समाचारं

"डेब्रेक्" इत्यस्य पुनरागमनदिने २० लक्षं पूर्वादेशं अतिक्रान्तम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के यूकुः २०२४~२०२५ तमस्य वर्षस्य चलच्चित्रसूचीं प्रकाशितवान्, आधिकारिकतया २०० तः अधिकानि उच्चगुणवत्तायुक्तानि सामग्रीनि, विशेषतः रोमाञ्चकारीनि सस्पेन्स्-नाटकानि, वेषभूषा-नाटकानि च घोषितवान्, यत् नेटिजनाः "कठिनभोजनम्" इति आह्वयन्ति स्म सप्तवर्षेभ्यः अनन्तरं रोमाञ्चकारी "श्वेतरात्रिभोजप्रदोषः" पान युएमिंग इत्यादिभिः मूलकास्ट्-सदस्यैः सह पुनः आगत्य व्हाइट्-नाइट्-रङ्गमण्डपे निवसति इति आधिकारिकतया घोषितं यत् शो इत्यस्य आरक्षणस्य संख्या आर्धदिने २० लक्षं अधिका अभवत् तदतिरिक्तं "तिब्बती सागरस्य किंवदंती", "किंग्मिंग महोत्सवस्य समये नदीपार्श्वे संहिता", "चाङ्ग'आनस्य चतुर्विंशतिः रणनीतयः", "मोती पर्दा च जेड पर्दा" इत्यादीनि प्रमुखानि नाटकानि "अमरत्वं संवर्धयन्तः मर्त्यानां कथा", "अन्धकारनद्याः आख्यायिका", "वृष्टौ वलयः" इत्यादीनि अपि अतीव प्रतीक्षितानि सन्ति ।
क्लासिक "श्वेतरात्रि" श्रृङ्खलायाः नेतृत्वे यूकुः २४ सस्पेन्स अपराधनाटकानि विमोचयति
सस्पेन्स ट्रैक विडियो मञ्चानां कृते युद्धक्षेत्रम् अस्ति अस्मिन् youku चलच्चित्रसूचौ २४ उच्चगुणवत्तायुक्ताः सस्पेन्स अपराधनाटकाः सन्ति । तेषु "डेब्रेक्" इत्यनेन "ट्विन एडिशन" इति पोस्टरं "रिटर्न् एडिशन" इति ट्रेलरं च प्रकाशितम्, येन प्रथमस्य सीजनस्य रोमाञ्चकारी कथानकस्य प्रशंसकानां स्मृतिः जागृता नाटकं पटकथालेखकेन अङ्गुलिचिह्नेन निरन्तरं कृतम् अस्ति तथा च आर्क लाइट एलायन्स् इत्यस्य मूलदलेन पालिशितम् अस्ति रात्रि" श्रृङ्खला ।
"वन्स अपॉन ए टाइम इन द एज आफ् वाटर" इत्यस्य निर्देशकेन योजनाकृतं नूतनं कार्यं "अनसोल्व्ड् केसेस्" इत्येतत् अपि चलच्चित्रसूचौ दृश्यते यत् शो इत्यस्य प्रथमे सीजने "ज्वेलरी स्टोर् सीरियल रोबरी" इत्यस्य द्वौ यूनिट् अपि च " bianji hotel murder case" तालाबद्धाः आसन्। दरारेषु पापस्य विनिर्माणं कुर्वन्तु मानवतां च पश्यन्तु। पूर्वं यूकु इत्यनेन सुआङ्गुइ इत्यनेन सह बहुविधसहकार्यं कृतम् इति प्रकाशितम् । सस्पेन्स चलच्चित्रसूचौ अग्रणीः सन्ति "सैण्डस्टॉर्म" गाओ कुन्शु इत्यनेन निर्मितं तथा च झाओ डोङ्ग्लिंग् इत्यनेन लिखितम्, "ब्लैक् एण्ड् व्हाइट्" यस्मिन् याङ्ग ज़ुवेन्, तियान यू च अभिनीताः सन्ति, तथा च "द वाइल्डर्नेस्" इति लुओ जिन्, जिओ याङ्ग् च अभिनीतौ इत्यादयः
youku white night theatre अधिकगहनसामाजिकविषयाणां अन्वेषणाय, मानवस्वभावस्य गहनतरपरिचर्यादर्शनाय, मानकीकृतलेन्सभाषायाः आधारेण अधिकं विमर्शपूर्णं नाटकदर्शनानुभवं च प्रदातुं प्रतिबद्धः अस्ति, येन उच्चगुणवत्तायुक्तानि चीनीयनाटकनिर्माणस्य नूतनमार्गाः नूतनाः मार्गाः च विस्तारिताः सन्ति स्थानं। अस्मिन् वर्षे प्रदर्शिताः "डार्क फायर", "रिबर्थ", "वन्स् अपॉन ए टाइम ऑन द एज आफ् वाटर" तथा "स्नो मेज्" इत्यादीनि सर्वाणि नाटकानि अतीव समृद्धं सिनेमागुणयुक्तानि सन्ति अन्तिमत्रिषु चलच्चित्रेषु शेन् आओ, काओ बाओपिङ्ग्, झाङ्ग यिमौ इत्यादीनां चलच्चित्रक्षेत्रे प्रसिद्धानां निर्देशकानां प्रत्यक्षभागीदारी अस्ति । अस्मिन् वर्षे प्रमुखेषु सस्पेन्स-रङ्गमण्डपेषु व्हाइट् नाइट्-रङ्गमण्डपः परिमाणस्य प्रतिष्ठायाश्च दृष्ट्या दूरं अग्रे अस्ति, सस्पेन्स-नाटकानां प्रथम-क्रमाङ्कस्य ब्राण्ड् च अभवत्
"द लेजेण्ड् आफ् द लेजेण्ड् आफ् द तिब्बती", "द कोड आफ् अलोन्ग् द रिवर ड्यूरिंग् द किङ्ग्मिङ्ग् फेस्टिवल", "द स्ट्रेन्ज् केस् आफ् द ताङ्ग् पैलेस्" इत्यादीनि प्राचीनवेषभूषानाटकानि अपेक्षाः उत्तेजयन्ति
सस्पेन्सफुल् कृतिषु अतिरिक्तं यूकु अस्मिन् चलच्चित्रसूचौ अनेकानि सुनिर्मितानि वेषभूषानाटकानि अपि प्रदर्शयति ।
झेङ्ग क्षियाओलोङ्ग इत्यनेन निर्देशितं जिओ झान् इत्यनेन अभिनीतं "द लेजेण्ड् आफ् तिब्बती सागरः" अतीव लोकप्रियः अस्ति, यूकु इत्यत्र आरक्षणस्य संख्या २० लक्षं अतिक्रान्तवती अस्ति झाङ्ग सोङ्ग्वेन् अभिनीतः ऐतिहासिकः कृतिः "किंग्मिंग् महोत्सवस्य समये नदीयाः सहभागस्य संहिता" सामान्यजनानाम् दृष्ट्या उत्तरीगीतवंशस्य समृद्धसमयं दर्शयति वर्तमानकाले एषा नाटकश्रृङ्खला अस्ति यत्र आभासीशूटिंगदृश्यानां सर्वाधिकं उपयोगः भवति चीनदेशः । "चतुर्विंशतिः रणनीतयः चाङ्ग'आन्" इति वेषभूषाकृतिः यत् ताङ्गवंशस्य ऐतिहासिकघटनानि दर्शयति, यत्र चेङ्ग यी अभिनीतः । प्राचीनवेषस्य कृतिः "द स्ट्रेन्ज केस् आफ् द ताङ्ग् पैलेस्" इत्यस्य निर्देशनं यिन ताओ इत्यनेन कृतम् अस्ति, यत्र मेङ्ग याङ्ग्, झू ज़िन् च पटकथालेखकाः सन्ति । noon sunshine इत्यनेन सह सहनिर्मितं युद्धकलाकार्यं "yulinling" इति hou hongliang इत्यनेन निर्मितम् अस्ति तथा च yang yang इत्यस्य अभिनयः अस्ति ।
लाइव-एक्शन्-हास्यकथाः सर्वदा पुरुष-उद्योगे नूतनं परिवर्तनं इति गण्यन्ते । "अमरतायाः नश्वरसंवर्धनम्" इत्यस्य रचनात्मकदलः आईपी इत्यस्य मूलकास्ट् निरन्तरं करोति, यस्य निर्देशकः याङ्ग याङ्गः अस्ति तथा च याङ्ग याङ्गः अभिनीतः अस्ति । गोङ्ग जुन् अभिनीतः वर्तमानकाले च चलच्चित्रं क्रियमाणं "लेजेण्ड् आफ् द डार्क रिवर" इति "झोउ मुनान् इत्यस्य यंग रिवर्स एण्ड् लेक्स सीरीज" इत्यस्य तृतीयं चलच्चित्रं दूरदर्शनकार्यं च अस्ति
तदतिरिक्तं झाओ लुसी अभिनीतं "परल् पर्दा एण्ड् जेड् पर्दा" इत्यादीनि वेषभूषाधारितमहिलानाटकानि अपि च तान सोङ्ग्युन् अभिनीतानि "शु ब्रोकेड् परिवार" इत्यादीनि अपि बहुप्रतीक्षितानि सन्ति
युन्हे आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे यूकुः शीर्ष २० सर्वाधिकं क्रीडितेषु नाटकेषु ६ एकलनाटकैः उद्योगस्य नेतृत्वं कृतवान्, यूकुस्य "मो यु युन्जियन" प्रमुख उद्योगानां चार्टेषु शीर्षस्थाने अभवत्, 2024 तमे वर्षे अग्रणीस्थानं प्राप्तवान्; उद्योगः । youku इत्यस्य उपाध्यक्षः xie ying इत्यस्य मतं यत् केवलं समयं उपयोक्तृन् च सक्रियरूपेण आलिंग्य "नवाचारेन सह अन्तिमसामग्रीशक्तिं चालयित्वा" एव स्थायी "हिट-मेकिंग मशीन" नास्ति ।
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया