समाचारं

हुआङ्गजिया स्टैण्डर् चीनदेशस्य पुरुषपदकक्रीडादलं करदातृणां धनस्य अपव्ययः अस्ति वा?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com इत्यत्र "phoenix stand" इत्यस्य मूलनिर्माणम्

लेखक|फेंगझेन

१९९७ तमे वर्षे शीर्षदशस्पर्धायां राष्ट्रियपदकक्रीडादलेन फ्रान्सदेशं प्रविष्टुं न शक्नुवन् इति पश्चातापः अभवत् तस्मिन् समये अत्याधुनिकः समसामयिकविषयाणां जीवनशैलीपत्रिकायाः ​​च "न्यू वीकली" इति उपनाम "चीनदेशः फुटबॉलक्रीडां न करोति" इति अंकं प्रकाशितवान् । , यत् निराशां प्रकटयति स्म । परन्तु तस्मिन् समये एशियादेशे अद्यापि राष्ट्रियपदकक्रीडादलं द्वितीयश्रेणीयाः अथवा ततः परं गण्यते स्म, विश्वकपक्रीडायाः दूरं नासीत् । २७ वर्षाणाम् अनन्तरं "चीनः फुटबॉलं न क्रीडति" इत्यस्य आयोजकः गोङ्ग् क्षियाओयुए इत्यस्मै phoenix.com इत्यनेन पृष्टः यत् सः चीनीयपदकक्रीडां रसातलं पतनं कथं पश्यति इति तस्य उत्तरं किञ्चित् आश्चर्यजनकम् आसीत्

गोङ्ग क्षियाओयुए उक्तवान् यत् - चीनीयः फुटबॉलः कियत् अपि उत्तमः भवतु, एषः उद्योगेषु अन्यतमः अस्ति यः तुल्यकालिकरूपेण पारदर्शी, मुक्तः, व्यावसायिकतायाः आदरं च करोति, अतः अहं वदामि, अद्यापि क्रीडितुं धन्यवादः।

ननु राष्ट्रियफुटबॉलसङ्घः अत्यन्तं घृणितरूपेण क्रीडां हारितवान्, सामान्यप्रशंसकानां कृते च २७ वर्षाणाम् अनन्तरं गोङ्ग् क्षियाओयुए इत्यनेन किं उक्तं इति अवगन्तुं कठिनम्। अवश्यं गतरात्रौ मम मनसि दुःखम् अभवत्।

१९९७ तमे वर्षे अद्यापि एशियादेशे द्वितीयश्रेणीयाः इति राष्ट्रियपदकक्रीडादलं मन्यते स्म ।

मूलतः राष्ट्रियपदकक्रीडादलस्य महत् भाग्यं आसीत्, इतिहासे कतिपयेषु अन्यतमम् आसीत् : क्रीडायाः १४ तमे मिनिट् मध्ये सऊदीदेशस्य स्वस्य गोलेन राष्ट्रियपदकक्रीडादलस्य अग्रता अभवत् एतत् पर्याप्तं नास्ति। १८ तमे मिनिट् मध्ये सऊदी-दलस्य अपरं रक्तपत्रं प्राप्तम् । यदा गृहे राष्ट्रियपदकक्रीडादलः १ गोलेन नेतृत्वं कृतवान् तदा ते अग्रिमेषु ८० निमेषेषु (विरामसमयसहितः) १० गोलानां विरुद्धं ११ गोलान् पराजयितुं समर्थाः अभवन् ।

सुखम् एतावत् सहसा आगच्छति, परन्तु चीनीयपदकक्रीडा एतावत् दुर्भाग्यपूर्णम् अस्ति। भाग्यस्य कृते राष्ट्रियपदकक्रीडादलस्य अनुकूलता दुर्लभा, परन्तु तत् अपि दोषपूर्णं भवितुम् अर्हति ।

एकेन गोलेन पश्चात् गत्वा एकः न्यूनः क्रीडकः क्रीडितुं सऊदी-दलः गम्भीरतापूर्वकं क्रीडितुं आरब्धवान् । अत्र एकः आँकडा अस्ति यः बहु व्याख्यायते यत् सऊदी अरबस्य समग्रक्रीडायां कन्दुकधारणस्य दरः ५८% आसीत्, प्रथमार्धे कन्दुकधारणस्य दरः ६२% यावत् आसीत् एतादृशे अव्यवस्थायां राष्ट्रियपदकक्रीडादलः कियत् रूक्षः अस्ति ?

चीनीयदलस्य वस्तुतः कोऽपि युक्तिः नास्ति । प्रतिआक्रमणानि कठिनं आरोहणं कुर्वन्ति, स्थितियुद्धं च अव्यवस्था भवति । सेट्-पिस्-इत्यस्य पूर्ण-उपयोगः एव धमकी-सृजनस्य एकमात्रं मार्गम् अस्ति ।

परन्तु समस्या अस्ति यत् जनाः सेट्-पीस्-क्रीडायां श्रेष्ठाः सन्ति, ये अतीव न्यून-प्रौद्योगिकी-युक्ताः वस्तूनि सन्ति । सऊदी अरबदेशः अपि तथैव प्रतिक्रियाम् अददात्, यतः उभयगोलः कोणपदकात् आगतवान् । केवलं १.७९ मीटर् ऊर्ध्वः केन्द्रीयरक्षकः कादीशः अग्ररेखातः द्विवारं गोलं कृत्वा विपर्ययः सम्पन्नवान् ।

ते सेट्-पिस्-इत्यपि सम्भालितुं न शक्नुवन्ति, अतः राष्ट्रिय-फुटबॉल-दलं निष्प्रयोजनम् इति वक्तुं शक्यते ।राष्ट्रियपदकक्रीडादले केवलं नाटकमेव अवशिष्टम् अस्ति । विगतदशकेषु एकमेव वधस्य षड्यंत्रं बहुवारं कृतम् अस्ति एषः एव दैवस्य भावः अतीव नाटकीयः अस्ति ।

शीर्ष १८ मध्ये प्रथमयोः दौरयोः अनन्तरं राष्ट्रियपदकक्रीडादलस्य ० अंकाः सन्ति । राष्ट्रियपदकक्रीडाप्रतिद्वन्द्वी बहरीन-इण्डोनेशिया-देशयोः क्रमशः ३ अंकाः २ अंकाः च प्राप्ताः । बिन्दुगणना अस्मिन् समये निरर्थकम् अस्ति। वस्तुतः विश्वकपस्तरीयदलद्वयेन पङ्क्तिबद्धरूपेण हारस्य परिणामः सामान्यः एव । केवलं प्रक्रिया अतीव असह्यम् आसीत् इति एव ।

राष्ट्रियपदकक्रीडादलेन प्रायः ३ अंकाः प्राप्ताः

निराशावादः निराशावादी परिणामैः सह अपरिहार्यः अस्ति।अधुना प्रायः एकः स्वरः भवति यत् "चीनीपुरुषपदकक्रीडादलं विघटयन्तु, करदातृणां धनस्य अपव्ययः मा कुरुत" इति ।

यतो हि एषः तर्कः अतीव मुख्यधारा अस्ति, अतः तर्के तर्कः सम्यक् अस्ति वा इति विश्लेषणस्य समयः अस्ति ।

चीनीयपुरुषपदकक्रीडादलस्य उपहासः, उपहासः, व्यङ्ग्यं, अपमानः, वितृष्णा, वितृष्णा च भवति एतत् सामान्यम् अस्ति मानवाः सदैव हारितान् अवहेलयित्वा किञ्चित् अत्यन्तं उथलं सुखं प्राप्नुवन्ति। प्रश्नः अस्ति यत् एतस्य गम्भीरस्य प्रस्तावस्य उपहासं कृत्वा कथं व्यवहारः करणीयः इति।

केचन जनाः वदन्ति यत् चीनीयपुरुषपदकक्रीडादलस्य प्रदर्शनम् एतावत् दुर्बलम् अस्ति, तस्मात् "देशस्य महिमाम् आनेतुं" न शक्नोति, तस्मात् तस्य विघटनं कर्तव्यम् । केवलं देशस्य मुखरूपेण क्रीडाप्रदर्शनस्य अवगमनस्य एषा दृष्टिः १९८० तमे दशके अटत् इव दृश्यते। ४० वर्षाणि यावत् मम नेत्रेषु उद्घाटितं जगत् दृष्ट्वा ० तः ७ पर्यन्तं अन्यत् किमपि न द्रष्टुं किञ्चित् विचित्रम् ।

परन्तु यदा अहं चिन्तयामि तदा अन्येषु परियोजनासु मम दुर्बलप्रदर्शनस्य विषये जनाः सम्भवतः तत् न वदिष्यन्ति स्म। चीनदेशस्य पुरुषाणां वॉलीबॉलदलम् अतीव दरिद्रम् अस्ति केचन जनाः वदन्ति यत् ते करदातृणां धनस्य अपव्ययः अस्ति। चीनस्य ट्रैक एण्ड् फील्ड् अतीव दरिद्रः अस्ति, केचन जनाः वदन्ति यत् ते करदातृणां धनस्य अपव्ययः सन्ति? चीनीय-रग्बी-क्रीडा अतीव दुष्टा अस्ति, परन्तु तस्य कस्यचित् महत्त्वं नास्ति । चीनीसमाजस्य कृते फुटबॉलस्य मूल्यं गोताखोरी-भार-उत्थापनयोः मूल्यात् भिन्नम् अस्ति । अरुचिकराः जनाः अन्यथा स्वपरिचर्याम् अभिव्यञ्जयन्ति इव ।

इवान् इत्यस्य मौखिकरूपेण लेखनेन च आलोचना अभवत्

केचन जनाः वदन्ति : चीनीयपदकक्रीडायाः तलरेखा अतीव न्यूना अस्ति, परन्तु तस्मात् न्यूनानि तलरेखाः बहवः उद्योगाः सन्ति ।

एवं स्थापयित्वा चीनीयपदकक्रीडायाः किञ्चित् क्षमायाचनां करोति ।परन्तु चीनीयपदकक्रीडा चीनीयसमाजात् स्वतन्त्रतया नास्ति इति अपि वक्तव्यम् ।यदि चीनीयः समाजः बृहत् वृक्षः अस्ति तर्हि चीनीयः फुटबॉलः वृक्षे फलेषु अन्यतमः अस्ति । वृक्षे अन्ये फलानि सन्ति, केचन शुभाः केचन दुष्टाः, परन्तु ते सर्वे फलानि सन्ति।चीनीयपदकक्रीडायाः तर्कः दशकैः सर्वदा एव आसीत् स्यात्, परन्तु महत्त्वपूर्णः तर्कः फले न, अपितु वृक्षे एव अस्ति ।

न सुवृद्धं फलं सुच्छिन्नं तु दुरचिकित्सा । सिंहापेक्षया शुतुरमुर्गः भवितुं सुकरम्।

फुटबॉल-क्रीडा सर्वान् विचारधाराणाम् अतिक्रम्य विश्वस्य प्रथमक्रमाङ्कस्य क्रीडा विश्वस्य मुख्यधारासंस्कृतौ अन्यतमं च भवितुम् अर्हति इति कारणानि सन्ति । निकटयुद्धेन, उग्रसङ्घर्षेण, जटिलरणनीत्याः च सह एतादृशः दलक्रीडा भवतः राष्ट्रियचरित्रं, दलचेतनां, सामूहिकसंस्कृतिं, व्यक्तित्वस्थानं, शारीरिकसुष्ठुता, मानसिकबुद्धिः च क्रीडास्तरस्य अधिकतमं कर्तुं शक्नोति।भवन्तः केवलं वक्तुं न शक्नुवन्ति यत् चीनीयः फुटबॉलः उत्तमः नास्ति तथा च दुर्बलतां, शिथिलतां, कठोरताम्, अनाड़ीत्वं च दर्शयति, अस्माभिः विघट्य क्रीडनं त्यक्तव्यम्, केवलं टेबलटेनिस्, गोताखोरी च क्रीडितुं शक्यते इति। न, अस्माभिः साहसेन तस्य सामना कर्तव्यः।

अस्मात् दृष्ट्या २.चीनदेशे फुटबॉल-क्रीडा करदातृणां धनस्य अपव्ययः न भवति, परन्तु वस्तुतः एकप्रकारेण काश्चन सामाजिकसमस्याः प्रस्तुतं करोति । यदि एताः समस्याः गम्भीरतापूर्वकं गृहीत्वा सुधारयितुम् शक्यन्ते तर्हि न केवलं फुटबॉल-क्रीडायाः लाभः भविष्यति, अपितु फुटबॉल-क्रीडायाः अपेक्षया अधिक-महत्त्वपूर्णानां "फलानाम्" अपि लाभः भविष्यति ।

हानिः भावात्मकः व्रणः अस्ति। फुटबॉलः सामाजिकः चीरः अस्ति ।

"अद्यापि फुटबॉलक्रीडां कृत्वा धन्यवादः।"