समाचारं

"विशेषः लेखः" रूसीसेना १,००० वर्गकिलोमीटर् यावत् अग्रे गच्छति तथा च अमेरिका युक्रेनदेशे शस्त्रप्रयोगे प्रतिबन्धान् "शिथिलं" कर्तुं शक्नोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीसेना १,००० वर्गकिलोमीटर् यावत् अग्रे गच्छति तथा च अमेरिका युक्रेनदेशे शस्त्रप्रयोगे प्रतिबन्धान् "शिथिलं" कर्तुं शक्नोति
वांग यिजुन्
रूसीसङ्घस्य सुरक्षापरिषदः सचिवः पूर्वरक्षामन्त्री च सर्गेई शोइगुः १० दिनाङ्के घोषितवान् यत् अगस्तमासात् आरभ्य रूसीसेना डोन्बास्क्षेत्रे प्रायः १,००० वर्गकिलोमीटर्पर्यन्तं उन्नतिं कृतवती अस्ति। अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् तस्मिन् एव दिने अवदत् यत् रूसदेशे गहनलक्ष्यप्रहारार्थं यूक्रेनदेशस्य अमेरिकीनिर्मितदीर्घदूरशस्त्राणां उपयोगे प्रतिबन्धान् उत्थापयितुं अमेरिकादेशः अध्ययनं कुर्वन् अस्ति।
[रूसी सेना अग्रिमः] ।
रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के ज्ञापितं यत् रूसीसेना डोनेट्स्क्-नगरस्य क्रास्नोहोरिव्का-वोडियान्-इत्यादीनां बहवः ग्रामाः नियन्त्रणं कृतवन्तः रूसी उपग्रहसमाचारसंस्थायाः अनुसारं रूसस्य रक्षामन्त्री आन्द्रेई बेलोसोवः उपरि उल्लिखितक्षेत्राणि गृहीतवान् इति रूसीसेनायाः अभिनन्दनार्थं सन्देशं प्रेषितवान्।
१० दिनाङ्के दूरदर्शने भाषणे शोइगुः अवदत् यत् गतमासे युक्रेनदेशस्य सीमान्तं स्थितस्य रूसीसीमाराज्यस्य कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणस्य उद्देश्यं वार्तायां स्वस्य स्थितिं सुधारयितुम्, डोन्बास्-क्षेत्रे रूसीसैनिकानाम् तैनातीं विकीर्णं कर्तुं च उद्दिष्टम् आसीत्, परन्तु रूसी सेना डोन्बास् विरुद्धं आक्रमणं त्वरितवती ।
शोइगुः राष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य स्थितिं अपि प्रकटितवान् यत् यावत् युक्रेनदेशस्य सैनिकाः रूसीभूमौ तिष्ठन्ति तावत् यावत् रूसः युक्रेनसर्वकारेण सह संवादं न करिष्यति इति।
युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन १० दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना क्रास्नोहोरिव्का इत्यादिषु स्थानेषु रूसीसेनायाः प्रतिरोधं कृतवती युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यस्य मते अद्यापि युक्रेनदेशस्य सैनिकाः पोक्रोव्स्क्, कुलाखोव् इत्यत्र स्थिताः सन्ति, यत्र युद्धं सर्वाधिकं भयंकरं भवति, परन्तु सः युद्धक्षेत्रस्य विशिष्टस्थितिं न प्रकटितवान्
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की कुर्स्क्-देशे युक्रेन-सेनायाः आक्रमणस्य प्रभावशीलतायाः विषये अत्यन्तं आशावादी अस्ति, यत् अस्मिन् अभियाने बहुलक्ष्याणि प्राप्तानि, यत्र कुर्स्क-दिशातः रूसीसेनायाः युक्रेन-सीमाक्षेत्रे आक्रमणं न कृतम् इति परन्तु पुटिन् गतसप्ताहे अवदत् यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणेन डोनेट्स्क्-नगरे रूसी-आक्रमणं विलम्बः न जातः, परन्तु एतेन सैन्यकार्येण युक्रेन-देशे अग्रपङ्क्तिसैनिकानाम् अभावः अभवत् इति
[सुन्दर "गोंगहुओ"]।
१० दिनाङ्के एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा यत् सः युक्रेनदेशेन रूसदेशे लक्ष्येषु आक्रमणं कर्तुं अमेरिकीनिर्मितानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगे प्रतिबन्धान् उत्थापयिष्यति वा इति तदा बाइडेन् अवदत् यत् अमेरिकीसर्वकारः अस्य विषयस्य अध्ययनं करोति।
अमेरिकी-अक्सिओस्-समाचारजालस्थलेन उक्तं यत् अमेरिकी-विदेशसचिवः एण्टोनी ब्लिन्केन् ११ दिनाङ्के युक्रेन-देशस्य भ्रमणकाले युक्रेन-देशं सूचयितुं शक्नोति यत् अमेरिकी-देशः युक्रेन-देशः अमेरिकी-निर्मित-सेना-रणनीतीनां उपयोगं कर्तुं शक्नोति इति
अमेरिकीनिर्मितं सेना-रणनीतिक-क्षेपणास्त्र-प्रणाली वैश्विक-स्थापन-प्रणाल्या सुसज्जिता अस्ति, तस्याः परिधिः च क्रीमिया-देशे अन्येषु च स्थानेषु सैन्यलक्ष्याणि आच्छादयितुं शक्नोति
१० दिनाङ्के ब्रिटिश-सर्वकारस्य स्रोतांशस्य उद्धृत्य ब्रिटिश-सर्वकारस्य "टाइम्स्"-प्रतिवेदनस्य अनुसारं अमेरिकी-सर्वकारस्य अन्तः ये अधिकारिणः युक्रेन-देशे शस्त्र-प्रयोगे प्रतिबन्धान् "शिथिलं" कर्तुम् इच्छन्ति, ते बाइडेन्-आदिभ्यः अनुनयितुं प्रयतन्ते यत् अमेरिकी-सर्वकारः परिवर्तनं कर्तुं शक्नोति इति आगामिषु कतिपयेषु सप्ताहेषु युक्रेनदेशे पूर्वं प्रतिबन्धः चीनदेशस्य अनुरोधः यत् रूसदेशे लक्ष्यं प्रहारार्थं अमेरिकीनिर्मितानि दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं शक्नुवन्ति।
मे-मासे अमेरिकी-सर्वकारः रूस-देशस्य लक्ष्य-आक्रमणार्थं यूक्रेन-देशस्य अमेरिकी-निर्मित-शस्त्राणां सीमित-उपयोगाय सहमतः अभवत्, परन्तु केवलं ईशान-युक्रेन-देशस्य खार्कोव-ओब्लास्ट्-सहितस्य रूसी-सीमाक्षेत्रे एव, खार्कोव-ओब्लास्ट्-नगरे रूसी-आक्रमणं प्रतिहन्तुम् अभिप्रायेन तदतिरिक्तं उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य बहवः सदस्याः युक्रेन-देशस्य रूस-देशस्य लक्ष्य-आक्रमणार्थं पाश्चात्य-सहायक-शस्त्राणां उपयोगस्य समर्थनं कुर्वन्ति ।
पुटिन् पूर्वं चेतवति स्म यत् केचन पाश्चात्त्यदेशाः "अग्निना क्रीडन्ति" इति प्रस्तावम् अयच्छत् यत् युक्रेनदेशः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं विदेशीयसहायकशस्त्राणां उपयोगं कर्तुं शक्नोति, येन "गम्भीरपरिणामाः" भविष्यन्ति
सैटेलाइट् न्यूज एजेन्सी इत्यनेन शिकागोविश्वविद्यालयस्य राजनीतिशास्त्रस्य प्राध्यापकस्य जॉन् मेयर्शेमरस्य उद्धृत्य ११ दिनाङ्के उक्तं यत् युद्धक्षेत्रस्य स्थितिः रूसस्य अनुकूलदिशि विकसिता अस्ति। युक्रेनदेशः कस्मिन्चित् समये स्वीकुर्वति यत् सः जीवितुं न शक्नोति, वार्तालापं कर्तुं च सहमतः भवेत्, "रूसदेशः वार्तामेजस्य विजेतारूपेण दृश्यते" इति च । (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)
प्रतिवेदन/प्रतिक्रिया