समाचारं

वानयी-नगरस्य युवानः रक्तहृदयं धारयित्वा सैन्यशिबिरं गच्छन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"संरक्षक-चौकीयां स्थित्वा, निश्चलः स्थित्वा, इस्पात-बन्दूकं हस्ते दृढतया धारयन्, अत्यन्तं एकाग्रः..." एषा हेङ्गली-नगरस्य निर्धारित-भर्ती हुआङ्ग-झेन्टाओ-इत्यस्य सैन्यस्मृतिः अस्ति

२०२४ तमस्य वर्षस्य उत्तरार्धे यदा भर्तीशृङ्गः ध्वनितवान् तदा हुआङ्ग झेन्टाओ द्वितीयवारं सेनायां प्रवेशं कर्तुं अविचलिततया चयनं कृतवान्, यत्र सः सर्वदा स्वप्नं दृष्टवान् तत्र सैन्यशिबिरं प्रति प्रत्यागत्य स्वस्य सैन्यस्वप्नं निरन्तरं कर्तुं आशां कृतवान्

सेनायाः सदस्यतायाः पूर्वानुभवस्य विषये कथयन् हुआङ्ग झेन्टाओ सहसा वार्तालापं कर्तुं आरब्धवान् । २०२० तमे वर्षे सः देशस्य सेनायाः आह्वानस्य प्रतिक्रियां दत्त्वा सैन्यशिबिरे प्रवेशं कृत्वा सशस्त्रपुलिसबलस्य सेवां कृतवान् ।

सेनायाः वर्षद्वये हुआङ्ग झेन्टाओ युवानां शैल्यां पूर्णं क्रीडां दत्तवान् यत् कष्टानां बाधानां च भयं न भवति, कठिनप्रशिक्षणं कृतवान्, उत्तमसैन्यकौशलयुक्तः, उत्तमशैल्याः च क्रान्तिकारीसैनिकः इति स्वं स्वं स्वं कृतवान् सः अवदत्, "एकः सशस्त्रः पुलिससैनिकः इति नाम्ना कर्तव्यम् अस्माकं पवित्रं कार्यम् अस्ति, यत् संरक्षकचौकीयां उपलब्धयः कर्तुं। संरक्षकचौके स्थित्वा, अचेतनतया, गौरवस्य, मिशनस्य, उत्तरदायित्वस्य च भावः स्वतः एव उत्पद्यते, प्रत्येकं च वयं रक्षणे तिष्ठन्तु, वयं घण्टाभिः यावत् धारयितुं शक्नुमः” इति ।

सेवाकालस्य समाप्तेः अनन्तरं हुआङ्ग झेन्टाओ सैन्यस्य "विरामस्य बटनं" निपीड्य निवृत्तः भूत्वा स्वगृहनगरं प्रत्यागतवान् तस्य जीवने अधिकानि चतुष्कोणानि, ऋजुरेखाः च न आसन्, तुरहीनां, सीटीनां च परस्परं बुननं नासीत् सः मन्यते स्म यत् वर्षद्वयस्य सदस्यता किञ्चित् अल्पं भवति, पर्याप्तं सैन्यवेषं न धारयति स्म, अतः सः पुनः सैन्यसेवायां प्रवृत्तः २०२४ तमस्य वर्षस्य उत्तरार्धे सैन्यनियुक्तिः आरब्धा ततः परं सः पुनः प्रयासं कर्तुं मानसिकतायाः सह पञ्जीकरणं कृतवान् । कठोरशारीरिकपरीक्षां राजनैतिकमूल्यांकनं च उत्तीर्णं कृत्वा भवन्तः निर्धारितनियोजकः भविष्यन्ति, शीघ्रमेव पुनः सैन्यस्वप्नं साकारं करिष्यन्ति च।

यदि प्रथमवारं सैन्यजीवनस्य आकांक्षायाः, आकांक्षायाः च कारणेन सैन्यसेवायां सम्मिलितः तर्हि द्वितीयवारं किमर्थं सेनायाः सदस्यः अभवत् ? हुआङ्ग झेन्टाओ इत्यनेन उक्तं यत् सैन्यशिबिरं प्रतिभासंवर्धनार्थं विशालं विद्यालयं, इस्पातरूपेण शमनार्थं महत् द्रवणघटं, प्रतिभाप्रदर्शनार्थं च महत् मञ्चः अस्ति। अस्मिन् समये लक्ष्यम् अतीव स्पष्टम् अस्ति, यत् सेनायां दीर्घकालं यावत् विकासः, सैन्यशिबिरस्य उर्वरभूमौ निरन्तरं वर्धमानः, छद्मवेणेन जीवनं निरन्तरं लिखितुं च।

अधुना हुआङ्ग झेन्टाओ पुनः आक्रोशितुं सज्जः अस्ति । अधुना एव सः मिलिशिया-प्रशिक्षकः इति नाम्ना उच्चविद्यालयस्य नवीनशिक्षकाणां सैन्यप्रशिक्षणे भागं गृहीतवान् । छात्राणां प्रशिक्षणं कुर्वन्तः वयं स्वकीयानि संगठनात्मकानि समन्वयक्षमतानि अपि सुदृढां कुर्मः। सः अवदत् यत्, "प्रत्येकः दिग्गजः ध्वजः एव। प्रशिक्षणकाले अनेके छात्राः सेनायाः सदस्यतायाः विषये जिज्ञासां कर्तुं आगतवन्तः।"

यदा हुआङ्ग झेन्ताओ इत्यस्य मातापितरौ परिवारश्च ज्ञातवन्तौ यत् सः द्वितीयवारं सेनायाः सदस्यतां प्राप्तुं गच्छति तदा ते आश्चर्यचकिताः न अभवन् अपितु ते हुआङ्ग झेन्टाओ इत्यस्य समर्थनं कृतवन्तः, सः सेनायाः प्रशिक्षणं निरन्तरं कर्तुं शक्नोति इति आशां कृतवन्तः हुआङ्ग झेन्टाओ इत्यनेन उक्तं यत् सः नूतनरूपेण नूतनवातावरणस्य, नूतनानां सहचरानाम्, नूतनानां च आव्हानानां च सामना नूतनरूपेण करिष्यति, स्वस्य सैन्यस्वप्नार्थं च निरन्तरं परिश्रमं करिष्यति।

केचन जनाः वदन्ति यत्, "भवन्तः सैनिकाः सन्ति चेत् वर्षद्वयं यावत् पश्चातापं करिष्यन्ति, परन्तु यदि भवन्तः सैनिकाः न सन्ति तर्हि भवन्तः आजीवनं पश्चातापं करिष्यन्ति" इति . अन्तिमेषु वर्षेषु सैन्यस्य समर्थनार्थं परिवारस्य सदस्येभ्यः प्राथमिकताम् अददात् इति राष्ट्रियनीतीनां प्रचारेन पुनः कर्मचारिणां संख्यायां ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता ये नीतेः अनुपालनं कुर्वन्तः बहवः सेवानिवृत्ताः सैनिकाः अनिच्छया उत्साहेन च पुनः नामाङ्कनं कर्तुं चयनं कुर्वन्ति सैन्यशिबिरजीवनस्य कृते। डोङ्गगुआन्-नगरे बहवः जनाः सन्ति ये प्रतिवर्षं पुनः सैन्यशिबिरे सम्मिलिताः भवन्ति, तेषां सैन्य-"प्रेम" निरन्तरं कर्तुं सेनायाः विषये गहनभावनाभिः सह ।

सैन्यशिबिरे एव स्थित्वा ततः स्वपरिवारस्य देशस्य च सेवायै यात्रां कर्तुं तस्य पुरुषस्य महत्त्वाकांक्षा अस्ति । क्रमेण हुआङ्ग झेन्टाओ इव डोङ्ग्वान्-नगरस्य भावुकाः युवानः ये द्वितीयवारं अनुरागेण स्वप्नैः च सेनायाः सदस्याः अभवन्, ते सैन्यशिबिरस्य द्रवणघटे इस्पातरूपेण क्षीणाः भूत्वा युवावस्थायाः भव्यं अखेदहीनं च अध्यायं लिखिष्यन्ति।

(संवाददाता ली टोङ्ग) २.

(dongguan रेडियो तथा दूरदर्शनस्थानकम्)

प्रतिवेदन/प्रतिक्रिया