समाचारं

"एआइ नेता" इत्यस्य उदयः दूरं समाप्तः अस्ति? विश्लेषकः - एनवीडिया-समूहस्य मूल्यं पुनः दुगुणं भविष्यति इति अपेक्षा अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 11 सितम्बर (सम्पादक हुआंग जुन्झी)यतः एनवीडिया, “एआइ इत्यस्मिन् कुलनेता” गतमासे घोषितवती यत् तस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनं “अति-उच्चापेक्षां” न पूरयति, तदा आरभ्य कम्पनीयाः स्टॉकमूल्यं न्यूनं भवति, परन्तु केचन विश्लेषकाः मन्यन्ते यत् स्टॉकस्य वृद्धिः दूरम् अस्ति उपरि।

एसेट मैनेजमेण्ट् कम्पनी नील्स इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य संस्थापकः पोर्टफोलियो प्रबन्धकः च दान नील्सः अवदत् यत् सः अद्यापि निकटभविष्यत्काले कृत्रिमबुद्धिविशालकायस्य विषये आशावादी अस्ति।

तत् यतोहि कम्पनयः अद्यापि एआइ-व्ययस्य दानाय इच्छन्ति इति सः नूतनसाक्षात्कारे अवदत्, एनवीडिया च एतादृशं प्रतिरूपं अनुसृत्य दृश्यते यत् अन्याः कम्पनयः पूर्वेषु टेक्-बुद्बुदेषु उच्छ्रिताः सन्ति।

"अद्यापि मम विश्वासः अस्ति यत् अत्र बहु ​​स्थानं वर्तते। अहं यत् वदामि तत् अस्ति यत्, अल्पकालीनरूपेण, अहं मन्ये यत् भवद्भिः पाचनचरणं गन्तव्यम्। अहं दृढतया विश्वसिमि यत् आगामिषु कतिपयेषु वर्षेषु एनविडियायाः राजस्वं पुनः वर्तमानसमये एव भविष्यति level यदि द्विगुणं भवति तर्हि स्टॉकमूल्यं अपि द्विगुणं भविष्यति" इति सः अवदत्।

नील्सः अपि व्याख्यातवान् यत् १९९० तमे दशके अन्तर्जाल-बुदबुदायां वर्चस्वं स्थापितं सिस्को-संस्थायाः शिखर-आयः १९९४ तमे वर्षात् प्रायः १५ गुणाधिकं आसीत्, यदा तु तस्य स्टॉक-मूल्यं १९९४ तः २००० पर्यन्तं प्रायः ४,०००% उच्छ्रितम् डॉट्-कॉम्-बस्ट्-काले कम्पनीयाः क्षयः निरन्तरं भवति स्म, तस्याः शेयर-मूल्यं शिखरात् गर्तपर्यन्तं प्रायः ८५% पतति स्म ।

तुलनात्मकरूपेण एनवीडिया इत्यस्य शेयरमूल्यं केवलं विगतषड्वर्षेषु प्रायः १५००% वर्धितम् अस्ति । नील्सः मन्यते यत् एतस्य अर्थः भवितुम् अर्हति यत् चिप्निर्मातृणां प्रभावात् पूर्वं अधिकं उल्टावस्था अस्ति।