समाचारं

कोरियादेशस्य तारा मून चाए-वोन् करचोरी, निजीरूपेण स्वामित्वं, करपत्राणि न्यूनीकर्तुं च शङ्कितः इति उजागरितः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव कोरियादेशस्य मीडिया-रिपोर्ट्-अनुसारं मून-चाए-वोन्-इत्यनेन सह-स्वामिभ्यः उत्पन्नं किराया-आयः वितरितुं असफलः अभवत्, २०१३ तमे वर्षे दाएगु-नगरस्य सेओमुन्-बाजारे अचल-सम्पत्त्याः क्रयणस्य अनन्तरं १० वर्षाणि यावत् गोपनीयं च अभवत् ।सम्बद्धाः आरोपाः व्यापकं ध्यानं आकर्षितवन्तः मून चाए-वोन् इत्यस्य विकलाङ्गमातुलः इति दावान् कुर्वन् ए महोदयः अवदत् यत् "मून चाए-वोन् तस्याः पिता च संयुक्तरूपेण अचलसम्पत्त्याः स्वामित्वं धारयन्ति, परन्तु विगतदशवर्षेषु तेन उत्पन्नं किराया-आयम् अन्येभ्यः सह- स्वामिनः, परन्तु निजीरूपेण तत् कब्जां कृत्वा करघोषणा न्यूनीकृतवान्।" सः अपि अवदत् यत् सः मून चाए-वोन् तस्याः पुत्री च विरुद्धं मुकदमान् दास्यति इति।

ए महोदयस्य मते मून चाए-वॉन्-परिवारस्य स्वामित्वं विद्यमानस्य अचल-सम्पत्त्याः क्षेत्रफलं १०० वर्गमीटर् अस्ति, तस्य त्रीणि तलानि च सम्प्रति १९ भण्डाराः प्रचलन्ति । सः इदमपि दर्शितवान् यत् "भण्डारेषु केवलं सप्त एव सम्यक् करघोषणाम् अकरोत्" तथा च मून चाए-वोन् तस्याः परिवारेण सह किराया-आयस्य गोपनस्य, कर-चोरी-शङ्कायाः ​​च आरोपं कृतवान् ए करघोषणायां दर्शितं वस्त्रकार्यशाला '미oo' ७ वर्गमीटर् अस्ति निक्षेपः ० युआन् अस्ति, परन्तु वास्तविकः उपयोगयोग्यः क्षेत्रः २० वर्गमीटर् अस्ति "अन्यः आभूषणभण्डारः '팝o' अपि घोषितस्य द्विगुणं स्थानस्य उपयोगं कुर्वन् अस्ति।" क्षेत्र। ए महोदयः तर्कयति स्म यत् "मून चाए-वोन् तस्याः पुत्री च जानी-बुझकर स्वस्य किराया-आय-घोषणाम् न्यूनीकृत्य मम भवितुम् अर्हति स्म इति भागं गोपितवन्तौ स्यात् । एतेन कर-चोरी-शङ्का भवितुं शक्नोति

अपरपक्षे संवाददातारः मून चाए-वॉन् इत्यस्य एजेन्सी (iok company) इत्यनेन सह अस्य घटनायाः प्रामाणिकतायाः पुष्टिं कर्तुं प्रयतन्ते स्म, परन्तु अद्यापि किमपि उत्तरं न प्राप्तवन्तः।