समाचारं

मस्कः : टेस्ला २०२५ तमस्य वर्षस्य अन्ते यावत् बैचरूपेण डोजो २ एआइ प्रशिक्षणचिपैः सुसज्जितः भविष्यति, यत् एनवीडिया बी२०० प्रणालीं बेन्चमार्कं करिष्यति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 11 सितम्बर् दिनाङ्के ज्ञापितं यत् youtube channel all-in podcast video इत्यस्य अनुसारं elon musk इत्यनेन all-in summit 2024 इत्यस्य आयोजने उक्तं यत् tesla इत्यस्य अग्रिम-पीढीयाः ai चिप् dojo 2 इत्येतत् 2025 तमस्य वर्षस्य अन्ते सामूहिकरूपेण सुसज्जितं भविष्यति।

▲ चित्रस्रोतः all-in podcast video

मस्कः अवदत् यत् टेस्ला-संस्थायाः एआइ-अन्तर्निर्मितसंरचने डोजो मॉडल्-प्रशिक्षणस्य उत्तरदायी भवति, यदा तु वाहन-पार्श्वे चिप् मॉडल्-तर्कस्य उत्तरदायी भवति । टेस्ला भविष्ये डोजो चिप्स् इत्यस्य अनेकाः पीढयः प्रक्षेपयिष्यति ।

तेषु dojo 2, यत् 2025 तमस्य वर्षस्य अन्ते बैच-रूपेण सुसज्जितं भविष्यति, तत् nvidia b200 ai प्रशिक्षण-प्रणाल्याः सह किञ्चित्पर्यन्तं तुलनीयं भवितुम् अर्हति, यदा तु अग्रिम-पीढीयाः dojo 3 इत्यस्य प्रक्षेपणं २०२६ तमे वर्षे पश्चात् भवितुं शक्यते

मस्कस्य मतं यत् प्रौद्योगिक्याः उत्कृष्टतायाः स्तरं प्राप्तुं सामान्यतया ३ प्रमुखपुनरावृत्तयः आवश्यकाः भवन्ति, अतः चिप्सस्य डोजो श्रृङ्खला कियत् उत्तमम् इति ज्ञातुं अस्माभिः डोजो ३ यावत् प्रतीक्षितव्यं भविष्यति।

टेस्ला इत्यस्य प्रथमपीढीयाः डोजो, यः सिस्टम् ऑन वेफर (it home note: system on wafer) इति नाम्ना प्रसिद्धः अस्ति, तस्य एकलप्रशिक्षणमॉड्यूले वेफरवाहकबोर्डे स्थिताः 5×5 d1 कोरचिपाः सन्ति, येषु tsmc info_sow इत्यस्य उपयोगः भवति प्रौद्योगिकी एकीकरणं सक्षमं करोति। तदतिरिक्तं डोजो १ प्रणाली नेटवर्क् अन्तरसंयोजनाय v1 इन्टरफेस् प्रोसेसर इत्यनेन अपि सुसज्जिता अस्ति ।

▲ प्रथमपीढी डोजो प्रणाली कम्प्यूटिंग यूनिट