समाचारं

बृहत् विपर्ययः, क्रिस्टियानो रोनाल्डो विवादास्पदं साक्षात्कारं कृतवान्! रियल मेड्रिड् अतीव प्रसन्नः अस्ति, प्रशंसकाः : सः त्यक्त्वा पश्चातापं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रिस्टियानो रोनाल्डो सम्प्रति स्वस्य व्यक्तिगतचैनेल् इत्यत्र साक्षात्कारं कुर्वन् अस्ति यस्य विषये क्रिस्टियानो रोनाल्डो अस्मिन् समये चर्चां कृतवान् सः अपि रियल मेड्रिड् कथा अस्ति यस्याः प्रशंसकाः प्राधान्यं ददति। अत्र रोनाल्डो इत्यनेन अपि रियल मेड्रिड्-क्लबस्य कृते क्रीडनस्य वर्षाणि तस्य करियरस्य सर्वाधिकं आनन्ददायकाः क्षणाः इति बोधितम् ।

रोनाल्डोः अवदत् यत् - "मम व्यक्तिगतरूपेण रियल मेड्रिड् इतिहासस्य सर्वोत्तमः क्लबः अस्ति। अहं ट्राफी जित्वा रियल मेड्रिड् इत्यत्र सर्वं जित्वा रियल मेड्रिड् इतिहासे सर्वोच्चस्कोररः अभवम्। मम कृते रियल मेड्रिड् कृते क्रीडनं नववर्षं... highlight of my career. अहं चत्वारि चॅम्पियन्स् लीग् उपाधिः, असंख्य गोल्डन् बूट्स् च प्राप्तवान्।" अत्र रोनाल्डो रियल मेड्रिड्-क्लबस्य कृते यदा क्रीडति स्म तदा वर्षाणां विषये स्पष्टतया विषादपूर्णः अस्ति । तस्मिन् समये रोनाल्डो इदानीं एमबाप्पे इव आसीत् ।

विश्वस्य बहुमूल्येन क्रीडकेन सह सः रियल मेड्रिड्-नगरम् आगत्य क्लबस्य कृते असंख्यगोलानि, सम्मानानि च आनयत् । विशेषतः तेषु वर्षेषु रियल मेड्रिड् सर्वदा चॅम्पियन्स् लीग्-क्रीडायां आसीत्, तस्मात् लीग्-क्रीडायां बार्सिलोना-क्लबस्य सह स्पर्धां कर्तुं न शक्तवान् । क्रिस्टियानो रोनाल्डो इत्यस्य आगमनेन तेषां चॅम्पियन्स् लीग् विजेता दलं भवितुं आरब्धम् । अतः क्रिस्टियानो रोनाल्डो रियल मेड्रिड् च परस्परं सफलः सम्बन्धः इति वक्तुं शक्यते यत् क्रिस्टियानो रोनाल्डो इदानीं स्वस्य करियरस्य अन्ते रियल मेड्रिड् वर्षाणि त्यक्तुम् आरभते। प्रशंसकाः अपि शोचन्ति स्म यत् "सः रियल मेड्रिड् त्यक्त्वा पश्चातापं करोति" इति ।