समाचारं

अस्मिन् वर्षे अपि डेल् कर्मचारिणः परिच्छेदनं करिष्यति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रस्य स्रोतः : १.विकिपीडिया

डेल् इत्यनेन स्थानीयसमये १० सितम्बर् दिनाङ्के नियामकदाखिले उक्तं यत् अस्मिन् वर्षे अपि व्ययस्य नियन्त्रणार्थं कर्मचारिणः परिच्छेदनं निरन्तरं करिष्यति तथा च कृत्रिमबुद्धिसर्वरस्य लाभान्तरस्य विषये चिन्ता अद्यापि विलम्बिता अस्ति। डेल् इत्यनेन उक्तं यत् २०२५ तमस्य वर्षस्य फरवरीमासे समाप्तस्य वित्तवर्षे बाह्यनियुक्तौ प्रतिबन्धाः, कार्यपुनर्गठनं च इत्यादयः उपायाः "समग्रतया कर्मचारिणां संख्यायां निरन्तरं न्यूनतां जनयिष्यन्ति" इति

डेल् कृत्रिमबुद्धेः कृते उच्चप्रदर्शनसर्वरस्य विक्रयणस्य आक्रामकरूपेण विस्तारं कुर्वन् अस्ति । अद्यतनतमे त्रैमासिके डेल् इत्यनेन उक्तं यत् एआइ सर्वर विक्रयस्य भागस्य वृद्ध्या लाभमार्जिनं क्षतिं प्राप्नोति, परन्तु पूर्वत्रिमासे तुलने लाभे सुधारः अभवत् तदतिरिक्तं वर्षद्वयस्य क्षयस्य अनन्तरं डेल् इत्यस्य पीसी-व्यापारः यथा अपेक्षितं तथा न पुनः आगतः ।

डेल् इत्यनेन ३० अगस्त दिनाङ्के ज्ञापितं यत् तस्य द्वितीयत्रिमासिकस्य राजस्वं १२.४ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ४% न्यूनम् अस्ति, यत् वाणिज्यिकपीसी-राजस्वं मूलतः सपाटम् आसीत्, उपभोक्तृ-पीसी-राजस्वं च वर्षे वर्षे २२% न्यूनीकृतम्