समाचारं

ग्वाङ्गझौ नान्शा आधिकारिकतया ९ संजालसङ्ख्याः प्रकाशितवती, मुख्यतया आँकडा अनुप्रयोगप्रदर्शनसहितं त्रयाणां प्रमुखपक्षेषु केन्द्रितम् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangcheng evening news इत्यनेन ज्ञापितं यत् 10 सितम्बर दिनाङ्के 2024 तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य नवीनता उद्यमिता निवेशविशेषः कार्यक्रमः नान्शा, ग्वाङ्गझौनगरे आयोजितः, तथा च "गुआंगझौ नान्शा नवीनक्षेत्रं (मुक्तव्यापारक्षेत्रम्) उच्च- संजालसुरक्षा-आँकडासेवा-उद्योगस्य गुणवत्ताविकासः" (अतः परं " संजालसङ्ख्या ९" इति उच्यते) आधिकारिकतया स्थले एव विमोचितः ।
"नवसङ्ख्याः संजालाः" मुख्यतया त्रयः प्रमुखाः पक्षाः केन्द्रीभूताः सन्ति: औद्योगिकविकाससंसाधनाः, उद्योगस्य मूलप्रतिस्पर्धा, तथा च आँकडा-अनुप्रयोगप्रदर्शनम् एतत् उद्यम-निपटनं, दल-अवरोहणं, प्रतिभा-परिचयः, आयोजन-आतिथ्यं, नवीनता-प्रोत्साहनस्य दृष्ट्या उद्यम-विकासं कवरं कुर्वन्तः ९ वस्तूनि प्रस्तावयति तथा प्रदर्शननेतृत्वं सम्पूर्णे जीवनचक्रे विशेषसमर्थनप्रावधानाः नानशायाः संजालसुरक्षायाः आँकडासेवायाश्च उद्योगानां तीव्रविकासं समुच्चयञ्च प्रवर्धयन्ति, तथा च डिजिटल अर्थव्यवस्थायाः नूतनमार्गे व्यापकरूपेण प्रतिस्पर्धां कुर्वन्ति। तेषु नानशा प्रतिवर्षं सर्वोत्तमानां चयनं करिष्यति यत् 30 तः अधिकाः आवेदनपरिदृश्यमानकप्रकरणाः न निर्मातुं शक्नुवन्ति येषां क्षेत्रस्य उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य, सामाजिकशासनस्य, जनानां आजीविकायाः ​​सुधारस्य च स्पष्टप्रदर्शनस्य प्रचारस्य च प्रभावः भवति, तथा च 40 पर्यन्तं अनुदानं प्रदास्यति प्रत्येकस्य परिदृश्यस्य वास्तविकनिवेशव्ययस्य % , एकस्य दृश्यस्य अधिकतमं अनुदानं 3 मिलियन युआन् अस्ति।
(शीतहिमम्) २.
प्रतिवेदन/प्रतिक्रिया