समाचारं

तथ्यैः सिद्धं यत् वाङ्ग-गैङ्गः, यः अमेरिका-देशं प्रवासयितुं कोटि-कोटि-मूल्यं भवनं विक्रीतवान् इति चर्चा आसीत्, सः अन्यमार्गं प्रारभत

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वयं वाङ्ग-गैङ्ग-इत्यस्य शिक्षकस्य विषये वदामः यः प्रियः द्वेष्यः च अस्ति, अपि च महतीं अभिनय-कौशलं धारयति |

यस्य विषये वदन् मनोरञ्जन-उद्योगः महत् खरबूज-क्षेत्रम् इव अस्ति काले काले नूतनानि वस्तूनि उद्भवन्ति येन जनान् चक्करः भवति ।

शिक्षकः वाङ्ग गैङ्गः, अयं पुरातनः कलाकारः, पर्दायां सुन्दरं रूपं प्राप्य अपि, वस्तुतः तस्य पृष्ठतः भव्यं कथा अस्ति, ये जनाः खरबूजं खादन्ति, ते वदन्ति यत् एषः खरबूजः एतावत् सुगन्धितः अस्ति!

अहं स्मरामि एकदा एकस्मिन् वार्तालापप्रदर्शने "तंगसखाः" वाङ्ग-गैङ्ग-झाङ्ग-टिएलिन्-योः अद्भुतः शब्दविनिमयः अभवत् ।

वाङ्ग गैङ्गः प्रत्यक्षतया झाङ्ग टिएलिन् इत्यस्य वेदनाबिन्दून् पोक् कृतवान्, राष्ट्रियतायाः विषयं पूर्वसहितं शिकायतां च उपस्थापयत्, प्रेक्षकाः घबराहटाः उत्साहिताः च अभवन्

परन्तु पश्चात् विषयाः परिवर्तन्ते स्म, वाङ्ग-गैङ्ग-महोदयः स्वयमेव "आप्रवास-संकटस्य" मध्ये गृहीतः अभवत् ।

यस्य विषये वदन् "लोहत्रिकोणः" "ओल्ड गाय" इति चलच्चित्रे पुनः एकीकृतः, यत् वास्तवतः बहवः प्रशंसकाः उत्साहिताः अभवन् ।

वाङ्गगङ्गमहोदयेन अभिनीतः हे शेन् इत्ययं एतावत् भेदकः यत् सः प्रायः तस्य पर्यायः अभवत् ।

परन्तु भवन्तः किं जानन्ति ? सः प्रारम्भिकेषु वर्षेषु गम्भीरः अभिनेता आसीत्, अपि च cctv spring festival gala इत्यस्य आतिथ्यं कृतवान् किं भवन्तः मन्यन्ते यत् सः भयानकः अस्ति वा न वा? कथ्यते यत् यदा सः हे शेन् इति अभिनयं कर्तुं पृष्टः तदापि सः अनिच्छुकः आसीत् यतः सः खलनायकस्य भूमिका अरुचिकरः इति मन्यते स्म ।

फलतः निर्देशकस्य तीक्ष्णदृष्टिः आसीत्, सः तं प्रत्ययितवान् अयं प्रयासः, हे, ततः परं "हेशेन् प्रोफेशनल्" इत्यस्य टोपीं तस्य शिरसि दृढतया अटत्, सः तत् उद्धर्तुं न शक्तवान् ।

निजीरूपेण शिक्षकस्य वाङ्ग गैङ्गस्य गपशपः अपि अत्यन्तं जिज्ञासुः अस्ति।

तस्मात् बहु कनिष्ठां भार्यायाः विवाहं कृत्वा रमणीयं पुत्रं प्राप्य एतत् कुलजीवनम् एतावत् मधुरं यत् अन्ये केवलं तस्य ईर्ष्याम् अनुभवितुं शक्नुवन्ति ।

इतः अपि रोचकं यत् शिक्षकः वाङ्ग-गैङ्गः अपि प्राचीनवस्तूनाम् प्रशंसकः अस्ति, तस्य कृते निधिमूल्यांकनकार्यक्रमेषु भागं ग्रहीतुं सुलभं भवति, परन्तु एषः शौकः तस्मै किञ्चित् कष्टम् अपि आनयति

एकदा एकः निधिस्वामी एतावत् क्रुद्धः अभवत् यत् सः निधिं नकली इति परिचितः इति कारणेन भग्नवान् सः न्यायालयं गतः।

दिष्ट्या अन्ततः सत्यं बहिः आगतं यत् तत् खलु नकली आसीत्, बहु मूल्यवान् नासीत्।

गतवर्षे शिक्षकः वाङ्ग-गैङ्गः अचानकं स्वस्य सामाजिक-माध्यम-खातं स्वच्छं कृत्वा स्वस्य प्रशंसक-समूहं विघटितवान् ।

परन्तु पश्चात् शिक्षकः वाङ्ग गङ्गः स्वयमेव स्पष्टीकरणाय अग्रे आगतः यत् सः वृद्धः भवति, चुपचापं स्वस्य वृद्धावस्थायाः आनन्दं प्राप्तुम् इच्छति, एतैः विविधैः विषयैः पुनः बाधितुं न इच्छति इति।

एतत् व्याख्यानं बहिः आगत्य एव नेटिजनाः अपि स्वस्य अवगमनं समर्थनं च प्रकटितवन्तः तेषां मनसि आसीत् यत् शिक्षकः वाङ्ग-गैङ्गः अन्ततः अवगतवान् यत् स्वतन्त्रतायाः सुखस्य च जीवनस्य अनुसरणं अन्तिमः शब्दः अस्ति।

मार्गे वाङ्ग-गैङ्ग-महोदयेन अस्मान् खरबूजाभक्षकान् बहुविधानि वस्तूनि प्रदत्तानि, भवेत् तत् पर्दायां शास्त्रीयपात्राणि वा जीवनस्य उत्थान-अवस्था वा।

सर्वेषां स्वकीया जीवनशैलीं चयनस्य अधिकारः अस्ति।

यथा ते विवादाः अनुमानाः च, ते ग्रीष्मकाले वर्षा इव भवन्ति, ते शीघ्रं आगच्छन्ति गच्छन्ति च अन्ते यत् अवशिष्टम् अस्ति अस्माकं स्मृतौ गभीररूपेण उत्कीर्णाः शास्त्रीयाः पात्राः कथाः च।

वयं विनोदं कुर्वन्तः एतेभ्यः पुरातनकलाकारेभ्यः अधिकं अवगमनं आशीर्वादं च दातुं मा विस्मरन्तु ते अस्माकं जीवने एतावत् आनन्दं चिन्तनं च आनयत्, किम्? हे, यदा वाङ्ग-गैङ्गस्य विषयः आगच्छति तदा सः अस्माकं पीढीयाः परिचितं मुखम् अस्ति, रेडियोतः दूरदर्शनपर्यन्तं मञ्चनाटकं यावत्, सः वृद्धः सर्वत्र दृश्यते सः यथार्थतया सर्वतोमुखी कलाकारः अस्ति।

१९४८ तमे वर्षे शिशिरे वाङ्ग-गैङ्गस्य जन्म लिओनिङ्ग-प्रान्तस्य जिन्झौ-नगरे अभवत् तस्य हुई-जातीयमूलस्य कारणात् तस्य किञ्चित् विदेशीयशैली अभवत् ।

सः बाल्यकालात् एव सजीवः सक्रियः च अस्ति, अध्यक्षमाओ इत्यस्मै पत्रं लिखित्वा अपि एतादृशं "पराक्रमं" कृतवान् इति कथ्यते यद्यपि किञ्चित् अविश्वसनीयं ध्वन्यते तथापि तस्य बाल्यकाले निर्दोषता, साहसं च अत्यन्तं वर्तते स्पृशन् ।

यदा वाङ्ग-गैङ्गः वृद्धः अभवत् तदा सः प्रायः सैन्यकला-समूहे स्वस्य प्रशिक्षणं कृतवान्, जिलिन्-नगरात् शेन्याङ्ग-नगरं यावत् सः पदे पदे कलामार्गे अधिकाधिकं गतः ।

तस्य वास्तविकप्रसिद्धस्य कार्यस्य विषये वदन् "गैडफ्लाई" इति उपन्यासस्य प्रदर्शनं तस्य अभिनयवृत्तेः महत्त्वपूर्णं माइलस्टोन् इति वक्तुं शक्यते तस्मिन् समये सः स्वस्वरस्य सह असंख्यदर्शकानां हृदयं जित्वा आसीत् तस्मिन् समये एतावन्तः आडम्बरपूर्णाः दृश्यप्रभावाः पूर्णतया ध्वनिस्य आकर्षणस्य उपरि अवलम्बन्ते ।

वाङ्ग गैङ्गस्य स्वरः अद्वितीयः अस्ति, सः कथाः सजीवरूपेण कथयितुं शक्नोति "हार्बिन् एट् नाइट्" इति गीतं सम्पूर्णे देशे हिट् अभवत्, तस्य युगस्य "स्वरदेवः" च अभवत् ।

पश्चात् सः केवलं पर्दापृष्ठतः मञ्चं प्रति गतः, वसन्तमहोत्सवस्य गालायां तस्य प्रदर्शनं अधिकं प्रभावशाली आसीत्, विशेषतः तस्मिन् वर्षे आङ्ग्लभाषायां लाइव् प्रसारणं, यत् तस्मिन् साहसिकः प्रयासः आसीत् time, wang gang was in the limelight इति कालस्य कोऽपि अन्तरः नास्ति।

अभिनयस्य विषये वदन् वाङ्ग गैङ्गः "प्रधानमन्त्री लियू लुओगुओ" इत्यस्मात् आरभ्य "लोहदन्ताः कांस्यदन्ताः च जी जिओलान्" इत्यस्मै, सः झाङ्ग गुओली इत्यनेन सह मिलित्वा हेशेनस्य चिकनी च धूर्तं चरित्रं सजीवरूपेण प्रदर्शितवान् तथा झाङ्ग टिएलिन्, "लोहत्रिकोणः" केवलं रेटिंग्स् इत्यस्य गारण्टी अस्ति ।

वाङ्ग-गैङ्गस्य अभिनय-वृत्तिः विस्तृतः अस्ति, प्राचीनकालात् आधुनिककालपर्यन्तं, चलच्चित्र-दूरदर्शनात् आरभ्य नाटकपर्यन्तं, एतादृशी भूमिका नास्ति, या सः सम्भालितुं न शक्नोति ।

निजीजीवनस्य दृष्ट्या वाङ्ग-गैङ्गः अपि अत्यन्तं पूर्वानुमानीयः अस्ति, विशेषतः वृद्धावस्थायाः अनन्तरं बालकाः भवन्ति इति विवाहद्वयं मनोरञ्जन-उद्योगे दुर्लभम् ।

यद्यपि बाह्यजगति तस्य प्रेमजीवनस्य विषये काश्चन चर्चाः सन्ति तथापि यावत् सः सुखी जीवनं यापयति तावत् वयं खरबूजाभक्षकाः केवलं रोमाञ्चं द्रष्टुम् इच्छामः यत् अद्यापि कः तस्मिन् क्लिक् न कृतवान्, किम्?

निधिमूल्यांकनप्रदर्शनस्य विषये वाङ्गगैङ्गः निधिं भग्नवान्, येन बहु विवादः उत्पन्नः, केचन जनाः अवदन् यत् सः अत्यधिकं आवेगपूर्णः अस्ति तथापि सर्वेषां स्वकीयाः कारणानि सन्ति।

आप्रवासस्य अफवाः विषये वृद्धः एव अफवाः खण्डयितुं बहिः आगतः यत् सः स्वस्य वृद्धावस्थां शान्तिपूर्वकं भोक्तुं इच्छति, अतः वृद्धावस्थायां जनाः यत् इच्छन्ति तत् शान्तिः स्वतन्त्रता च।