समाचारं

कुजमा घोषितवान् ! फिलिपिन्सदेशे सम्मिलितुं इच्छुकाः! चीनीपुरुषबास्केटबॉलदलम् असहायः अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के बीजिंगसमये विजार्ड्स्-क्लबस्य अग्रेसरः कुज्मा "all-star" पत्रिकायाः ​​अनन्यसाक्षात्कारं स्वीकृतवान् सः फिलिपिन्स्-देशस्य पुरुष-बास्केटबॉल-दलस्य कृते क्रीडितुं स्वस्य इच्छायाः विषये अवदत् ।मम प्रथमः विकल्पः अस्ति यत् अमेरिकीपुरुषबास्केटबॉलदले सम्मिलितः भवेयम्, चतुर्वर्षेभ्यः परं ओलम्पिकक्रीडायां क्रीडितुं च। परन्तु यदि अहं अमेरिकादेशस्य कृते न क्रीडामि तर्हि अहं क्लार्कसनस्य पार्श्वे फिलिपिन्स्-देशस्य पुरुष-बास्केटबॉल-दलस्य कृते क्रीडितुं शक्नोमि!

अमेरिकीपुरुषबास्केटबॉलदलस्य कृते ओलम्पिकक्रीडायां क्रीडितुं तस्य कृते अतीव कठिनं भवति, अन्यत्र क्रीडितुं च शीतलं भविष्यति इति कुज्मा स्वीकृतवान् । कुज्मा, क्लार्कसन च लेकर्स्-सङ्घस्य पूर्वसहचरौ आस्ताम्, तेषां वियोगात् आरभ्य सम्पर्कः अस्ति, तेषां व्यक्तिगतः निकटः सम्बन्धः च अस्ति ।कुज्मा २०१९ तमे वर्षे अमेरिकीपुरुषबास्केटबॉलविश्वकपप्रशिक्षणशिबिरस्य कृते चयनितः, परन्तु अन्ततः चोटकारणात् सः निवृत्तः ।

कुज्मा अमेरिका-दलस्य कृते विश्व-श्रृङ्खलायां न क्रीडितः । अतः प्रश्नः अस्ति यत् कुज्मा क्लार्कसनस्य पार्श्वे क्रीडितुं शक्नोति वा? अस्मिन् स्तरे न सम्भवति। fiba नियमाः : १.फीबा-कार्यक्रमेषु भागं गृह्णन्ते सति राष्ट्रियदलस्य केवलं एकः प्राकृतिकः खिलाडी भवितुम् अर्हति ।