समाचारं

एनवीडिया इत्यस्य उदयस्य उत्प्रेरकः अस्ति वा ? जेन्-ह्सुन् हुआङ्गस्य बुधवासरस्य भाषणं ताडयन्तु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे प्रायः १४% पतित्वा एकमासस्य न्यूनतमं स्तरं यावत् पतित्वा एनवीडिया इत्यस्य बुधवासरे तस्य शेयरमूल्ये वृद्धिः उत्प्रेरकः भवितुम् अर्हति। एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्-ह्सुन् हुआङ्ग् तस्मिन् दिने सैन्फ्रांसिस्कोनगरे गोल्डमैन्-सैक्स-सम्मेलने भाषणं करिष्यति, तथा च स्थानीयसमये प्रातः ७:२० वादने गोल्डमैन्-सैच्स्-सङ्घस्य मुख्यकार्यकारी सोलोमनेन सह वार्तालापं कर्तुं योजनां करोति

स्टॉकमूल्यं वर्धयितुं अन्येषां सकारात्मककारकाणां अभावे, तत्सहितं यत् सम्पूर्णः प्रौद्योगिकी-उद्योगः सामान्यतया चिन्ताभिः प्रभावितः अस्ति, ब्लैकवेल्-बाधाभिः एआइ-अवधारणायाः प्रियः एनवीडिया-इत्यस्य उदयः जातः इति मार्केट्-चिन्ताः तीव्राः अभवन् अतिशयेन अतिवेगेन च। अगस्तमासस्य २८ दिनाङ्के मार्केट् बन्दीकरणानन्तरं वित्तीयप्रतिवेदनस्य प्रकाशनात् आरभ्य मंगलवासरस्य समाप्तिपर्यन्तं एनवीडिया इत्यस्य शेयरमूल्यं प्रायः १४% न्यूनीकृतम् अस्ति।

गतमासस्य आरम्भे एनवीडिया इत्यस्य नवीनतमस्य आर्किटेक्चरस्य ब्लैकवेल् इति चिप्स् श्रृङ्खलायाः विमोचनं मासत्रयं वा अधिकं वा विलम्बितं भविष्यति इति वार्ताम् अङ्गीकृतवन्तः। गतमासस्य अन्ते घोषिताः एनवीडिया इत्यस्य द्वितीयत्रिमासिकपरिणामाः अपेक्षितापेक्षया उत्तमाः एव अभवन्, परन्तु ब्लैकवेल् चिप् उत्पादनस्य कठिनतायाः विषये निवेशकानां चिन्ताम् उपशमयितुं असफलाः अभवन् एनवीडिया-कार्यकारीणां कथनमस्ति यत् द्वितीयत्रिमासे ब्लैकवेल्-नमूनानि वितरितानि आसन् यतः उत्पादन-प्रक्रियायाः कालखण्डे मास्क-दोषाणां कारणात् ब्लैकवेल्-चिप्स्-इत्यस्य कृते अरब-अरब-रूप्यकाणां राजस्वं आनेतुं शक्यते इति अपेक्षा अस्ति चतुर्थे त्रैमासिके ते अस्य प्रश्नस्य उत्तरं न दत्तवन्तः।

पश्चात् टिप्पण्यानि उक्तं यत् द्वितीयत्रिमासे एन्विडिया इत्यस्य प्रदर्शनं उत्तमम् आसीत्, परन्तु अस्य शीर्षस्थस्य छात्रस्य विषये विपण्यस्य अपेक्षाः अतीव अधिकाः आसन् । निवेशकाः एनवीडिया इत्यस्य ब्लोआउट्-वृद्धेः अभ्यस्ताः सन्ति यत् प्रत्येकं त्रैमासिकं अपेक्षां अतिक्रमयति, एनवीडिया इत्यस्य तृतीयत्रिमासिक-राजस्व-मार्गदर्शनं च दर्शयति यत् त्रि-अङ्क-प्रतिशत-वृद्धेः पञ्च-त्रि-अङ्क-प्रतिशत-वृद्धेः क्रमशः पञ्च-त्रैमासिक-तः राजस्वं प्रायः ८०% यावत् मन्दं भविष्यति, यस्य केचन जनाः तस्य चिह्नरूपेण व्याख्यां कुर्वन्ति एआइ चिप्स् इत्यस्य शीतलीकरणमागधा। गतमासस्य अर्जनप्रतिवेदनानन्तरं हुआङ्गः विपण्यं आश्वासयितुं प्रयतितवान् यत् ब्लैकवेल् चिप्स् इत्यस्मात् राजस्वं शीघ्रमेव आगमिष्यति, परन्तु केचन निवेशकाः अद्यापि विवरणार्थं उत्सुकाः सन्ति।

एकदा wall street insights इत्यनेन उक्तं यत् विश्लेषकाः मन्यन्ते यत् nvidia इत्यस्य द्वितीयत्रिमासे परिणामसम्मेलने सर्वाधिकं महत्त्वपूर्णा वार्ता अस्ति यत् nvidia इत्यनेन स्वीकृतं यत् आगामिस्य blackwell chip इत्यस्य डिजाइनस्य विषये काश्चन समस्याः सन्ति। विश्लेषकाः ब्लैकवेल् उत्पादपङ्क्तौ प्रक्षेपणस्य विषये अधिकविवरणं इच्छन्ति स्म, परन्तु एनवीडिया इत्यनेन तत् न प्रदत्तं, येन एनविडिया इत्यस्य स्टॉकमूल्यं अर्जनसम्मेलनस्य समये त्वरितम् अभवत् विपण्यां मुख्यतया द्वौ चिन्ता स्तः : कदा ब्लैकवेल् एनवीडिया इत्यस्य कार्यक्षमतायाः विकासाय नूतनं इञ्जिनं भवितुम् अर्हति, तथा च एआइ चिप्स् इत्यस्य मागः उच्चवृद्धिं निर्वाहयितुं शक्नोति वा इति।

बुधवासरे गोल्डमैन् सैच्स् सम्मेलनस्य समये जेन्-ह्सुन् हुआङ्ग इत्यस्य भाषणस्य विषये टिप्पणीकाराः मन्यन्ते यत् ब्लैकवेल् चिप्स् इत्यनेन सह सम्बद्धाः विषयाः एव केन्द्रबिन्दुः भविष्यन्ति। निवेशकाः चिपस्य विकासे नवीनतमप्रगतेः कृते उत्सुकाः सन्ति, तेषां आशा अस्ति यत् स्टॉकमूल्यानां न्यूनतां विपर्ययितुं उत्प्रेरकं भविष्यति।

zacks investment management inc. इत्यस्य ग्राहकविभागप्रबन्धकः brian mulberry टिप्पणीं कृतवान् यत्, "विलम्बः कस्मै अपि न रोचते। एतत् तासु हिचकीषु अन्यतमम् अस्ति यस्य विषये निवेशकाः चिन्तिताः सन्ति, यद्यपि nvidia इत्यनेन अपेक्षाणां प्रबन्धनस्य उत्तमं कार्यं कृतम्, "ते अद्यापि could do" इति संचारविषये विशेषतः ब्लैकवेल्-विषये श्रेष्ठम्” इति ।

बैंक् आफ् अमेरिका इत्यस्य विश्लेषकाणां अपि एतादृशी एव मतं वर्तते यत् ते गतसप्ताहे एकस्मिन् शोधप्रतिवेदने लिखितवन्तः यत् ब्लैकवेल् चिप् शिपमेण्ट् इत्यस्य सज्जतायाः विषये विवरणं एनवीडिया इत्यस्य स्टॉक् मूल्ये पुनरुत्थानस्य प्रमुखः मौलिकः उत्प्रेरकः अस्ति।