् अर्हति । मेमासे गुआङ्गकी होण्डा-संस्थायाः २००० तः अधिकान् कर्मचारिणः परित्यक्ताः ततः परं ९ सितम्बर् २०१९ तमे वर्षे ।कथ्यते यत् "डोङ्गफेङ्ग होण्डा" इति होण्डा मोटरस्य डोङ्गफेङ्गमोटरसमूहस्य च संयुक्तोद्यमः अगस्तमासस्य अन्ते स्वेच्छया राजीनामा दत्तवन्तः कर्मचारिणः नियुक्तुं आरब्धवन्तः, यत्र मुख्यतया पेट्रोलवाहनसंयंत्रत्रयेषु उत्पादनकर्मचारिणः सम्मिलिताः आसन्होण्डा-कम्पनी नवम्बरमासे २४०,००० वाहनानां वार्षिकक्षमतायुक्ते एकस्मिन् संयंत्रे उत्पादनं त्यक्तुं योजनां करोति ।
△चित्रे डोङ्गफेङ्ग होण्डा-कर्मचारिणः विधानसभाकार्यशालायां कार्यं कुर्वन्तः दृश्यन्ते। (चित्रं cnsphoto द्वारा प्रदत्तम्)
एकः अन्तःस्थः यः वर्षद्वयं यावत् dongfeng honda इत्यत्र कार्यं कृतवान् सः पुष्टिं कृतवान् यत्,अस्मिन् समये डोङ्गफेङ्ग होण्डा इत्यनेन प्रायः २००० त्यागपत्राणि प्रदत्तानि, क्षतिपूर्तिः च "n (कार्यवर्षाणि) + ३" भवितुम् अर्हति ।परित्यक्ताः कर्मचारीः मुख्यतया उत्पादनपङ्क्तौ श्रमिकाः सन्ति । डोङ्गफेङ्ग होण्डा-संस्थायां सम्मिलितस्य अनन्तरं प्रथमवारं अयं कर्मचारी बृहत्-परिमाणेन परिच्छेदस्य अनुभवं कृतवान् । कथ्यते यत्, .यतः क्षतिपूर्तिसङ्कुलम् एतावत् महत् अस्ति, अतः "स्थानं ग्रहीतुं" कर्मचारिणां पङ्क्तिं कृत्वा अपि भवन्ति ।
तस्य प्रतिक्रियारूपेण कम्पनी प्रतिक्रियाम् अददात् यत् एतत् अनुकूलनं कम्पनीयाः परिचालनदक्षतायां उत्तमरीत्या सुधारं कर्तुं रणनीतिकपरिवर्तनस्य त्वरिततायै च अस्ति।अनुकूलनं मुख्यतया उत्पादनक्षेत्रे लक्षितं भवति, तथा च कर्मचारिभ्यः समुचितं उचितं च क्षतिपूर्तियोजनां प्रदातुं कर्मचारिभ्यः स्वैच्छिकं त्यागपत्रविधयः दीयते
डोङ्गफेङ्ग होण्डा इत्यनेन उक्तं यत्,कार्यान्वयनप्रतिक्रियायाः आधारेण बहवः राजीनामाप्राप्ताः कर्मचारीः क्षतिपूर्तिसङ्कुलेन सन्तुष्टाः सन्ति ।
१० सितम्बर् दिनाङ्के डोङ्गफेङ्ग होण्डा इत्यस्य आधिकारिकः वेइबो इत्यनेन स्थापितं यत् कम्पनीयाः स्थायिकार्यक्रमं सुनिश्चित्य विद्युत्करणपरिवर्तनं त्वरितुं च डोङ्गफेङ्ग होण्डा उत्पादनक्षेत्रे कार्मिकदक्षतायां अधिकं सुधारं करिष्यति इदं कार्मिक-अनुकूलनं कम्पनीयाः सामरिक-परिवर्तनस्य चरणबद्ध-समायोजनम् अस्ति, कम्पनी "जन-उन्मुख" निगम-दर्शनस्य पालनम् करिष्यति, कर्मचारिणां इच्छासु पूर्णतया विचारं करिष्यति, कानून-विनियमानाम् अनुरूपं उचित-समाधानं च निर्मास्यति
डोङ्गफेङ्ग होण्डा इत्यस्य बृहत्परिमाणस्य परिच्छेदस्य पूर्वाभासः चिरकालात् एव अस्ति ।चीनीयविपण्ये मन्दप्रदर्शनस्य कारणात् चीनदेशे कारखानानां बन्दीकरणेन अन्यैः उपायैः च ३०% न्यूनीकरणस्य योजना अस्ति, येन वार्षिकोत्पादनक्षमता १४९ लक्षवाहनात् १० लक्षवाहनपर्यन्तं न्यूनीभवतिजापानीकारकम्पनीषु उत्पादनस्य कटौती सर्वाधिकं अभिलेखिता अस्ति ।
तदतिरिक्तं सार्वजनिकदत्तांशैः ज्ञायते यत् २०२१ तः २०२३ पर्यन्तं चीनीयविपण्ये होण्डा-संस्थायाः विक्रयः क्रमशः १५६१५ मिलियनवाहनानि, १.३७३१ मिलियनवाहनानि, १.२३४२ मिलियनवाहनानि च आसीत्, यत् वर्षे वर्षे क्रमशः ४%, १२.०७%, १०.१२% च न्यूनम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं ५२५,४३२ वाहनानां सञ्चितविक्रयः अभवत्, यत् वर्षे वर्षे २७.२% न्यूनता, अगस्तमासे च वर्षे वर्षे ४४.३% न्यूनता अभवत् ।
dongfeng motor group इत्यस्य अगस्त २०२४ तमस्य वर्षस्य उत्पादनविक्रयप्रतिवेदने dongfeng group co., ltd. इत्यनेन प्रकाशितं दृश्यते यत्,अस्मिन् वर्षे प्रथमाष्टमासेषु डोङ्गफेङ्ग् होण्डा इत्यस्य विक्रयः २७५,९१५ वाहनानि अभवत्, यत् वर्षे वर्षे १९.०५% न्यूनता अभवत् ।
नवीन ऊर्जावाहनविपण्यस्य तीव्रवृद्ध्या ईंधनवाहनविपण्यं अपूर्वचुनौत्यस्य सामनां कुर्वन् अस्ति, येन बहवः संयुक्तोद्यमकारकम्पनयः दबावं अनुभवन्ति। न केवलं डोङ्गफेङ्ग होण्डा, अपितु बहवः संयुक्त उद्यमकारकम्पनयः अपि वर्तमानकाले दक्षतानुकूलनस्य उपायान् गृह्णन्ति तथा च रणनीतिकसमायोजनद्वारा प्रतिस्पर्धां स्थायिविकासं च निर्वाहयन्ति।
केचन विश्लेषकाः अवदन् यत् संयुक्त उद्यमकारकम्पनीनां "परिच्छेदस्य" "अनुकूलनस्य" च नित्यं वार्ता उद्योगे वर्तमानं तीव्रप्रतिस्पर्धां प्रतिबिम्बयति, विशेषतः नूतन ऊर्जावाहनविपण्यस्य सम्मुखे संयुक्त उद्यमकारकम्पनयः सक्रियरूपेण विविधान् उपायान् स्वीकुर्वन्ति परिवर्तनं परिवर्तनं च त्वरयति।
डोङ्गफेङ्ग होण्डा इत्येतत् उदाहरणरूपेण गृहीत्वा कम्पनी न केवलं उत्पादनपक्षे कर्मचारिणां अनुकूलनं कुर्वती अस्ति, अपितु नूतनानां ऊर्जावाहनानां उत्पादनक्षमताम् अपि योजयतिज्ञातं यत् डोङ्गफेङ्ग होण्डा इत्यस्य नूतनः ऊर्जासंयंत्रः निकटभविष्यत्काले आधिकारिकतया परिचालनं आरभेत तथा च तस्य उपयोगः लिङ्गक्सी, ये श्रृङ्खला इत्यादीनां शुद्धविद्युत्पदार्थानाम् उत्पादनार्थं, विद्युत्करणप्रक्रियायाः पूर्णतया प्रचारार्थं च भविष्यति। योजनायाः अनुसारं डोङ्गफेङ्ग होण्डा २०३० तमवर्षपर्यन्तं १० तः अधिकानि शुद्धविद्युत्माडलाः प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति ।त्रीणि नवीन ऊर्जामाडलाः अनावरणं कृतवन्तः, येषु hunter light e:ns2 पूर्वमेव विक्रयणार्थं अस्ति, तथा च lingxi l तथा ye s7 इत्येतयोः अपि एकं प्रक्षेपणं भविष्यति अन्यस्य पश्चात् ।
चीनव्यापार दैनिक दैनिक आर्थिकवार्ता, चीनव्यापारसमाचारादिभ्यः आँकडानां संयोजनं करोति।
प्रतिवेदन/प्रतिक्रिया