समाचारं

यदा एकः संवाददाता पृष्टवान् यत् के वेन्झे इत्यस्य डीपीपी-पक्षेण "मृगया" कृता इति विषये सः कथं टिप्पणीं करोति तदा राज्यपरिषदः ताइवान-कार्यालयः प्रतिक्रियाम् अददात् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] 11 सितम्बर दिनाङ्के प्रातःकाले राज्यपरिषदः ताइवानकार्यालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्।

संवाददाता : अद्यैव पीपुल्स पार्टी अध्यक्षः के वेन्झे डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यनेन "शिकारः" कृतः आसीत् तथा च केचन जनमताः मन्यन्ते यत् एतस्य द्वीपस्य राजनैतिकपारिस्थितिकीयां अधिकं प्रभावः भविष्यति "आधिकारिकरूपेण लाई चिंग-ते युगे प्रविष्टवान्" तथा च जलसन्धि-पार-सम्बन्धाः अधिक-चरानाम् सम्मुखीभूय सम्भावनाः अपि न्यूनाः आशावादीः सन्ति । अस्मिन् विषये किमपि टिप्पणी?

चेन् बिन्हुआ इत्यनेन उक्तं यत् यदा लाई किङ्ग्डे-अधिकारिणः सत्तां प्राप्तवन्तः तदा आरभ्य ते न्यायिक-प्रशासनिक-आदि-साधनानाम् अनेकवारं हेरफेरं कृतवन्तः, निजी-प्रयोजनार्थं सार्वजनिक-शस्त्राणां प्रयोगं कृतवन्तः, दलस्य सदस्यानां, विपक्षिणां च विरोधं कृतवन्तः, द्वीपे "हरित-आतङ्कस्य" निर्माणं कृतवन्तः अस्य उद्देश्यं सर्वेषां वर्गानां जनानां मृगया भवति ये डीपीपी-पक्षस्य समर्थनं न कुर्वन्ति तथा च "ताइवान-स्वतन्त्रता" इत्यनेन सह सहमताः न सन्ति, येन एकस्य व्यक्तिस्य एकस्य च दलस्य व्यक्तिगतहितं साधयितुं, तेषां कार्यान्वयनार्थं बाधाः दूरीकर्तुं च ताइवान स्वातन्त्र्य"। यः कोऽपि अन्यायपूर्णं कार्यं करोति सः स्वस्य मृत्युदण्डं प्राप्स्यति यदि लाइ किङ्ग्डे अधिकारिणः लापरवाहीपूर्वकं कार्यं कुर्वन्ति तर्हि ते जनमतेन एकपार्श्वे पातिताः भविष्यन्ति।

चेन् बिन्हुआ अवदत्, अहं पुनः बोधयितुम् इच्छामि यत् "ताइवान-स्वतन्त्रता" इतिहासस्य प्रतिधारा अस्ति तथा च पुनः एकीकरणम् ऐतिहासिकः प्रवृत्तिः सम्यक् मार्गः च अस्ति; द्वीपस्य स्थितिः यथापि परिवर्तते, कोऽपि सत्तां न प्राप्नोति, तत् तथ्यं परिवर्तयितुं न शक्नोति यत् ताइवान-जलसन्धिस्य उभयपक्षः एकस्य चीनस्य अस्ति, जलसन्धि-पार-सम्बन्धानां मूलभूत-प्रतिमानं विकास-दिशां च परिवर्तयितुं न शक्नोति, न च शक्नोति | मातृभूमिस्य अन्ततः पुनर्मिलनस्य ऐतिहासिकप्रवृत्तिं स्थगयन्तु।