समाचारं

अन्वेषणेन ज्ञायते यत् इजरायलसेना गाजानगरे शरणार्थीनां बस्तीषु आक्रमणं कर्तुं अमेरिकानिर्मितानां भारीनां बम्बानां उपयोगं कृतवती, अयं गड्ढा १५ मीटर् गभीरः आसीत्, अभूतपूर्वः दृश्यः! संयुक्तराष्ट्रसङ्घः घोरं निन्दां करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

11 सितम्बर् दिनाङ्के cctv news इत्यस्य अनुसारं अलजजीरा इत्यनेन 10 सितम्बर् दिनाङ्के ज्ञापितं यत् स्वस्य अन्वेषणस्य अनुसारंदक्षिणगाजापट्टिकायाः ​​खान युनिस् मावासीक्षेत्रे तंबूशिबिरे idf आक्रमणे अमेरिकानिर्मितस्य mk84 इति भारीबम्बस्य उपयोगः कृतः, येन १० तः १५ मीटर् गभीरं गड्ढं जातम्

चित्रस्य स्रोतः : cctv समाचारस्य विडियो स्क्रीनशॉट्

सीसीटीवी न्यूज इत्यस्य अनुसारं आक्रमणानन्तरं मुख्यस्थानकस्य संवाददाता मावासीक्षेत्रं गत्वा दृष्टवान् यत् विस्थापितानां जनानां निवासस्थानानि बहूनां तंबूः दग्धाः, दृश्यं च अव्यवस्था अस्ति।

मुख्यस्थानकस्य संवाददाता qita : १.दक्षिणगाजा-देशस्य खान-यूनिस्-क्षेत्रे विस्थापितानां जनानां कृते एतत् निष्कासनं शिबिररूपेण कार्यं करोति । इजरायलसेना अस्य क्षेत्रस्य "मानवतावादी सुरक्षितक्षेत्रम्" इति घोषितवती आसीत्, परन्तु किमपि चेतावनीम् अकुर्वत्,इजरायलसेना एतेषु तंबूषु आक्रमणं कर्तुं विशालविस्फोटकशक्त्या सह बहुविधक्षेपणास्त्रस्य उपयोगं कृतवती, येन भूमौ गभीराः गड्ढाः अभवन् । तंबूः तेषु निवसन्तः जनाः च गर्ते एव दफनाः आसन् ।

चित्रस्य स्रोतः : cctv समाचारस्य विडियो स्क्रीनशॉट्

क्षेपणास्त्रेण विस्फोटितस्य गहनस्य गड्ढेः उपरि विस्थापितानां निवासिनः तंबूः अन्तर्धानं कृतवन्तः शेषाः तंबूः एतावत् दग्धाः यत् केवलं धातुचतुष्कोणाः एव अवशिष्टाः सन्ति, जनानां वस्त्राणि च भूमौ विकीर्णानि सन्ति विस्फोटस्य विशालशक्तिः, जनशक्तिः, भौतिकसम्पदां च अभावः इति कारणतः पीडितानां अन्वेषणं महतीनां आव्हानानां सम्मुखीभवति ।बहवः जनाः केवलं फाल्तुना वा हस्तेन वा छिद्राणि खनित्वा पीडितानां अवशेषान् अन्वेष्टुं शक्नुवन्ति ।

चित्रस्य स्रोतः : cctv समाचारस्य विडियो स्क्रीनशॉट्

विस्थापितः व्यक्तिः फिरासः - वयं प्रायः एकवादनतः द्वौ वादनपर्यन्तं युद्धविमानम् आगत्य प्रथमं क्षेपणास्त्रं पातितवान् वयं तंबूः कम्पितुं आरब्धवान्। वयं स्थाने निगूढाः भूत्वा उद्धारदलस्य आगमनात् पूर्वं प्रायः पञ्चदशत्रिंशत् निमेषान् प्रतीक्षितवन्तः । मम पत्नी च अहं च तंबूः न पतति तावत् यावत् युद्धविमानैः ५ वा ६ वा क्षेपणानि प्रहारं कृत्वा उद्धारकाः न आगच्छन्ति तावत् तंबूः न पतति स्म । वयं तंबूं निष्कास्य अस्माकं प्रतिवेशिनः सर्वे मृताः इति ज्ञातवन्तः केचन बाहून् उड्डीयन्ते, केषाञ्चन शिरः उड्डीयन्ते स्म ।

गाजापट्टिकायाः ​​नागरिकरक्षाविभागस्य अनुसारं अस्मिन् समये यस्मिन् मावासीक्षेत्रे आक्रमणं जातम्, सः इजरायलेन निर्दिष्टः तथाकथितः "मानवतावादी सुरक्षितक्षेत्रः" अस्ति, तत्र गाजापट्टिकायाः ​​अन्येभ्यः क्षेत्रेभ्यः पलायिताः प्यालेस्टिनीजनाः निवसन्ति, ये अद्यापि सम्मुखीभवन्ति इजरायलस्य आक्रमणानि।

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये १० सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वस्य प्रवक्ता,तस्मिन् दिने दक्षिणे गाजापट्टे खान युनिस् शरणार्थीनिवासस्थाने इजरायलस्य विमानप्रहारस्य घोरं निन्दां करोति

गुटेरेस् गाजादेशे सुरक्षितस्थानं नास्ति इति बोधयति स्म । सः पुनः तत्कालं युद्धविरामं, निरुद्धानां तत्कालं निःशर्तं च मुक्तिं आह्वयति स्म ।

१० सितम्बर् दिनाङ्के स्थानीयसमये गाजापट्टिकायां स्वास्थ्यविभागेन तस्मिन् दिने प्रातःकाले खानयुनिस्क्षेत्रे इजरायलरक्षासेनानां आक्रमणेन मृतानां संख्या १९ यावत् न्यूनीकृता। पूर्वं हमास-नागरिकरक्षा, सर्वकारीय-माध्यम-कार्यालयेन च अस्मिन् आक्रमणे ४० जनाः मृताः इति दावितं, परन्तु इजरायल्-देशः अस्य आकङ्क्षायाः विवादं कृतवान् । गाजापट्टिकायाः ​​स्वास्थ्याधिकारिणः अवदन् यत् अस्मिन् आक्रमणे ६० तः अधिकाः जनाः घातिताः अभवन्, मृतानां संख्या अपि वर्धयितुं शक्नोति यतः केचन पीडिताः अद्यापि मलिनमण्डपस्य, रेतस्य च अधः दफनाः सन्ति।

प्यालेस्टिनीमाध्यमानां पूर्वं प्राप्तानां समाचारानुसारं १० तमे स्थानीयसमये प्रातःकाले इजरायलसेना दक्षिणगाजापट्टिकायाः ​​खान यूनिस् इत्यस्य मावासीक्षेत्रे विस्थापितानां निवासस्थानस्य तंबूशिबिरे वायुप्रहारं कृतवती अयं क्षेत्रः आसीत् तथाकथितं " मानवीयसुरक्षितक्षेत्रम् " । गाजापट्टिकायाः ​​नागरिकरक्षाविभागेन पुष्टिः कृता यत् अस्मिन् आक्रमणे ४० जनाः मृताः, ६० जनाः च घातिताः।

तदतिरिक्तं इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी इत्यनेन तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितं यत्र इजरायलस्य वायुप्रहारस्य दृढतया निन्दा कृता, तथा च उक्तं यत् इजरायलस्य निरन्तरं भयानकाः आक्रमणाः, क्षेत्रीयदेशानां सुरक्षा, संप्रभुता, प्रादेशिक अखण्डता च विरुद्धं आक्रामककार्यं च अन्तर्राष्ट्रीयस्य कृते खतरा वर्तते शान्तिः सुरक्षा च। मिस्रदेशस्य विदेशमन्त्रालयः अन्ये च तस्मिन् दिने खान यूनिस् इत्यस्य उपरि इजरायलस्य विमानप्रहारस्य निन्दां कृतवन्तः ।

पूर्वं सीएनएन-संस्थायाः बहुवारं ज्ञापितं यत् इजरायल-सैन्येन गाजा-पट्टिकायां आक्रमणं कर्तुं अमेरिकन-निर्मित-बम्ब-प्रयोगः कृतः । अगस्तमासस्य २६ दिनाङ्के अमेरिकनक्विन्सी इन्स्टिट्यूट् आफ् स्टेटक्राफ्ट् इत्यस्य “स्टेट् स्ट्रेटेजी” इति जालपुटे संयुक्तराज्यसंस्थायाः प्रदत्तानां विविधप्रकारस्य शस्त्राणां उपकरणानां च सूचीं प्रकाशितवती येषां उपयोगः इजरायलसैन्येन वर्तमानस्य प्यालेस्टिनीयाः दौरस्य प्रारम्भात् आरभ्य व्यापकरूपेण कृतः अस्ति -इजरायल-सङ्घर्षः, तथा च उक्तवान् यत् सूचीकृतानां २० अयं प्रकरणः अमेरिकी-विमानानाम्, तोपगोलानां, बम्बानां च लघुभागः एव अस्ति यत् इजरायल-सैन्यस्य मानवअधिकारस्य उल्लङ्घने साहाय्यं कर्तुं शङ्कितः अस्ति

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया