समाचारं

एप्पल् एआइ-मोबाइलफोनेषु प्रतिहत्यां कर्तुं शक्नोति वा?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेनरेटिव एआइ इत्यस्य जापानीसंस्करणं २०२५ तः आरभ्य उपलभ्यते (९ सितम्बर्, सम्मेलनस्य लाइव प्रसारणम्)

जननात्मक एआइ "chatgpt" इत्यस्य आगमनात् प्रायः वर्षद्वयं व्यतीतम्, अन्ततः एप्पल् इत्यनेन नूतने iphone इत्यस्मिन् जननात्मकं ai कार्यं कार्यान्वितम् वर्तमानविपण्ये अग्रणीः सन्ति इति “जनरेटिव् एआइ-फोन्स्” इत्यत्र सैमसंग अग्रणी अस्ति । एआइ मोबाईलफोनस्य क्षेत्रे, यस्य प्रवेशे विलम्बः भवति, एप्पल् जननात्मक एआइ इत्यस्य नूतनं एपीपी आर्थिकवृत्तं स्थापयितुं शक्नोति वा इति विजयपराजययोः मध्ये जलविभाजनं भविष्यति...

अमेरिकादेशे एप्पल्-कम्पनी स्वस्य विलम्बेन आरभ्यमाणेषु जनरेटिव् एआइ (कृत्रिमबुद्धि) सेवासु प्रतिहत्याम् इच्छति । ९ सितम्बर् दिनाङ्के एप्पल् इत्यनेन घोषितं यत् सः स्वस्य नूतनं स्मार्टफोनं "iphone १६" इत्येतत् स्वस्य जननात्मकैः ai कार्यैः सुसज्जितं करिष्यति, तथा च क्रमेण अमेरिकादेशात् आरभ्य विश्वस्य देशेषु तस्य प्रचारं करिष्यति इति कम्पनीयाः मुख्यराजस्वस्य स्रोतः इति स्मार्टफोनविपण्यस्य वृद्धिः मन्दं भवति, एआइ-कार्यस्य गुणवत्ता च एप्पल्-संस्थायाः विकासं प्रभावितं करिष्यति एप्पल् जननात्मकं एआइ एपीपी आर्थिकवृत्तं निर्माय स्थितिं रक्षितुं प्रयतते।

२० सितम्बर् दिनाङ्के विमोचनीयानि चत्वारि अपि iphone 16 मॉडल् जनरेटिव ai "apple intelligence" इत्यनेन सुसज्जितानि भविष्यन्ति ।

एतत् कार्यं iphone मध्ये ईमेल, फोटो इत्यादीनां आँकडानां विश्लेषणं करिष्यति तथा च उपयोक्तृणां कृते उपयुक्तरीत्या सुविधाजनककार्यं प्रदास्यति। यथा, उपयोक्तृशैल्याः भाषायाश्च आधारेण स्वयमेव ईमेल-पत्राणि जनयन्तु अथवा दैनन्दिन-स्थितीनां आधारेण iphone-सूचनाः प्राथमिकताम् अददात् । एतत् "बटलर्"-सदृशं कार्यं यत् उपयोक्तृणां दैनन्दिनजीवने सहायकं भवति इति वक्तुं शक्यते ।

एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् ९ सितम्बर्-दिनाङ्के पत्रकारसम्मेलने बोधयति स्म यत्, "एप्पल् इंटेलिजेन्स् इत्यनेन जीवनस्य सर्वेषु पक्षेषु महत्त्वपूर्णं सुधारः भविष्यति, यत्र संचारः, कार्यः च अस्ति" इति ।

मुख्यविशेषताः विलम्बिताः

u.s.openai इत्यस्य जननात्मकं ai “chatgpt” इति नवम्बर् २०२२ तमे वर्षे प्रकाशितस्य प्रायः वर्षद्वयं गतम् । अमेरिकादेशस्य गूगल, मेटा इत्यादयः प्रौद्योगिकीविशालाः अपि क्रमशः जनरेटिव् एआइ-क्षेत्रे प्रविष्टाः सन्ति । एप्पल्, यः स्वस्य प्रवृत्तीनां कृते ध्यानं आकर्षयति स्म, अन्ततः आईफोन् इत्यत्र जनरेटिव् एआइ कार्याणि कार्यान्वितवान् ।

परन्तु यदि भवान् पत्रकारसम्मेलनस्य विषयवस्तुं सम्यक् पश्यति तर्हि अपूर्णताः स्पष्टाः सन्ति। यदि भवान् स्वस्य उपकरणभाषां आङ्ग्लभाषा (us) इति सेट् करोति तर्हि apple intelligence अक्टोबर् मासात् आरभ्य उपलब्धं भविष्यति, परन्तु सीमितकार्यक्षमतायाः सह । chatgpt इत्यनेन सह सम्बद्धता इत्यादीनि कार्याणि ये मूलतः प्रकाशितानि आसन्, ते आगामिषु कतिपयेषु मासेषु प्रदत्ताः भविष्यन्ति । अन्यभाषा यथा जापानी, फ्रेंचभाषा, एप्पल् केवलं "२०२५" तमे वर्षे भविष्यति इति दावान् कृत्वा विशिष्टसमयं निर्दिष्टुं असफलः अभवत् ।

यद्यपि आईफोन् इत्यनेन स्मार्टफोन-विपण्यं निर्मितम् तथापि एप्पल्-कम्पनी जनरेटिव् एआइ-इत्यस्य प्रौद्योगिकी-मोक्षबिन्दौ कठिनविकल्पानां सामनां कुर्वन् अस्ति ।

अमेरिकीसंशोधनकम्पनी idc इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य एप्रिल-मासतः जून-मासपर्यन्तं वैश्विक-स्मार्टफोन-आपूर्तिः वर्षे वर्षे ६.५% वर्धिता, परन्तु iphone केवलं १.५% इत्येव वर्धिता, यतः सः विपण्यस्य समग्र-वृद्धि-दरं गृह्णाति चीनदेशे प्रायः पञ्चवर्षेभ्यः प्रथमवारं विपण्यभागस्य दृष्ट्या आईफोन् शीर्षपञ्चभ्यः बहिः पतितः ।

वर्तमानविपण्यस्य अग्रणी “जनरेटिव् एआइ मोबाईल् फोन्” अस्ति ।

आईडीसी-पूर्वसूचनानुसारं वैश्विकस्मार्टफोन-आपूर्तिः २०२४ तमे वर्षे वर्षत्रयेषु प्रथमवारं वृद्धिं प्रति गमिष्यति, येषु जनरेटिव-एआइ-फोनानां १८% भागः भविष्यति गूगलस्य ऑपरेटिंग् सिस्टम् (os) "एण्ड्रॉयड्" उपकरणानां वृद्धिः ७.१% भविष्यति, यदा तु iphone इत्यस्य वृद्धिः केवलं ०.८% एव तिष्ठति इति विश्वासः अस्ति ।

एप्पल् इत्यस्य प्रतियोगी दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स इत्यनेन २०२४ तमस्य वर्षस्य जनवरीमासे अमेरिकादेशे “galaxy s24” इति विमानं प्रक्षेपितम्, यत् एआइ-मोबाइल-फोनेषु अग्रणीः भूत्वा नेटवर्क-वातावरणं विना वास्तविकसमये अनुवादं कर्तुं शक्नोति

आईडीसी इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे (एप्रिल-मासतः जून-मासपर्यन्तं) सैमसंग-संस्था वैश्विक-स्मार्टफोन-विक्रये क्रमशः द्वौ त्रैमासिकौ प्रथमस्थाने एव तिष्ठति । यद्यपि एप्पल् २०२३ तमे वर्षे वर्षे प्रथमं स्थानं हृतवान् तथापि एआइ-मोबाइल-फोन-क्षेत्रे सैमसंग-इत्यनेन अग्रतां प्राप्तवान् । यदि एप्पल् आकर्षकजननात्मकानि एआइ-विशेषतानि न प्रारभते तर्हि तीव्रगत्या वर्धमान-विपण्ये सः पृष्ठतः अवशिष्टः भवितुम् अर्हति ।

मूल्यानां निर्वाहः एप्पल्-संस्थायाः संकटस्य भावः प्रतिबिम्बयति

अमेरिकादेशे एप्पल् इत्यस्य मूल्यनिर्धारणं इव अस्मिन् समये जापानदेशे एप्पल् इत्यस्य मूल्यनिर्धारणं १२४,८०० येन् (मुख्यभूमिचीनदेशे ५,९९९ आरएमबी) इत्यस्मात् आरभ्यते, यत् “१५” श्रृङ्खलायाः मूल्येन सह सङ्गतम् अस्ति, यत् एप्पल् इत्यस्य संकटस्य भावम् अपि प्रतिबिम्बयति महङ्गानां मध्यं कच्चामालस्य व्ययः वर्धमानः अस्ति चेदपि एप्पल्-कम्पनी अद्यापि उपयोक्तृभ्यः स्विच्-करणाय प्रोत्साहयितुं मूल्यानि वर्धयितुं न शक्नोति । विपण्यां केचन जनाः अपि पूर्वानुमानं कृतवन्तः यत् अपरिवर्तितं स्थितस्य उच्चस्तरीयस्य मॉडलस्य "प्रो" इत्यस्य मूल्यं वर्धते इति ।

एप्पल्-संस्थायाः कृते एआइ-मोबाइल-फोन-विपण्ये स्थितिं परिवर्तयितुं कुञ्जी, यत् विपण्यां प्रवेशे तुल्यकालिकरूपेण विलम्बः जातः, तस्य एप्स्-विकासः अस्ति, ये उपयोक्तृ-“बटलर्” इति नामक-जनन-ए.आइ.-कार्यस्य पूर्णतया उपयोगं कर्तुं शक्नुवन्ति यदि उपयोक्तारः तस्य उपयोगेन अधिकं सहजतां प्राप्नुवन्ति तर्हि उपयोक्तृमथनं निवारयितुं शक्नोति ।

विकासकान् ब्रेकथ्रू एप्स् निर्मातुं प्रोत्साहयित्वा एप्पल् इत्यनेन वार्षिकं १.१ खरब डॉलरस्य एपीपी आर्थिकवृत्तं निर्मितम् । यथा, स्मार्टफोनानां वैश्विकस्थाननिर्धारणप्रणाली (gps) इत्यस्य उपयोगेन "उबेर्" इत्यादीनां साझीकृतयात्रासेवानां जन्म अभवत् ।

जनरेटिव एआइ क्षेत्रे अमेरिकादेशे ओपनएआइ, मेटा च बाह्यविकासकानाम् एपीपीविकासाय स्वकीयानां मूलभूतप्रौद्योगिकीनां उपयोगं कर्तुं प्रोत्साहयितुं आरब्धाः सन्ति एप्पल् जननात्मक एआइ आधारितं नूतनं एपीपी आर्थिकवृत्तं स्थापयितुं स्वस्य प्रबलनिर्मातृसंसाधनानाम् उपयोगं कर्तुं शक्नोति वा इति विजयपराजययोः मध्ये जलविभाजनं भविष्यति।