समाचारं

6 परियोजनाः 22 वर्षस्य औसतवयसा सह पदार्पणं कृतवन्तः अस्मिन् विश्वकौशलप्रतियोगितायां बहवः मुख्यविषयाणि सन्ति →

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांस्देशे १० तमे स्थानीयसमये सायं ७ वादने ११ तमे बीजिंगसमये प्रातःकाले च ४७ तमे विश्वकौशलप्रतियोगिता फ्रान्सदेशस्य लायन्नगरे भविष्यति, यत्र १४०० तः अधिकाः प्रतियोगिनः भागं गृह्णन्ति। चीनदेशस्य प्रतिनिधिमण्डलेन सर्वेषु ५९ स्पर्धासु भागं ग्रहीतुं ६८ क्रीडकाः प्रेषिताः ।

चीनदेशस्य प्रतिनिधिमण्डलेन ६८ प्रतियोगिनः प्रेषिताः, येषां औसतवयः २२ वर्षाणि आसीत् । न्यूनतमं आयुः १८ वर्षाणि, अधिकतमं वयः २५ वर्षाणि च भवति । अत्र ५८ पुरुषक्रीडकाः १० महिलाक्रीडकाः च सन्ति । प्रतियोगिनः १२ प्रान्तेभ्यः, नगरेभ्यः, यत्र बीजिंग, शङ्घाई, गुआङ्गडोङ्ग-प्रान्तः च सन्ति, तथैव उद्योगविभागद्वयं, आवास-नगर-ग्रामीण-विकास-मन्त्रालयः, चीन-यन्त्र-उद्योग-सङ्घः च सन्ति

चीनी प्रतिनिधिमण्डलं परिवहनं तथा रसदं, संरचना, निर्माणप्रौद्योगिकी च सहितं ६ वर्गेषु सर्वेषु ५९ परियोजनाप्रतियोगितासु भागं गृह्णीयात्। तेषु प्रथमवारं विश्वचैम्पियनशिपमञ्चे डिजिटलनिर्माणं, नवीकरणीय ऊर्जा, रोबोट् प्रणाली एकीकरणं च समाविष्टानि षट् परियोजनानि अनावरणं भविष्यन्ति।

ज्ञातव्यं यत् "रचनात्मककला तथा फैशन" तथा "सामाजिक तथा व्यक्तिगत सेवा" इत्येतयोः क्षेत्रयोः भागग्रहणस्य अतिरिक्तं यत्र पारम्परिकाः महिलापरियोजनाः बहुमताः सन्ति, तत्र १० महिलाप्रतियोगिनः "परिवहनं रसदं च" "निर्माणं च" इत्यत्र अपि दृश्यन्ते तथा अभियांत्रिकी" प्रौद्योगिकी" इत्यादिक्षेत्राणि।

कौशलस्पर्धा "विश्वकौशल-ओलम्पिक" इति अपि ज्ञायते, प्रत्येकं वर्षद्वयेन भवति । २०१० तमे वर्षे विश्वकौशलसङ्गठने सम्मिलितस्य अनन्तरं मम देशः क्रमशः षट् विश्वकौशलप्रतियोगितासु भागं गृहीतवान्, स्वर्णपदकसूचौ प्रथमस्थानं प्राप्तवान्, गतत्रयेषु क्रमिकसत्रेषु समग्रदलस्य स्कोरं च प्राप्तवान्

(चीन केन्द्रीयरेडियो दूरदर्शनस्थानकस्य सीसीटीवी न्यूज ग्राहकः)

प्रतिवेदन/प्रतिक्रिया