समाचारं

यदि जर्मन-युद्धपोतः ताइवान-जलसन्धितः गच्छति तर्हि जनमुक्तिसेना "बृहत्-चरणैः" तस्य प्रतीक्षां करिष्यति वा?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य युद्धपोतः चीनदेशं पूर्वं न सूचयित्वा सितम्बरमासस्य मध्यभागे ताइवानजलसन्धितः पारं गमिष्यति इति वार्ता न केवलं विदेशमन्त्रालयस्य महती चिन्ता, कठोरचेतावनी च उत्पन्नवती, अपितु द्वीपे केषाञ्चन सैन्यविशेषज्ञानाम् जिज्ञासा अपि उत्पन्ना।यदि जर्मनीदेशस्य युद्धपोतः गन्तुं आग्रहं करोति तथापि तस्य प्रचारं करोति तर्हि जनमुक्तिसेना कथं प्रतिक्रियां दास्यति? ताइवानदेशस्य सैन्यविशेषज्ञः लु वेन्हाओ इत्यनेन स्वस्य व्यक्तिगतं मतं दत्तम् ।

यदि जर्मनीदेशस्य युद्धपोतः ताइवानजलसन्धितः गत्वा प्रचारं सृजति तर्हि जनमुक्तिसेना कथं प्रतिक्रियां दास्यति?

ग्लोबल नेटवर्क् इत्यस्य अनुसारं जर्मन-माध्यमेन अद्यैव ज्ञातं यत् जर्मनी-देशस्य क्रूजरः, आपूर्ति-जहाजः च ६ सितम्बर्-दिनाङ्के इन्चेओन्-बन्दरगाहं प्राप्तवन्तः, दक्षिणकोरिया-नौसेनायाः सह संयुक्त-अभ्यासं च कृतवन्तः भविष्ये ते फिलिपिन्स्-देशस्य मनिला-नगरं, जकार्ता-नगरम् अपि गमिष्यन्ति इन्डोनेशिया अस्मिन् क्रमे जर्मनीदेशस्य युद्धपोतद्वयं चीनदेशं न सूचयित्वा ताइवानजलसन्धितः पारगमनं करिष्यति।

ताइवानदेशस्य सैन्यविशेषज्ञः लु वेन्हाओ इत्यनेन उक्तं यत् यदि जर्मनयुद्धपोतं पूर्वचीनसागरात् मियाकोजलसन्धिमार्गेण सितम्बरमासस्य मध्यभागे पश्चिमप्रशान्तसागरे न प्रविशति, परन्तु ताइवानजलसन्धितः दक्षिणदिशि महता धूमधामेन प्रविशति।

अस्मिन् काले यदि ते संयुक्तराज्यस्य तथाकथितस्य "भारत-प्रशांत-रणनीतिः" "नौकायानस्य स्वतन्त्रता" च समर्थयन्तः टिप्पण्यानि कुर्वन्ति, अथवा "ताइवान-जलसन्धि-पार-शान्तिं निर्वाहयितुम्" प्रचारं अपि कुर्वन्ति, तर्हि जन-मुक्ति-सेना अनिवार्यतया क प्रथमं पक्षिणं मारयितुं बन्दुकं, "बृहत् चालनानां" आश्रयं, सेवां कर्तुं "संयुक्तबलानाम्" "युद्धसज्जतापुलिसगस्त्यम्" नियोजयितुं च ।

तथाकथितं "संयुक्तयुद्धसज्जतागस्त्य" इति जनमुक्तिसेनायाः बहुशाखैः युद्धसज्जतायाः अवस्थायां संचालितं गस्तीं वा क्रूजं वा निर्दिशति, यस्य अर्थः अस्ति यत् युद्धं कदापि आरभ्यतुं शक्नोति, शक्तिशाली निवारकं च निर्मातुम् अर्हति

लु वेन्हाओ इत्यनेन एतादृशी भविष्यवाणी कृता इति कारणं यत् सः अद्यतनकाले जनमुक्तिसेनायाः गतिशीलतां अवलोक्य निष्कर्षं प्राप्तवान् यत् -

प्रथमं गुआङ्गडोङ्ग-समुद्रीसुरक्षाप्रशासनेन सितम्बर्-मासस्य प्रथमदिनाङ्के सूचना जारीकृता यत् सितम्बर्-मासस्य २ दिनाङ्कात् ४ सितम्बर्-पर्यन्तं फूजियान्-नगरस्य डाचेङ्ग-खातेः चतुर्बिन्दु-समुद्रक्षेत्रस्य ३६८ वर्गकिलोमीटर्-मध्ये लाइव-गोलाबारूद-गोलीकाण्डः भविष्यति, यत् प्रायः १३९-पर्यन्तं भवति किन्मेन्-नगरात् दक्षिणपश्चिमदिशि किलोमीटर् दूरे ।

ताइवानस्य रक्षाविभागेन चतुर्थे दिनाङ्के उक्तं यत् जनमुक्तिसेना तृतीये दिनाङ्के डाचेङ्गबे, डोङ्गशान्, फूजियान्-नगरस्य समीपे जलक्षेत्रेषु संयुक्तं अवरोहण-अभ्यासं कृतवती यत् सा क्रमशः विभिन्नप्रकारस्य मुख्य-सहायक-युद्धविमानं, हेलिकॉप्टर-ड्रोन्-इत्यादीनां प्रेषणं कृतवती, सहकार्यं च कृतवती उभयचरनौकाः, रो-रो मालवाहकनौकाः च भूबलं भारयितुम्।

जनमुक्तिसेनायाः सैन्यविमानम्

द्वितीयं ताइवानस्य रक्षाविभागेन ८ दिनाङ्के उक्तं यत् जनमुक्तिसेना ७ दिनाङ्के ७ युद्धविमानानाम् उड्डयनं प्रेषितवती तदतिरिक्तं ताइवानजलसन्धिस्य परितः २ पीएलए युद्धविमानाः ६ पीएलए युद्धपोताः च निरन्तरं कार्यं कुर्वन्ति स्म

तदतिरिक्तं जनमुक्तिसेना ८ दिनाङ्के जे-१६, केजे-५०० इत्यादीनां प्रकाराणां मुख्यसहायकयुद्धविमानानाम्, मानवरहितविमानानाञ्च १८ उड्डयनम् अपि प्रेषितवती तेषु १५ वाराः उत्तरे, मध्ये, दक्षिणपश्चिमे च वायुक्षेत्रे आसन् ताइपे "युद्धसज्जं पुलिसगस्तं" कर्तुं जनमुक्तिसेनायाः युद्धपोतैः सह सहकार्यं कर्तुं।”

लु वेन्हाओ इत्यनेन उक्तं यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं स्वस्य अवलोकनद्वारा जनमुक्तिसेना प्रतिमासं औसतेन ३-४ "संयुक्तयुद्धसज्जतापुलिसगस्त्या" कृतवती, अगस्तमासे च ५ वारं यावत्।

जनमुक्तिसेनायाः नियमानुसारं प्रत्येकमासस्य प्रथमदशदिनेषु "संयुक्तयुद्धसज्जतागस्त्यः" मूलतः ६ दिनाङ्कात् पूर्वं समाप्तः भवति, तथा च सेप्टेम्बरमासे ८ दिनाङ्कपर्यन्तं स्थगितः भवति सितम्बरमासात् ४ दिनाङ्कपर्यन्तं फूजियान्-नगरस्य दाचेङ्ग-खातेः समीपे जलं सम्बद्धम् ।

ताइवानस्य रक्षाविभागेन प्रकाशितस्य योजनाबद्धनक्शेन द्रष्टुं शक्यते यत् प्रारम्भिकपदे जनमुक्तिसेना प्रथमं स्वस्य केचन वायुसेनाः फुजियान्-नगरस्य डाचेङ्ग-खातेः दक्षिणदिशि स्थिते वायुक्षेत्रे सैन्य-अभ्यासेषु भागं ग्रहीतुं आवंटितवती स्यात्

अन्ते पूर्वं ज्ञातं uss ralph johnson इति विमानं ताइवानजलसन्धिमार्गेण गत्वा सेना, नौसेना, वायुसेना च सह मिलित्वा जनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्ड् इत्यस्य विमानैः जहाजैः च निरीक्षितं सचेष्टितं च कृतम् 22 अगस्त लाइव "युद्धसज्जता अलर्ट" अनुकरणं कर्तुं।

जनमुक्तिसेना युद्धपोत

द्रष्टुं शक्यते यत् यदि जर्मन-युद्धपोतः ताइवान-जलसन्धितः शान्ततया न गच्छति, परन्तु उच्चस्तरीयं वक्तव्यं ददाति तर्हि जनमुक्तिसेना निश्चितरूपेण तस्य प्रतीक्षार्थं बहुविधं शस्त्रं, स्थलं, समुद्रं, वायुं च प्रेषयिष्यति |.

परन्तु एतत् अपि अपेक्षितं यत् ताइवान-प्रकरणं चीनीय-जनानाम् एव समस्या अस्ति यदि कोऽपि बाह्य-बलः हस्तक्षेपं कर्तुं प्रयतते तर्हि जन-मुक्ति-सेना अवश्यमेव प्रहारं करिष्यति |.

किञ्चित्कालं यावत् अमेरिकादेशस्य नेतृत्वे बाह्यसैनिकाः तथाकथितस्य "नौकायानस्य स्वतन्त्रता" इत्यस्य बैनरेण बहुधा ताइवानजलसन्धिमार्गेण गत्वा तस्य प्रचारं कृतवन्तः, एतत् कदमः निःसंदेहं "टीडी"-तत्त्वेभ्यः गलत् संकेतं प्रेषितवान् द्वीपः मम देशस्य आन्तरिककार्येषु नग्नः हस्तक्षेपः आसीत्।

विदेशमन्त्रालयस्य प्रवक्ता माओ निंग्

यथा विदेशमन्त्रालयेन उक्तं यत् चीनदेशः संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्मेलनस्य आदरं करोति, सर्वेभ्यः देशेभ्यः जहाजानां ताइवानजलसन्धिस्य प्रासंगिकजलक्षेत्रेषु गमनस्य अधिकारः अस्ति तथापि यदि ते अत्र कष्टं कर्तुम् इच्छन्ति तर्हि चीनदेशः तस्य दृढतया विरोधं करिष्यति।