समाचारं

लियू यान् इत्यनेन उक्तं यत् तस्य अनुसरणं, लुण्ठनं, बलात् मादकद्रव्याणि च पोषितानि इति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू यान् अद्यैव शो मध्ये प्रकाशितवती यत् सा कतिपयान् दिनानि यावत् अनुसृत्य ततः गृहे आक्रमणं, चोरी च अभवत् ।

तस्याः स्मरणानुसारं लुटेराः द्वौ दिवसौ यावत् तस्याः अनुसरणं कृतवन्तः ।

तेषु दिनद्वयेषु सा सर्वथा अनुसृता इति न अवगच्छति स्म, तस्याः जीवनं च यथासाधारणं प्रचलति स्म ।

तथापि शान्ततया अज्ञातेन च संकटः समीपं गच्छति।

लुटेरः अवसरं प्राप्य लियू यान् इत्यस्य निवासस्थानं भित्त्वा प्रविष्टवान् ।

लुटेराः लापरवाहीपूर्वकं सम्पत्तिं लुण्ठितवन्तः, लियू यान् इत्यनेन क्रेतुं सञ्चितं नूतनं मोबाईलफोनं धनं च अपहृतवन्तः ।

एतत् सर्वाधिकं भयानकं वस्तु नास्ति यदा लियू यान् जागरितः तदा लुटेराः तकियानां उपयोगेन तस्याः दमघोषं कृतवन्तः, तस्याः निद्रागोल्यः बलात् पोषयन्ति स्म यत् सा तत्क्षणमेव पुलिसं न आह्वयति स्म

लियू यान् तान् दुःस्वप्नदिनानि स्मरति स्म, तस्य स्वरे भयम् अद्यापि अवशिष्टम् आसीत् ।

सा तस्मिन् समये शान्ततया आत्मानं उद्धारितवती ।

सा लुटेरं अवदत् यत् सः तस्मै धनं दातुं शक्नोति यावत् तस्याः जीवनस्य क्षतिः न भवति।

पश्चात् सा किञ्चित् चक्करः अनुभवति स्म, परन्तु तदपि द्वारं ठोकितुं प्रयत्नं कृत्वा प्रतिवेशिनः साहाय्यं याचते स्म, अन्ते च प्रतिवेशिनः दूरभाषेण पुलिसं आहूतवती

एषः अनुभवः लियू यान् इत्यस्य उपरि महतीं छायाम् अत्यजत् । परन्तु सा पराजितस्य स्थाने घटनातः ज्ञात्वा वर्षेभ्यः एकान्ते जीवितुं कृतानि सावधानतानि च साझां कृतवती ।

लियू यान् इत्यनेन उक्तं यत् सा स्वस्य निवासस्थाने ठोसरक्षारेखां योजयितुं सुरक्षाद्वाराणि स्थापयिष्यति इति । तस्मिन् एव काले सा पारम्परिक-बोल्ट्-इत्यपि प्रयुक्तवती, हस्तेन कीलकेन कृत्वा, अन्तः छूरी-प्रवेशं कृत्वा, द्विगुण-बीमा-निर्माणार्थं मलं स्थापयति स्म तदतिरिक्तं निगरानीय-कॅमेरा-स्थापनम् अपि अत्यावश्यकं यत् भवान् कदापि स्वनिवासस्थानस्य परितः स्थितिं अवलोकयितुं शक्नोति । सा द्वारे केचन बालकानां जूताः अपि स्थापयति स्म यत् कश्चन तया सह गच्छति इति भ्रमः सृजति स्म । होटेले निवसन्ते सति स्वस्य सुरक्षां सुनिश्चित्य कुण्डलं अवश्यं विपर्यस्तं कुर्वन्तु ।

लियू यान् अपि व्यत्ययस्य अनुभवस्य उल्लेखं कृतवान् । एकः बालिका तस्याः कृते पत्रं लिखित्वा द्वारे एव त्यक्तवती, द्वारं ठोकयित्वा द्वारघण्टां वादयति स्म यद्यपि एषः प्रशंसकानां कृते स्वप्रेमस्य अभिव्यक्तिस्य उपायः भवितुम् अर्हति तथापि लियू यानस्य कृते एषः व्यवहारः तस्याः मनसि विक्षिप्ततां जनयति स्म

लियू यान् इत्यस्याः अनुभवः न केवलं तस्याः व्यक्तिगतः अनुभवः, अपितु एकान्ते निवसतां सर्वेषां बालिकानां कृते जागरणः अपि अस्ति ।

नेटिजनाः बहु वदन्ति : १.

नेटिजनाः अपि अवदन् यत् तेषां जीवनरक्षणं महत्त्वपूर्णम् अस्ति, धनं च शरीरात् बहिः किमपि अस्ति। एकदा धनं गतं जातं चेत् पुनः तत् निर्मातुं बहवः अवसराः सन्ति भवन्तः केवलं एकवारमेव जीवन्ति।

केचन नेटिजनाः अपि स्वपरिसरस्य जनानां अनुभवितानां एतादृशानां भयानकानाम् अनुभवानां वर्णनं कृतवन्तः यत् -

एकान्ते निवसन्तः बालिकाः सर्वदा सजगाः स्युः, स्वपरिवेशस्य अवलोकनं च कुर्वन्तु । यदा भवन्तः गृहं प्रत्यागच्छन्ति तदा भवतः अनुसरणं कुर्वन्तः सन्ति इति अवगताः भवन्तु । निवासस्थानं प्रविश्य तत्क्षणमेव द्वारं कुण्डीकृत्य पर्दान् पिधाय । लियू यान् इव भवान् अपि स्वस्य निवासस्य सुरक्षां वर्धयितुं केचन सावधानताः कर्तुं शक्नोति ।