समाचारं

कथानकं सर्वथा अप्रत्याशितम् आसीत्! सऊदी-दलेन द्वयोः शिरः-प्रहारयोः कृते राष्ट्रिय-फुटबॉल-दलस्य विपर्ययः कृतः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ २०२६ विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-समूहस्य द्वितीय-परिक्रमः डालियान्-बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणे आयोजितः, उत्तम-स्थितौ राष्ट्रिय-फुटबॉल-दलः १ गोलेन अग्रे गतः, तत्र १ अधिकः पुरुषः आसीत्, परन्तु अन्ततः सऊदीदलेन १:२ पराजितः, सर्वाणि २ क्रीडाः हारयित्वा तलस्थाने एव अभवत्, प्ले-अफ्-स्थानस्य स्पर्धायाः सम्भावना च सहसा बहु मन्दतां प्राप्तवती
क्रीडा समाप्ता, राष्ट्रियपदकक्रीडादलं क्षेत्रात् निर्गच्छति । हेबेई दैनिकस्य संवाददाता गेङ्ग हुई इत्यस्य चित्रम्
व्यजनम्‌
कालः ४८,६०० तः अधिकाः प्रशंसकाः डालियान् बैराकुडा बे फुटबॉल-क्रीडाङ्गणे आगताः परन्तु राष्ट्रिय-फुटबॉल-दलेन प्रतिज्ञानुसारं विजयेन सर्वेषां उत्साहस्य प्रतिदानं न कृतम् ।
तदानीन्तनस्य जिन्झौ-क्रीडाङ्गणात् २५ किलोमीटर्-दूरे स्थितं डालियान्-रेलस्थानकात् केवलं एकं मेट्रो-स्थानकं दूरं बैराकुडा-बे-फुटबॉल-क्रीडाङ्गणं दूरम् अस्ति । कालः १५:०० वादनस्य समीपे अत्र गच्छन्त्याः लाइन् ५ मेट्रोयानं रक्तजर्सीधारिभिः प्रशंसकैः सङ्कीर्णम् आसीत् यत् "अद्य मेट्रोयाने एतावन्तः जनाः किमर्थम् सन्ति?"
बैराकुडा बे दक्षिण एमआरटी स्टेशनस्य निर्गम c तः निर्गन्तुं मार्गस्य पारं च barracuda bay football stadium अस्ति । यतः अद्यापि प्रवेशस्य समयः नासीत्, तस्मात् बहिः चतुष्कोणे प्रशंसकाः समूहेषु समागत्य "आगच्छतु, राष्ट्रियपदकक्रीडादलम्" "चीनदेशः अवश्यमेव विजयी भवेत्" इति उद्घोषयन्ति स्म । एकः प्रशंसकः, शाण्डोङ्ग-नगरस्य दम्पती, वार्षिक-अवकाशं गृहीत्वा बोहाई-नौकायानं गृहीत्वा डालियान्-नगरं गतः "यद्यपि वयं गत-परिक्रमे एतावत् दुःखदं हारितवन्तः, तथापि ते अस्माकं बालकाः एव सर्वथा। वयं कियत् अपि कठिनाः भवेम, न शक्नुमः।" तान् परित्यज्य अद्य पुनः हारितः चेत् अहं तस्य सामना करिष्यामि” इति ।
१९:१० वादने राष्ट्रियपदकक्रीडादलः उष्णतां प्राप्तुं क्षेत्रं प्रविष्टवान्, प्रेक्षकाणां जयजयकारं कृत्वा पञ्चदिनानि पूर्वं ०:७ पराजयं अनुभवितस्य दलस्य एषः उपचारः इति कोऽपि संकेतः नासीत् उद्घाटनसीटीतः प्रशंसकाः जयजयकारं कर्तुं कोऽपि प्रयासं न त्यक्तवन्तः, परन्तु राष्ट्रियपदकक्रीडादलं अद्यापि सऊदीदलेन शिरःद्वयेन विपर्यस्तम् आसीत्, यत् कदाचित् राष्ट्रियपदकक्रीडादलस्य सर्वोत्तमा आक्रामकपद्धतिः आसीत्
क्रीडायाः अनन्तरं प्रशंसकानां मार्गान्तरणार्थं समीपस्थं बैराकुडा बे साउथ् मेट्रोस्थानकं अस्थायीरूपेण बन्दम् आसीत् । ६ वर्षीयः एकः लघुः प्रशंसकः रोदनं कृत्वा स्वमातापितरौ पृष्टवान् यत् "चीनीदलः कथं हारितुं शक्नोति स्म" तथा च "अस्माभिः कियत् दूरं मेट्रोस्थानकं प्रति गन्तुं भवति?" आशा।" "" तस्य मुखं जलबिन्दुभिः आच्छादितम् आसीत्, सः न ज्ञातुं शक्नोति स्म यत् स्वेदः, वर्षा, अश्रुपातः वा।
मोक्षबिन्दुः
यदि ३८ तमे मिनिट् मध्ये ली लेइ इत्यस्य विचित्रं निष्कासनं न स्यात् यत् सऊदी-दलस्य कोण-पदकं दत्तवान् तर्हि राष्ट्रिय-फुटबॉल-दलस्य अर्धं भवितुं शक्नोति स्म यत् न्यूनातिन्यूनं स्वस्य कृते "सिद्धम्" इति वक्तुं शक्यते स्म, न च स्यात् असफलतायां समाप्तम्।
राष्ट्रियपदकक्रीडादलस्य आरम्भः स्वप्नः एव । २० निमेषेभ्यः न्यूनेन समये सऊदी-दलेन स्वस्य लक्ष्यं, रक्तपत्रं च सहितं "विलासिता-उपहार-सङ्कुलं" प्रेषितम् तथापि राष्ट्रिय-फुटबॉल-क्रीडकाः स्वस्य लाभस्य विस्तारार्थं ईश्वर-प्रदत्तं अवसरं ग्रहीतुं असफलाः अभवन् team, with one less player, was more active, विशेषतः 10 दवासरी इत्यनेन राष्ट्रियपदकक्रीडादलस्य रक्षणं प्रभावितुं स्वस्य व्यक्तिगतसफलतायाः पुनः पुनः उपयोगः कृतः, येन अनन्तरं कथानकस्य आधारः अपि स्थापितः
उभयतः क्रीडकाः गोलस्य पुरतः शीर्षलक्ष्यार्थं स्पर्धां कुर्वन्ति स्म, दृश्यं च उग्रम् आसीत् । हेबेई दैनिकस्य संवाददाता गेङ्ग हुई इत्यस्य चित्रम्
३८ तमे मिनिट् मध्ये सऊदी-दलेन अ-धमकी-प्रदः पासः कृतः यदा परितः कोऽपि नासीत् तदा सः कन्दुकं आधाररेखातः बहिः कृतवान् सम्पूर्णस्य क्रीडायाः मोक्षबिन्दुः। द्वितीयपर्यन्तं यद्यपि राष्ट्रियपदकक्रीडादलेन कार्मिकसमायोजनं कृतम् तथापि समग्रस्थितौ महत्त्वपूर्णः परिवर्तनः न अभवत् तद्विपरीतम् अन्त्यात् पूर्वं पुनः प्रायः तथैव सऊदीदलेन पराजितः मुख्यप्रशिक्षकः इवान्कोविच् इत्यनेन उक्तं यत् क्रीडकाः पर्याप्तं परिश्रमं कृतवन्तः, किञ्चित् सामग्रीं च क्रीडितवन्तः, परन्तु हानिः दुःखदः आसीत्;
विश्वकप-क्वालिफायर-क्रीडायाः इतिहासे राष्ट्रिय-फुटबॉल-दलः पूर्वं चतुर्वारं सऊदी-दलेन सह मिलितवान् अस्ति । १९८१ तमे वर्षे विश्वकपस्य प्रारम्भिकक्रीडायाः कारणात् प्रशंसकाः सऊदी अरबस्य कृते द्विगुणपराजयस्य आख्यायिकां स्मर्यन्ते स्म तथा च १९८९ तमे वर्षे विश्वकपस्य प्रारम्भिकक्रीडायां माई चाओ इत्यस्य ब्रेसस्य, गोलकीपरस्य फू युबिन् इत्यस्य च वीरतायाः साक्षिणः अभवन्; प्रारम्भिकेषु, हिमे झाङ्ग एन्हुआ इत्यस्य शिरः एकः शाश्वतः क्लासिकः अभवत्, तथा च अवश्यमेव अश्रुपूर्णः "गारण्टीकृतः विजयः" अपि आसीत्, अन्तिमेषु विश्वकप-प्रारम्भिक-क्रीडासु ३०-मिनिट्-पर्यन्तं प्रति-आक्रमण-उन्मादः आसीत्, तथा च मध्ये the position grabbed 1 बिन्दु।
परन्तु अस्मिन् समये खेदस्य अतिरिक्तं निराशा अपि अभवत् । "इवान् निष्कासितः" इति जपं कुर्वतां प्रशंसकानां विषये इवान्कोविच् केवलं अवदत् यत्, "एषः प्रश्नः मम समीपं न आनेतव्यः तथापि, दलस्य अभिलेखः वा क्रीडायाः विषयवस्तु वा, वास्तवतः निरन्तरं स्थातुं कोऽपि कारणं नास्ति इवान्कोविच् इत्यस्य कृते "समयः समाप्तः भवति" इति उक्तवान् ।
भविष्य
इदानीं राष्ट्रियपदकक्रीडादलस्य असफलतायाः कारणानि सारांशतः वक्तुं बहु अर्थः नास्ति।
यदा स्वस्य बलं कौशलं च अन्येषां इव उत्तमं न भवति, यदा असफलता आदतिः अभवत् तदा अस्मिन् सूक्ष्मप्रभावेण आनिताः नकारात्मकाः प्रभावाः अन्तिमपरिक्रमे ०:७ इत्यस्मात् अपि किञ्चित्पर्यन्तं दुष्टाः भवन्ति अङ्कणे चिन्तितम् अस्ति यत् क्रीडकाः उत्तरदायित्वं ग्रहीतुं भीताः भवन्ति, ते कथं शान्ततया सम्भालितुं शक्नुवन्ति इति न चिन्तयन्ति, परन्तु ते त्वरया तत् बहिः पातयन्ति त्रुटिभिः सह बहुधा गच्छन्ति तथा च निरन्तरताभावः भवति केवलं विच्छिन्नं अराजकं च संगठनं लूपहोल्-पूर्णं दुर्बलं रक्षां जनयितुं शक्नोति।
एतादृशं परिणामाय बहुजनाः तदर्थं मानसिकतया सज्जाः इति वक्तव्यम् । यदा राष्ट्रियपदकक्रीडादलः शीर्ष १८ मध्ये प्राप्तवान् तदा एव बहवः प्रशंसकाः अवदन् यत् एतत् राष्ट्रियपदकक्रीडादलस्य स्वकीयः "विश्वकपः" अस्ति, तथा च एतत् स्वस्तरं यावत् प्रदर्शनं कर्तुं शक्नोति तथा च मुख्यजापानीदलेन सह स्पर्धां कर्तुं शक्नोति, सऊदी अरबदलेन सह, तथा ऑस्ट्रेलिया-दलम् कतिपयानि क्रीडाः क्रीडित्वा वास्तविकं अन्तरं दृष्ट्वा भवन्तः बहु लाभं प्राप्नुयुः यथा भवन्तः प्ले-अफ्-क्रीडायाः योग्यतां प्राप्तुं शक्नुवन्ति वा प्रत्यक्षतया योग्यतां प्राप्तुं अपि शक्नुवन्ति वा इति विषये सर्वथा दैवस्य कृते अवशिष्टम् अस्ति।
एतस्याः पराजयानन्तरं यद्यपि अद्यापि समयसूचनायाः ४/५ भागाः सन्ति, यद्यपि सिद्धान्ततः अद्यापि एषा उपक्रमः राष्ट्रियपदकक्रीडादलस्य हस्ते अस्ति तथापि प्रथमद्वयपरिक्रमे राष्ट्रियपदकक्रीडादलस्य प्रदर्शनं दृष्ट्वा कति जनाः असम्भवं चमत्कारं कर्तुं शक्नुवन्ति इति मन्यन्ते? अतः शेषेषु ८ क्रीडासु भवतः अपि "हारः सामान्यः, विजयः धनं प्राप्नोति" इति मानसिकता अपि भवितुम् अर्हति तथा च अन्तिमयात्रायाः माध्यमेन अस्य राष्ट्रिय-फुटबॉल-दलस्य सह गन्तुं शक्नोति यदा अपेक्षाः न भविष्यन्ति तदा निराशाः न भविष्यन्ति
ज्ञातव्यं यत् यस्मिन् दिने राष्ट्रियपदकक्रीडादलः हारितवान् तस्मिन् दिने एव क्रीडासामान्यप्रशासनेन जनसुरक्षामन्त्रालयेन च डालियान्नगरे व्यावसायिकपदकक्रीडालीगे नकलीद्यूतविषये विशेषसुधारसम्मेलनं कृतम् न्यायालयेन कानूनानुसारं, ३४ जनानां कृते नियमानुसारं दण्डः दत्तः । एतेन चीनीयपदकक्रीडा "समर्थनं कर्तुं असमर्थः" इति कारणं व्याख्यायते इव, चीनीयपदकक्रीडायाः चिन्तां कुर्वन्तः जनाः आशायाः किरणं अपि द्रष्टुं शक्नुवन्ति (zongjian news इति संवाददाता xuguang dalian इत्यनेन ज्ञापितम्)
प्रतिवेदन/प्रतिक्रिया