समाचारं

११ विरुद्धं १०, राष्ट्रियपदकक्रीडादलम् अद्यापि पराजितम्! पुरुषाणां फुटबॉलस्य मुख्यप्रशिक्षकः प्रतिवदति यत् वर्गात् बहिः गच्छतु इति निष्कासनं कर्तव्यम् इति→

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमस्य वर्षस्य विश्वकपस्य एशिया-प्रदेशस्य शीर्ष-१८ मध्ये बीजिंग-समये १० सितम्बर्-दिनाङ्के सायंकालेचीनदेशस्य पुरुषपदकक्रीडादलः दालियान्-नगरे गृहे ११ विरुद्धं १० रनस्य विरुद्धं दीर्घकालं यावत् क्रीडति स्म, अन्ततः सऊदीदलेन सह १-२ इति स्कोरेन पराजितः अभवत्, क्रमशः द्वौ पराजयौ अपि अभवत् ।

राष्ट्रियपदकक्रीडादलस्य कोणपदकप्रहारस्य प्रथमार्धेजियाङ्ग शेङ्गलोङ्गः प्रतिद्वन्द्वी स्वगोलं कृत्वा एकदा अग्रतां प्राप्तवान् ।. परन्तु तदनन्तरं सऊदी-दलस्य कादीश-दलेन कोर्नर-किक्-प्रयोगेन हेडर्-इत्यनेन द्विवारं गोलं कृतम्, येन स्कोरः विपर्यस्तः अभवत् ।

अस्मिन् क्रीडने चीनीयदलेन स्वप्नप्रारम्भः प्राप्तः, एकं गोलं कृत्वा एकं गोलम् अपि कृतवान् । परन्तु उत्तमस्थितौ अन्ततः राष्ट्रियपदकक्रीडादलस्य विपर्ययः अभवत्, प्रशिक्षकस्य इवान् इत्यस्य प्रशिक्षणक्षमतायाः पुनः आलोचना अभवत्, विशेषतः द्वितीयपर्यन्तं विलम्बेन प्रतिस्थापनस्य कारणात् क्रीडायाः अनन्तरं इवान्कोविच् शिरः नत्वा शिरः नत्वा प्रेक्षकाणां मध्ये प्रशंसकाः सामूहिकरूपेण उद्घोषयन्ति स्म यत् इवान् निष्कासितः अस्ति!

इवान्कोविच् इत्यस्य राष्ट्रियपदकक्रीडादलस्य प्रशिक्षणं दत्तस्य षष्ठः क्रीडा अस्ति, यत्र कुलम् १ विजयः, २ सममूल्यता, ३ हानिः च अभवत् । अस्य क्रीडायाः अनन्तरं राष्ट्रियपदकक्रीडादलस्य सऊदी अरबविरुद्धं कुलम् ७ विजयाः, ५ सममूल्याः, ९ हानिः च इति अभिलेखः आसीत्, २५ गोलानि कृत्वा २८ गोलानि अपि त्यक्तवन्तः अन्तिमवारं २०१५ तमे वर्षे एशिया-कप-क्रीडायां प्रतिद्वन्द्विनं पराजितवान्, विश्वकप-प्रारम्भिक-क्रीडायां च अन्तिमवारं १९९७ तमे वर्षे प्रतिद्वन्द्विनं पराजितवान् ।

जियांग् शेङ्गलोङ्गः मेलनोत्तरसाक्षात्कारे अवदत् यत् - "अस्माकं समर्थनं कुर्वतां प्रशंसकानां कृते क्षमाप्रार्थना, एकेन अधिकेन खिलाडिना सह अन्त्यपर्यन्तं न स्थापितः, अन्तिमानि ३ अंकाः अपि न आनयत् । अहं मन्ये अस्माकं प्रतिद्वन्द्वीनां स्थितिः अस्माकं समाना अस्ति यदि वयं हारिष्यामः तर्हि वयं पर्याप्तं समर्थाः न भवेम ये अस्मान् समर्थयन्ति ते अग्रिमे क्रीडायां उत्तमप्रदर्शनेन प्रतिदातुं शक्नुमः। " " .

मैचोत्तरं पत्रकारसम्मेलने,मुख्यप्रशिक्षकः इवान्कोविच् अवदत्: "प्रथमं अहं सऊदी-दलस्य विजयाय अभिनन्दनं कर्तुम् इच्छामि, अपि च भवन्तं धन्यवादं दातुम् इच्छामि यत् अस्माकं समर्थनार्थं दृश्ये एतावन्तः प्रशंसकाः सन्ति। वयं क्रीडायां २ सेट् किक्स् हारितवन्तः अन्ते च हारितवन्तः, यत् अस्ति अतीव खेदजनकम्।क्रीडकाः अतीव परिश्रमं कृतवन्तः,।गतक्रीडायां महतीं हानिः अभवत्, अस्मिन् क्रीडने परिश्रमपूर्णं प्रदर्शनं यावत् गन्तुं न सुकरम्।。”

एकः संवाददाता पृष्टवान् यत् इवान् क्रीडायाः अनन्तरं वर्गात् बहिः गन्तुं गन्तुं चयनं करिष्यति वा इति।, अन्ये च संवाददातारः तालीवादनेन प्रतिक्रियाम् अददुः । इवान् अटपटे अवदत् - "एषः प्रश्नः मम कृते न भवितुम् अर्हति। सर्वथा अन्तिमः क्रीडा खलु महती पराजयः आसीत्। अस्माकं समूहे त्रयः लोकप्रियाः दलाः जापान, आस्ट्रेलिया, सऊदी अरब च स्वस्वरूपेण अतीव बलिष्ठाः दलाः सन्ति। अस्माकं कृते कथ्यते यत् समूहस्य लक्ष्यं शीर्षस्थाने भवितुं प्ले-अफ्-क्रीडायाः अग्रिम-चरणं प्रति वयम् अस्य लक्ष्यस्य दिशि कार्यं कुर्मः अस्मिन् क्रीडने अस्माकं प्रदर्शनं पूर्वस्मात् अपेक्षया उत्तमम् अस्ति, अद्यापि अस्माकं महती आशा अस्ति ” इति ।

अन्तिमे क्षणे प्रतिस्थापनं कर्तुं विलम्बस्य कारणं मीडिया पृष्टवती यत् मन्सिनी इत्यनेन अग्रेसरस्य स्थाने रक्षकं स्थापितं यतः मैदानस्य उपरि कृतं कार्यं युक्तियुक्तम् आसीत् रोगस्य कारणं, उभयपक्षेषु सक्रियधावनम् अपि भूमिकां कर्तुं शक्नोति । फुटबॉलक्षेत्रे स्थितिः अतीव जटिला अस्ति, यत्र झू चेन्जी इत्यस्य सम्भाव्यः चोटः अपि अस्ति, अतः अस्माभिः प्रतिस्थापनं सम्भाव्यपरिवर्तनेभ्यः त्यक्तव्यम्।

बहरीन्-इण्डोनेशिया-देशयोः अंकं प्राप्त्वा अग्रिमे एतेषां प्रतिद्वन्द्वीनां सामना कथं भविष्यति इति पृष्टः इवान् अवदत् यत् - वयं अस्माकं प्रतिद्वन्द्वीनां विश्लेषणं कृतवन्तः।प्रथमत्रिषु क्रीडासु अंकं प्राप्तुं अस्माकं कृते अतीव कठिनम् आसीत्, परन्तु प्रत्येकस्मिन् क्रीडने अस्माभिः सर्वोत्तमं कर्तव्यम् ।

प्रथमयोः दौरयोः अनन्तरं राष्ट्रियपदकक्रीडादलः सर्वेषु २ क्रीडासु पराजितः अभवत्, ० अंकैः च क्रमाङ्के ६ स्थानं प्राप्तवान् ।अक्टोबर्-मासस्य १० दिनाङ्के राष्ट्रिय-फुटबॉल-दलः तृतीय-परिक्रमे दूरतः आस्ट्रेलिया-दलस्य आव्हानं करिष्यति ।

स्रोतः - व्यापकः बीजिंगयुवादैनिकः, जिउपाई न्यूजः, जनदैनिकः

प्रतिवेदन/प्रतिक्रिया