समाचारं

वर्षस्य प्रथमार्धे तियानफेङ्ग सिक्योरिटीजस्य प्रतिभूतिकम्पनीनां "हानिराजा" भवितुं पृष्ठतः: अधिकांशसूचकाः पतिताः वित्तपोषणस्य गतिः च निरन्तरं भवति स्म

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव तियानफेङ्ग सिक्योरिटीज इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनप्रतिवेदनस्य घोषणा कृता यत् कम्पनीयाः अर्धवार्षिकसञ्चालनआयः ७२२ मिलियनयुआन् आसीत्, यत् वर्षे वर्षे ६६.५६% न्यूनता, सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः च अभवत् -३२४ मिलियन युआन् आसीत्, वर्षे वर्षे १५८.७१% न्यूनता ।

इदं अर्धवार्षिकं प्रतिवेदनं शुद्धलाभस्य दृष्ट्या विगतदशवर्षेषु तियानफेङ्ग सिक्योरिटीजस्य सर्वाधिकं दुष्टं अर्द्धवार्षिकप्रतिवेदनम् इति वक्तुं शक्यते यदि भवान् एतत् अर्धवार्षिकप्रतिवेदनं निकटतया पश्यति तर्हि तस्मिन् अधिकानि समस्यानि द्रष्टुं शक्नुवन्ति।

अधिकांशः दत्तांशः पतितः, अधः अनेकाः सूचकाः आसन्

राजस्वस्य शुद्धलाभस्य च वर्षे वर्षे तीव्रक्षयस्य अतिरिक्तं तियानफेङ्ग सिक्योरिटीजस्य अर्धवार्षिकप्रतिवेदने अन्ये आँकडा: अपि वर्षस्य प्रथमार्धे तियानफेङ्ग सिक्योरिटीजस्य गैर-शुद्धलाभः -३३८ इति अभिलेखः अभवत् मिलियन युआन्, वर्षे वर्षे १७३.३९% न्यूनता परिचालनक्रियाकलापात् शुद्धनगदप्रवाहः ३.९२७ अरब युआन् आसीत्, कार्यप्रदर्शनहानिः प्रभाविता, कम्पनीयाः कुलसम्पत्तौ अपि अधिकं न्यूनता अभवत् पूर्ववर्षस्य अन्ते ५% तः अधिकम् ।

उपविभक्तपरियोजनानां दृष्ट्या तियानफेङ्ग सिक्योरिटीज इत्यनेन वर्षस्य प्रथमार्धे निवेशस्य आयः प्रायः ६१.८ मिलियन युआन् इति अभिलेखः, यत् वर्षे वर्षे ९१.८६% इत्यस्य तीव्रः न्यूनता उचितमूल्ये परिवर्तनात् लाभः २४७ मिलियन युआन् आसीत् -वर्षे प्रायः ४०% न्यूनता, यदा गैर-सञ्चालन-आयः ९०% अधिकेन महतीं न्यूनतां प्राप्तवान्, कम्पनीयाः गैर-सञ्चालनव्ययः २१.९८ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे १२.७ गुणा वृद्धिः अभवत्