समाचारं

प्रसिद्धः संवाददाता : सर्वे इवान् इत्यस्य निष्कासनं कर्तुम् इच्छन्ति, परन्तु इवान् इत्यस्य नवमासस्य वेतनस्य क्षतिपूर्तिं कर्तुं फुटबॉलसङ्घस्य धनं अस्ति वा ?

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के समाचारानुसारं १० सितम्बर् दिनाङ्के समाप्तस्य विश्वकपस्य प्रारम्भिकक्रीडायाः शीर्ष १८ मध्ये द्वितीयपक्षे राष्ट्रियपदकक्रीडादलं गृहे १० सदस्ययुक्तेन सऊदी अरबेन १-२ इति स्कोरेन विपर्यस्तम् अभवत् क्रीडायाः अनन्तरं राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान् पत्रकारसम्मेलने उपस्थितः अभवत्, यदा सः निष्कासनस्य विषये पृष्टः तदा सः अङ्गीकृतवान् यत् जापानदेशेन सह ०-७ इति पराजयात् दलस्य प्रदर्शनं श्रेष्ठम् इति । घरेलुमाध्यमानां समाचारानुसारं यदि इदानीं इवान् निष्कासितः भवति तर्हि फुटबॉलसङ्घः इवान् इत्यस्य नवमासस्य वेतनस्य क्षतिपूर्तिं करिष्यति।

अस्य विश्वकपस्य शीर्ष-१८-क्रीडायाः प्रथमयोः क्रीडायोः राष्ट्रिय-फुटबॉल-दलस्य निरन्तर-आलोचना अभवत्, ते प्रथमे क्रीडने परदेश-क्रीडायां जापान-देशेन सह ०-७ इति स्कोरेन पराजिताः, येन द्वितीय-क्रीडायां तेषां कृते सर्वाधिकं पराजयः अभवत् गृहं प्रत्यागत्य प्रथमे १५ निमेषेषु अग्रतां प्राप्तवान् ।

इवान् इत्यस्य कार्यभारं स्वीकृत्य सर्वेभ्यः पक्षेभ्यः संशयः उत्पन्नः अस्ति, तथा च प्रशिक्षणपरिवर्तनस्य आह्वानं वर्धमानम् अस्ति सांख्यिकी दर्शयति यत् विगतदशवर्षेषु राष्ट्रियपदकक्रीडादलेन ९ वारं प्रशिक्षकाः परिवर्तिताः (नियमितत्वं च सहितम्): इवान्कोविच्, १९९ दिवसस्य कार्यकालः ( न समाप्तः), ६ क्रीडा, प्रतिक्रीडायां ०.८३ अंकानाम् औसतं कृत्वा, सर्वेषु ९ प्रशिक्षकेषु अन्तिमस्थानं प्राप्तवान्, तस्य पूर्ववर्ती जान्कोविच् इत्यस्मात् अपि दुष्टतरः, यः ३८४ दिवसान्, १८ क्रीडाः, प्रतिक्रीडायां १.११ अंकानाम् औसतं प्राप्तवान्