समाचारं

पञ्चमस्य स्टारशिप् परीक्षणप्रक्षेपणस्य महती विलम्बः भवति इति कारणेन स्पेसएक्स् अमेरिकीसर्वकारस्य सार्वजनिकरूपेण आलोचनां करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तारापोत

ifeng.com technology news 11 सितम्बर् दिनाङ्के बीजिंगसमये अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) मंगलवासरे अमेरिकी-सर्वकारस्य सार्वजनिकरूपेण आलोचनां कृतवती, यत् "स्टारशिप्"-रॉकेटस्य अग्रिम-प्रक्षेपणस्य कृते अनुज्ञापत्र-प्रक्रियायां अस्वीकार्य-विलम्बः अभवत् इति विश्वासः अभवत् अमेरिकीसर्वकारस्य अनुमोदनार्थं प्रारम्भे अपेक्षितापेक्षया कतिपयान् मासान् अधिकं यावत् समयः अभवत् ।

मंगलवासरे स्पेसएक्स् इत्यनेन स्वस्य आधिकारिकजालस्थले दीर्घः लेखः प्रकाशितः, यस्मिन् तारापोतस्य नवीनतमप्रगतिः अद्यतनं कृतम् । स्पेसएक्स् इत्यनेन उक्तं यत् अस्मिन् वर्षे नवम्बरमासस्य अन्ते संघीयविमानप्रशासनात् (faa) अनुमतिं प्राप्तुं पञ्चमं स्टारशिप् परीक्षणविमानं कर्तुं शक्नोति। स्पेसएक्स् इत्यनेन उक्तं यत् कम्पनीयाः सह पूर्वसञ्चारयोः एफएए इत्यनेन उक्तः अनुमोदनसमयः अस्मिन् वर्षे सितम्बरमासस्य मध्यभागे आसीत् ।

स्पेसएक्स् इत्यनेन उक्तं यत् एषः विलम्बः नूतनानां सुरक्षाखतराणां कारणेन न अपितु "अतिपर्यावरणविश्लेषणस्य" कारणेन अभवत् । "दुर्भाग्यवशं, अस्माकं संसाधनं महत्त्वपूर्णसुरक्षाविश्लेषणे केन्द्रीकृत्य जनसमूहस्य पर्यावरणस्य च रक्षणार्थं उचितपरिपाटानां विकासाय सहकार्यस्य स्थाने, अनुज्ञापत्रप्रक्रिया तुच्छतः आरभ्य स्पष्टतया हास्यास्पदपर्यन्तं विषयैः बहुवारं बाधितवती अस्ति।

स्पेसएक्स् इत्यनेन पूर्वं उक्तं यत् पञ्चमस्य स्टारशिप् प्रक्षेपणार्थं प्रयुक्तः रॉकेट् अगस्तमासस्य पूर्वमेव सज्जः अस्ति । आगामिनि परीक्षणप्रक्षेपणे स्टारशिपस्य मुख्यः बूस्टरः उड्डयनानन्तरं प्रक्षेपणस्थलं प्रति प्रत्यागन्तुं प्रयतते, स्पेसएक्स् इत्यस्य प्रक्षेपणगोपुरेण च गृहीतः भविष्यति ।

अस्मिन् वर्षे अगस्तमासे सीएनबीसी इत्यनेन ज्ञापितं यत् टेक्सास् पर्यावरणगुणवत्ता आयोगेन (tceq) स्पेसएक्स् इत्यस्मै उल्लङ्घनसूचना जारीकृता, यत्र कम्पनीयाः चेतावनी दत्ता यत् सा बहुवारं प्रदूषकाणां निर्वहनं कृतवती, पर्यावरणविनियमानाम् उल्लङ्घनं च कृतवती इति इयं चेतावनी स्पेसएक्स् जलवृष्टिप्रणाल्याः विषये वर्तते, यत् स्टारशिप् प्रक्षेपणमूलस्य अधः विशालः फव्वारा अस्ति यः रॉकेटस्य उड्डयनसमये जलं मुक्तं करोति यत् शक्तिशालिनः विस्फोटानां क्षतिं न्यूनीकरोति सीएनबीसी इत्यनेन अपि ज्ञापितं यत् टीसीईक्यू-अनुसन्धानेन ज्ञातं यत् स्पेसएक्स् इत्यनेन अपशिष्टजलनिर्वाहस्य अनुज्ञापत्रं न प्राप्य पुनः पुनः शावर-प्रणालीं संचालितवती ।

तस्मिन् समये स्पेसएक्स् इत्यनेन सीएनबीसी इत्यस्य समाचारस्य आलोचना कृता, तस्य जलशौचप्रणाल्याः प्रदूषकाः उत्सर्जिताः इति दावाः खण्डिताः च । स्पेसएक्स् इत्यनेन अपि तर्कः कृतः यत् सः अनुज्ञापत्रेण जलशौचव्यवस्थां चालयति स्म ।

स्पेसएक्स् इत्यस्मात् आलोचना तदा आगच्छति यदा faa इत्यस्य वाणिज्यिक-अन्तरिक्ष-परिवहन-कार्यालयस्य प्रमुखः केल्विन् कोलमैन् इत्यनेन सदनस्य सुनवायीयां साक्ष्यं दत्तं यत् रॉकेट-प्रक्षेपण-अनुज्ञापत्र-प्रक्रियायाः उत्तमरीत्या सुव्यवस्थापनं कथं करणीयम् इति चर्चा कृता अनुमोदनस्य प्रगतेः विषये प्रश्नानाम् उत्तरे कोलमैन् विशेषतया स्टारशिप् इत्यस्य उल्लेखं कृतवान् ।

"मिशनाः परिवर्तन्ते, रॉकेट्-उपरि प्रौद्योगिकी च परिवर्तते, येन अनुज्ञापत्रे परिवर्तनस्य आवश्यकता वर्तते" इति कोलमैन् अवदत् "स्पेस्एक्स् मिशन-दर-मिशन-आधारेण अनुमोदनं चालयति, यत् अनुमोदनस्य गतिं निर्धारयति" इति ।

प्रेससमयपर्यन्तं faa इत्यनेन किमपि टिप्पणी न कृता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।