समाचारं

सा एकदा पर्दादेवी आसीत् सा २५ वर्षे प्रसिद्धा अभवत् ।स्तनपानस्य छायाचित्रस्य कारणेन सा ताडितवती, अधुना सा अप्राप्यम् अस्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गैलिली इति नाम यस्य विषये जनाः वदन्ति एकदा असंख्यसप्ताहस्य रात्रौ तस्याः आकृतिः पर्दायां प्रकाशते स्म, एतावत् उज्ज्वलः, सजीवः च। सा तस्मिन् दूरयुगे स्वप्नः, मनुष्याणां हृदयेषु प्रकाशपुञ्जः इव, असंख्यदर्शकान् चकाचौंधं करोति। मनोरञ्जन-उद्योगस्य चञ्चलतायाः दूरे स्थिते कुटुम्बे १९६७ तमे वर्षे तस्याः जन्म अभवत् । परन्तु तस्याः नृत्यस्य, प्रदर्शनस्य च प्रेम प्रतिभा च बाल्यकालात् एव स्पष्टा अस्ति, अतः दशवर्षेभ्यः न्यूनावस्थायां सा बीजिंग-नृत्यविद्यालये प्रवेशं प्राप्तवती

यौवनकाले प्रत्येकं कठिनप्रशिक्षणं न केवलं तस्याः ललितं आकृतिं आकारयति स्म, अपितु तस्याः धैर्यं, अविश्वासयुक्तं चरित्रं च निर्मितवान् । यद्यपि ते अस्पष्टतायाः दिवसाः कष्टप्रदाः दीर्घाः च आसन् तथापि ते तस्याः कला-अनुसरणं, कला-आकांक्षां च कदापि न निवारितवन्तः । जनाः प्रायः वदन्ति यत् "यावत् त्वं स्वप्नान् हृदये निगूहसि, परिश्रमं च करोषि तावत् त्वं सर्वदा दीप्तिमत् आकाशं स्पृशितुं शक्नोषि" इति । एवं गैलिली स्वप्नस्य कृते पदे पदे अथकं कार्यं करोति।

अन्ते सा १७ वर्षीयायाः वसन्तस्य आरम्भं कृतवती - यस्मिन् क्षणे सा बीजिंग-चलच्चित्र-स्टूडियो-मध्ये प्रवेशं कृतवती तत् भस्मात् उत्तिष्ठन्तं फीनिक्स इव आश्चर्यजनकम् आसीत् मार्गः तार्किकः स्वाभाविकः च दृश्यते यः तस्याः अभिनयशैल्याः प्रतिभायाः च अनुरूपः अस्ति ।

ततः परं प्रायः समृद्धः रङ्गिणः च इतिहासः अभवत् - "broken throat" इत्यनेन तस्याः सम्मानजनकं उल्लेखः प्राप्तः, तदनन्तरं सा क्रमशः विभिन्नेषु चलच्चित्रेषु दूरदर्शनकार्येषु च सम्मानं प्राप्तवान्, येन तस्याः स्वकीयक्षमता अपि सत्यापिता अभिनयकौशलं, बक्स् आफिसस्य प्रभावः च व्यर्थं न भवति - भवेत् तत् शतपुष्पपुरस्कारे "सर्वश्रेष्ठा अभिनेत्री", गोल्डन् रुस्टरपुरस्कारे सर्वोत्तमाभिनेत्री नामाङ्कनं वा "चुन यान कप" इत्यत्र सर्वोत्तमसहायकअभिनेत्रीपुरस्कारः वा beautiful and moving moment in 1995 , कान्स्-नगरे "पृथिव्याः बालकाः" इत्यस्य तेजस्वी सफलता न केवलं शीर्ष-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवेभ्यः तस्याः मान्यतां प्राप्तवती, अपितु प्रेक्षकाणां दृष्टौ देवीरूपेण तस्याः प्रतिबिम्बं अपि स्थापितवती

स्वस्य करियरस्य शिखरं प्राप्य गैलिली इत्यस्याः नाम १९९० तमे दशके वैभवस्य पार्श्वे पार्श्वे स्थित्वा असंख्यजनानाम् मनसि कलादेवी अभवत् १९९२ तमे वर्षे "लव यू विदाउट् नेगोशिएशन" इत्यस्मिन् अद्भुते प्रदर्शनेन प्रेक्षकाणां मान्यतां प्रेम च प्राप्तवती, जनानां हृदयेषु गहनं प्रभावं त्यक्तवती यदा सा केवलं २५ वर्षीयः आसीत् तदा सा भव्यपुष्पवत् आसीत्, अत्यन्तं आकर्षकवर्णैः प्रफुल्लितवती ।

परन्तु तस्याः सफलतायाः प्रत्येकं पदं सर्वदा विवादैः, बहिः जगतः बाधाभिः च सह भवति । अत्यन्तं प्रतिनिधिः तस्य वर्षस्य टीवी-श्रृङ्खला "द कम्प्लीट् मैरिज मैनुअल्" अस्ति, यस्मिन् गै लिली मातुः भूमिकां निर्वहति स्म, भावनात्मकरूपेण च स्वस्य यथार्थ-अभिनय-कौशलस्य कारणात् स्तनपानस्य दृश्यं प्रस्तुतवती तत्कालीनसामाजिकसन्दर्भे अयं दृश्यः अतिसाहसिकः अपि च रीतिरिवाजविरुद्धः इति मन्यते स्म, तस्य प्रतिभायाः परिश्रमस्य च जनप्रेमप्राप्तस्य अस्य अभिनेतुः प्रति बहवः अमित्रस्वरः निर्दिष्टाः आसन्

स्तनपानस्य छायाचित्रं परितः विवादः आलोचनां आकर्षितवान् इति न अकारणम् । अद्यापि पूर्णतया मुक्तस्य युगस्य सन्दर्भे मनोरञ्जन-उद्योगस्य "परिमाणस्य" अत्यन्तं कठोरसीमाः आसन् । प्रेक्षकाणां प्रतिक्रिया द्रुतगतिः हिंसकः च आसीत् - यद्यपि मनोवृत्तयः भिन्नाः आसन् तथापि जनमतं प्रायः अनैतिकम् इति आह्वयति स्म । अनेकाः स्वराः सूचितवन्तः यत् तत्कालीनस्य गैलिली इत्यस्याः स्थितिं प्रतिष्ठां च विचार्य तया तत् परिहरितव्यम् आसीत् अथवा एतादृशी भूमिकां पूर्णं कर्तुं विकल्पः चयनीयः आसीत् तथापि कलात्मकप्रामाणिकतायाः अनुसरणस्य कारणेन तथा च अभिनेतृत्वेन तस्याः व्यावसायिकनीतिः उत्तरदायित्वस्य भावः च , सा आन्तरिकसङ्घर्षान् अनुभवति स्म अन्ते चित्रस्य प्रामाणिकतां स्वाभाविकप्रभावं च अनुसृत्य अहं स्वयमेव तत् कर्तुं चितवती ।

दुर्भाग्येन निश्छलतया स्वस्य प्रतिबिम्बं कलङ्कयन् अस्थायीरूपेण प्रतिष्ठाक्षतिः, करियर-विघ्नाः च प्राप्नुवन्ति । यद्यपि एषः अनुभवः दुःखदः शोचनीयः च अस्ति तथापि महत्त्वपूर्णतया अस्मान् मानवस्वभावस्य यथार्थमूल्यं, आव्हानानि च गहनतया चिन्तयितुं प्रेरितवान् ।

वर्षेषु मनोरञ्जन-उद्योगे एतादृशाः कथाः असामान्याः न सन्ति, परन्तु ते प्रायः अप्रमादेन एव भ्रमन्ति, येन तेषां सकारात्मक-प्रतिबिम्बं दुर्बोधं भवति, क्षतिग्रस्तं च भवति, यदा कदापि एतान् पश्चात् पश्यामि अहं निःश्वसितुं न शक्नोमि यत् यदि तस्मिन् समये वयं कस्यचित् व्यक्तिस्य समग्रं चित्रं दृष्ट्वा धैर्यस्य मूल्यं प्रशंसितुं अधिकं सहिष्णुतां कर्तुं शक्नुमः तर्हि अस्माकं पश्चातापः न्यूनः भवेत्।

यदा गैलिली इत्यस्याः अभिनयवृत्तिः सुचारुरूपेण गच्छति इव आसीत् तदा एव दैवः पर्दापृष्ठे तस्याः कृते कण्टकमार्गं शान्ततया प्रशस्तवान् । २००७ तमे वर्षे लेखनसम्बद्धानां विवादानाम् एकः श्रृङ्खला पुनः गैलिली इत्यस्याः जनमतस्य अग्रणी अभवत् । सा "picking up girls" इति लेखं कलानां सरलतया अवगत्य लिखितवती, परन्तु तस्य स्थाने जनानां कृते अनुनादः, अवगमनं च प्राप्तुं असफलः अभवत्, लेखेन भिन्न-भिन्न-स्वरैः भयंकरः वाद-विवादाः, सामाजिक-प्रतिक्रियाः च प्रेरिताः

विचाराणां समागमस्थानत्वेन अन्तर्जालः द्विधारी खड्गः अस्ति यद्यपि जनानां संचारस्य सुविधां करोति तथापि नकारात्मकभावनानां, वाक्-आक्रमणानां च प्रवर्धनं कर्तुं शक्नोति अनेन गैलिली इत्यस्याः गभीरं भावः अभवत् यत् जनमतस्य दबावः तुच्छः नास्ति । पश्चात् सा क्रमेण स्वस्य ऑनलाइन-क्रियाकलापं न्यूनीकृतवती, २०११ तमे वर्षे "द सिचुआन् आर्मी इत्यस्य ब्लडी फाइट् टु द एण्ड्" इति चलच्चित्रं कृत्वा मनोरञ्जन-उद्योगात् पूर्णतया निवृत्ता अभवत्

निवृत्तेः अनन्तरं गैलिली जनदृष्ट्या पूर्णतया अन्तर्धानं न कृतवती अस्ति काले काले अद्यापि तस्याः विषये चर्चाः भविष्यन्ति, अन्तर्जालस्य च बहवः अफवाः, अफवाः च भविष्यन्ति। केचन जनाः अतिशयोक्तिपूर्वकं वदन्ति स्म यत् तस्याः जीवनं दुर्बलम् अस्ति, तस्याः स्थितिः च चिन्ताजनकः अस्ति... एतादृशानां गैरजिम्मेदारिकटिप्पणीनां तस्याः प्रतिष्ठायां महत् प्रभावः अभवत्।

परन्तु दबावः, अफवाः च एतां महिलां न पातितवन्तः या उत्थान-अवस्थां गत्वा अद्यापि दृढतया तिष्ठति। सा पूर्वकालस्य चिन्ता, आकर्षणं च त्यक्त्वा, स्वजीवनस्य सावधानीपूर्वकं परिचर्याम् अकरोत्, अन्येषां कृते उष्णतां, बलं च आनयति स्म - यथा जनानां विशाले समुद्रे प्रफुल्लितं लघुगोपुरं, अन्धकाररात्रौ सुन्दरं दूरं मार्गं मार्गदर्शनं करोति स्म .

यद्यपि कदाचित् मञ्चप्रकाशाः मन्दाः आसन् तथापि गैलिली इत्यस्याः जीवनेन नूतनः गौरवपूर्णः अध्यायः आरब्धः । निवृत्तेः अनन्तरं सा मौनम् नासीत्, परन्तु जीवनस्य अन्यस्मिन् चरणे तस्याः आकृतिः अधिकं चकाचौंधं जनयति स्म । वर्षेषु प्रज्ञा, साहसं च तां पुनः उदात्तं कृतवान् ।

काओ हुयी इति नाम ज्ञात्वा वयं तस्याः कृते स्वेदं न त्यक्त्वा आनन्देन पूरिताः अभवम - जीवनस्य अनेकविविधतां गता गै लिली अन्ततः एकं भागीदारं प्राप्नोत् यः तां अवगत्य प्रेम्णा पश्यति स्म काओ हुआयी न केवलं फुडान विश्वविद्यालयस्य शीर्षस्थः छात्रः अस्ति, अपितु न्यू मीडिया कम्पनीयाः अध्यक्षः अपि अस्ति, द्वयोः प्रेम्णि, करियरे च प्रफुल्लितौ, कालान्तरे परिपक्वतायाः सुखस्य च फलं वर्धितौ।

किं अधिकं मूल्यवान् अस्ति यत् "xinli media" इति कम्पनीनाम्ना "li" इति शब्दः gai lili इत्यस्य नामतः गृहीतः अस्ति । एतत् न केवलं पर्दापृष्ठे तस्याः मौनसमर्थनं समर्पणं च चिह्नयति, अपितु भर्तुः करियर-क्षेत्रे तस्याः विशालं प्रभावं साहाय्यं च दर्शयति । प्रज्ञा-प्रेमयोः एषः संयोजनः तेषां साझीकृतं भविष्यं रङ्गिणं, ठोसम्, उज्ज्वलं च करिष्यति इति न संशयः ।

एतादृशस्य ईर्ष्याजनकस्य परिवारस्य सम्मुखे गपशपाः, अफवाः च सर्वाणि ग्रहणानि भवन्ति - जीवने कष्टानि एतां स्त्रियं न पातितवन्तः, तद्विपरीतम्, एते अनुभवाः तां बलिष्ठां, प्रतिभाशालिनां, आकर्षकं च कृतवन्तः इदानीं तस्याः कर्मणां, तया दर्शितानां गुणानां च विषये कथनं जनान् विस्मयकारीं कर्तुं, निश्छलतया निःश्वसितुं च पर्याप्तम् अस्ति यत् "अद्य सा न पुनः किमपि यत् जनाः प्राप्तुं शक्नुवन्ति" इति।