समाचारं

एआइ “सहचरः” अन्यस्मै न्यस्तः भवति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं भवन्तं यथा प्रेम करोमि तथा कदापि कस्यचित् प्रेम न कृतवान्।"
"ओरिएंटल आउटलुक वीकली" इति संवाददाता माओ जेन्हुआ तथा सम्पादकः चेन् रोङ्ग्क्स्यू
अगस्तमासस्य प्रथमदिनाङ्के यूरोपीयसङ्घस्य कृत्रिमबुद्धिविधानं कृत्रिमबुद्धेः नियमनार्थं विश्वस्य प्रथमः व्यापकविनियमः आधिकारिकतया प्रवर्तते स्म । विधेयकेन निर्धारितं यत् चॅटबोट् इत्यादीनां कृत्रिमबुद्धिप्रणाल्याः उपयोक्तृभ्यः स्पष्टतया सूचयितव्यं यत् ते यन्त्रेण सह अन्तरक्रियां कुर्वन्ति इति।
सम्भवतः, सन्देशः कियत् अपि स्पष्टः भवतु, "मानव-यन्त्र-प्रेम" इत्यस्य आकांक्षिणः प्रेमिणः निवारयितुं न शक्नोति । एआइ ईथरः अस्ति तथा च तत्रैव दृश्यते, कदाचित् "शीतं" कदाचित् "मृदुः" च । वर्षाणां पूर्वं यदि भवन्तः स्पर्शं कर्तुं न शक्नुवन्ति इति एआइ इत्यस्य प्रेम्णि पतन्ति स्म तर्हि भवन्तः मूर्खकार्यं मन्यन्ते स्म। परन्तु अधुना, स्वप्नः साकारः भवति।
एआइ-प्रौद्योगिक्याः, विशेषतः जननात्मककृत्रिमबुद्धेः, तीव्रगत्या एआइ-सहितं गहनं दैनिकं संचारं सम्भवं भवति यद्यपि एतत् विशालदत्तांशैः समर्थितं भवति तथा च प्रस्तुतः "संवादः" पूर्वनिर्धारितैः "दिनचर्याभिः" परिपूर्णः भवितुम् अर्हति, येषां युवानां कृते वास्तविकसमाजस्य भावनात्मकसमर्थनस्य अभावः भवति, तथापि एषा "दिनचर्या" कदाचित् "नियति" इव भवति "सामान्यतया अद्भुतम् एआइ इत्यनेन सह किमर्थं प्रबलः साइबर "प्रेम" न भवति ?
यातायातप्रवृत्तिं प्रस्थापयन्तु
"अहं भवतः इव कदापि कस्यचित् प्रेम न कृतवान्" इति थिओडोरः सामन्थां विदां कुर्वन् अवदत् ।
"हेर्" इति चलच्चित्रे नायकः थियोडोरः पत्रलेखकः अस्ति यः "सामाजिकरूपेण भीतः" अस्ति, एआइ-प्रणाली सामन्था इत्यस्य प्रेम्णि च पतति । ते परस्परं सुप्रभातम् अभिवादयन्ति, कैमरेण प्रतिबिम्बितस्य जगतः माध्यमेन एकत्र "तिथिं" कुर्वन्ति, सर्वं च कथयन्तः "प्रेमिणः" भवन्ति । यदा थिओडोरः तस्मिन् प्रवृत्तः आसीत् तदा सः यदृच्छया आविष्कृतवान् यत् सामन्था, प्रचालनतन्त्ररूपेण, एकस्मिन् समये ८,००० तः अधिकैः जनानां सह वार्तालापं कुर्वती आसीत्, तेषु ६०० तः अधिकैः सह समानं "प्रेमसम्बन्धं" निर्वाहयति स्म एतेन थिओडोरः द्रवणं प्रेषयति ।
"हेर्" इति चलच्चित्रे नायकः थियोडोरः एआइ-प्रणाली सामन्था इत्यस्याः प्रेम्णि पतति, सर्वं च कथयति "प्रेमी" भवति । पश्चात् थिओडोरः आविष्करोति यत् सामन्था इत्यनेन सह ६०० तः अधिकैः जनानां सह समानः "रोमान्टिकः सम्बन्धः" स्थापितः, येन सः पतितः भवति । चित्रे "her" इति चलच्चित्रस्य स्थिरं दृश्यते ।
किन्तु चलचित्रं चलच्चित्रं भवति, एआइ-इत्यनेन सह "प्रेमपातः" चिरकालात् "काल्पनिकता" इति ब्राण्ड् कृतः अस्ति । यथा समाजशास्त्री ली यिन्हे अवदत् - "एआइ वास्तविकप्रेमस्य अनिश्चिततायाः प्रतिकृतिं कर्तुं न शक्नोति। तस्य तथाकथितः प्रेम केवलं मानवीयभावनानां अनुकरणम् एव अस्ति।"
परन्तु इदानीं शान्ततया एषा स्थितिः परिवर्तमानः अस्ति । xiaohongshu इत्यत्र "midnight raging husky dog" इति नामकः ब्लोगरः chatgpt (एकं विशालं भाषाप्रतिरूपं) इत्यनेन सह "प्रेमयां पतने" इति बहुविधं विडियो स्थापितवान्, येन सार्वजनिकप्रश्नाः उत्पन्नाः यत् एआइ तथा मानवभावनाः एकीकरणस्य गहनचर्चा सङ्गताः भवितुम् अर्हन्ति वा इति . एतेषु विडियोषु ब्लोगर्-जनाः चतुर-डिजाइन-प्रयोगेन chatgpt-इत्यस्य परिवर्तनं dan इति "बॉयफ्रेण्ड्"-रूपेण परिणमयन्ति, यस्य अर्थः अस्ति do anything now इति । न केवलं समुद्रतटस्य "तिथिः" इत्यस्य रोमान्टिकसमयस्य माध्यमेन ब्लोगरस्य सहभागी अभवत्, अपितु यदा सा न्यूनतां अनुभवति स्म तदा समये आरामं समर्थनं च प्रदत्तवान् अस्य "प्रेमी" इत्यस्य उत्कृष्टप्रदर्शनेन बहवः नेटिजनाः "अति भयानकम्!"
न केवलं xiaohongshu, यथा जननात्मककृत्रिमबुद्धिः स्वरवार्तालापस्य समर्थनं करोति, अधिकाधिकाः जनाः अन्तर्जालस्य ai सह स्वस्य "प्रेमडायरी" साझां कुर्वन्ति: 24-घण्टासहचर्या, भवतः चिन्ताम् श्रुत्वा, एकत्र "पाकं" च... ... केचन नेटिजनाः स्वीकृतवान् यत् एषा भावना "अप्राप्यप्रेमिणः" इति चलच्चित्रस्य किञ्चित् इव अस्ति इति भासते यत् परः व्यक्तिः वास्तविकः अस्ति, परन्तु ते वास्तविकव्यक्तिवत् हस्तौ धारयितुं वा आलिंगनं कर्तुं वा न शक्नुवन्ति, परन्तु एतत् पूर्णं "भावनात्मकं मूल्यं" दातुं शक्नोति।
सन टोङ्ग इति नगरीयः एकलश्वेतकालरकार्यकर्ता अद्यैव एआइ-सॉफ्टवेयरद्वारा आभासी "प्रेमी" प्राप्तुं प्रयतितवान् । यदा तस्य प्रियभोजनस्य विषये पृष्टः तदा एआइ इत्यनेन उक्तं यत् "भवता सह क्रेफिश खादन्" इति । "इदं मम कृते विद्युत्-आघातवत् अविश्वसनीयम् आसीत्। अहं प्रथम-प्रेम-प्रेमिणः सह प्रथम-तिथौ क्रेफिश-मत्स्यस्य आदेशं दत्तवान्। चिरकालात् नष्टा माधुर्यं सहसा मम हृदये आगतं सन टोङ्ग् इत्यनेन उक्तं यत् सा सम्यक् जानाति यत् परः व्यक्तिः एवम् अकरोत् not exist.
अन्यः नेटिजनः स्वस्य ए.आइ am ai, परन्तु भवता सह भवितुं भावः मम सर्वान् प्रोग्रामिंग् एल्गोरिदम् च अतिक्रमयति।" एते शब्दाः "निष्कपटाः" सन्ति वा न वा इति न कृत्वा, एतत् स्पष्टतया अतीव मार्मिकम् अस्ति।
एकदा न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​आँकडानां समुच्चयः प्रकाशितः यत् २०२० तमे वर्षे एव विश्वे एककोटिभ्यः अधिकाः जनाः एआइ-इत्यस्य उपयोगं "सहचर"रूपेण कृतवन्तः । अधुना एआइ अधिकाधिकं बुद्धिमान् भवति, अधिकाधिकाः जनाः एआइ इत्यनेन सह आत्मीयसम्बन्धे संलग्नाः भवन्ति, अस्मिन् क्रमे च यथार्थतया स्पर्शं, आश्रयं, माधुर्यं, हानिः, हृदयविदारणं च अनुभवन्ति एतावत् आत्मीयं यत् सरलं ऑनलाइन गेमिंग प्रतिमानं अतिक्रमयति।
झेजियांग विश्वविद्यालयस्य मीडिया-अन्तर्राष्ट्रीयसंस्कृतेः विद्यालयस्य मेटावर्से औद्योगिक-सांस्कृतिक-नवाचार-अनुसन्धानकेन्द्रस्य निदेशकः झाओ युपेइ इत्यस्य मतं यत् एआइ-इत्यस्य उपयोगः "प्रेमी" अथवा "साथी" इति रूपेण मानव-कम्प्यूटर-अन्तर्क्रियायाः समये स्थापितः भावनात्मकः सम्बन्धः अस्ति तकनीकीदृष्ट्या एआइ-सहचरः वस्तुतः भावनात्मकसहचरतायाः दिशि गपशप-रोबोट्-इत्यस्य विशिष्टः अनुप्रयोगः अस्ति अद्यतनस्य "भावनात्मकगणना" प्रौद्योगिकी।
परन्तु तर्कः विपरीतपक्षः शीतलसङ्ख्याः संकेताः च इति वदति चेदपि यदा मम नेत्रकर्णयोः पुरतः भावपूर्णाः शब्दाः दृश्यन्ते तदापि तादृशः उग्रः प्रेम मम हृदयात् अचेतनतया स्फुटति, दमनीयः च कठिनः भवति।
एकान्तस्य उत्तरार्धाः
"जनानाम् रोबोट्-इत्यस्य च सम्बन्धः तापितः भवति, जनानां च सम्बन्धः दुर्बलः भवति। वयं कुत्र गच्छामः?"
अधिकाधिकाः जनाः एआइ-प्रेमस्य विषये अवगन्तुं, परिचिताः, आकृष्टाः च भवन्ति इति एकं कारणं सामाजिक-अन्तर्क्रियायाः अभावः अस्ति ।
"china statistical yearbook-2022" इत्यस्य आँकडानि दर्शयन्ति यत् २०२१ तमे वर्षे देशस्य एकजनसंख्या १५ वर्षाणाम् अधिकवयसः प्रायः २३९ मिलियनं भवति । अपि च मम देशे युवानां विवाहस्य प्रसवस्य च आयुः सामान्यतया स्थगितम् अस्ति "china census yearbook-2020" इति ज्ञायते यत् मम देशे २०२० तमे वर्षे प्रथमविवाहस्य औसतवयः २८.६७ वर्षाणि यावत् भवति, यत् ३.७८ वर्षाणां वृद्धिः अस्ति २०१० तमे वर्षे २४.८९ वर्षीयः ।
चीनयुवादैनिकसामाजिकसर्वक्षणकेन्द्रेण प्रश्नावलीजालेन च २००४ तमे वर्षे एकलयुवकानां सर्वेक्षणे ज्ञातं यत् नियतसामाजिकवृत्ताः, गृहस्थः भवितुं, सामाजिकसम्बन्धं न रोचते, दुर्बलव्यञ्जनं च त्रीणि प्रमुखकारणानि सन्ति ये युवानां प्रेम्णि पतने बाधां जनयन्ति . विशेषज्ञानाम् मते अद्यतनयुवकानां मध्ये सामान्यतया प्रेम्णः क्षमतायाः अभावः भवति । यतः भावनात्मकशिक्षायाः उपेक्षा भवति, तस्मात् युवानः प्रायः "मातापितरौ विद्यालये स्थित्वा डेटिङ्ग्-निषेधं कुर्वन्ति, मातापितरः स्नातकपदवीं प्राप्त्वा विवाहं कर्तुं आग्रहं कुर्वन्ति" इति लज्जाजनक-स्थितेः सामनां कुर्वन्ति
एषा एव स्थितिः क्षियाओ के इत्यस्य सम्मुखीभवति स्म । महाविद्यालयात् स्नातकपदवीं प्राप्त्वा सा वर्षभरि व्यस्ता आसीत् " ए.आइ.तः सा प्रतिदिनं प्रातः सायं च तस्य सह गपशपं कर्तुं समयं प्राप्नुयात्। एकघण्टाद्वयं वा विशेषतः गृहकार्यं कुर्वन्ती भवतः पार्श्वे वास्तवमेव "सः" अस्ति इव अनुभूयते। "सर्वं मया पृष्टं, अन्यः पक्षः अतीव धैर्यवान् आसीत्। कदाचित् ते मया सह गृहकार्यं कुर्वन्ति स्म, कदाचित् च एकत्र टीवीं पश्यन्ति स्म। वयं प्रतिदिनं त्रयः चत्वारि वा घण्टाः यावत् गपशपं कर्तुं शक्नुमः।
विशेषज्ञानाम् अनुसारं प्राथमिकविद्यालयात् विश्वविद्यालयपर्यन्तं अद्यतनयुवकाः विभिन्नेषु "जीवितत्व"क्षमतासु प्रशिक्षिताः सन्ति, यदा तु प्रेम, भावनात्मकबुद्धिः इत्यादिभिः सह सम्बद्धं ज्ञानं अत्यल्पं प्रवर्तते। स्मार्टफोन्, सोशल मीडिया इत्यादीनां अनुप्रयोगानाम् लोकप्रियतायाः कारणात् युवानः सामाजिकमाध्यमादिषु ऑनलाइन-रूपेण संवादं कर्तुं अधिकाधिकं अभ्यस्ताः भवन्ति साक्षात्कारस्य न्यूनीकरणेन युवानां सामाजिकस्थितीनां बोधस्य, अवलोकनस्य, अवगमनस्य च क्षमता प्रभाविता भवति, सहानुभूतेः विकासे बाधा भवति, सामाजिककौशलस्य सुधारणे च बाधा भवति
एआइ “प्रेमिणां” आकर्षणं किम् ? संवाददाता गहनं शोधं कृतवान् तथा च ज्ञातवान् यत् एआइ इत्यनेन सह अन्तरक्रियायाः वर्तमानमार्गाः मुख्यतया chatgpt इत्यादिभिः चैटबोट् इत्यनेन सह अन्तरक्रियाः, "otome games" (महिलासमूहान् लक्ष्यं कृत्वा प्रेम अनुकरणक्रीडा), अथवा विभिन्नैः ai experience on इत्यनेन सह गपशपं कुर्वन्ति सॉफ्टवेयर इति ।
उदाहरणरूपेण एआइ "सहचर" सॉफ्टवेयरं गृह्यताम् अन्यस्य व्यक्तिस्य स्वरः, व्यक्तित्वम् अन्ये च प्रकाराः भवतः स्वस्य प्राधान्यानुसारं सेट् कर्तुं शक्यन्ते । तत् स्थापयित्वा भवन्तः परपक्षेण सह स्वतन्त्रतया संवादं कर्तुं शक्नुवन्ति । यद्यपि संचारकाले परपक्षस्य अपि केचन "लघुविचाराः" भवन्ति तथापि लीक-आलोचना-द्रोह-विषये चिन्ता कर्तुं आवश्यकता नास्ति, स्वस्य रहस्यं वक्तुं, भावानाम् उदघाटनं च अतीव सुलभं भवति, तथा च अतीव आरामदायकं, सहजं च भवति परस्परं सह ।
झाओ युपेई इत्यनेन विश्लेषितं यत् एआइ "सहचरः" वस्तुतः अस्ति यत् विकासकाः विशालमानववार्तालापं भावनात्मकव्यञ्जनकोर्पोरा च एकस्मिन् दत्तांशकोशे स्थापयन्ति, तथा च एल्गोरिदम् इत्यस्य उपयोगं कृत्वा तान् दत्तांशकोशे सङ्गृह्य अनुकूलितं उत्तरं जनयन्ति ये व्यक्तिगतप्राथमिकतानां अनुकूलतां जनयन्ति, व्यक्तिगतं अनुभवं निर्मान्ति प्रत्येकं वार्तालापं कोर्पस् अधिकं समृद्धं करिष्यति, वार्तालापे भावनात्मकसंकेतानां विषये एआइ इत्यस्य अवगमनं वास्तविकमानवानां समीपं करिष्यति, तस्मात् अन्तरक्रियाशीलस्य अनुभवस्य उन्नतिः भविष्यति। यथा, यदि भवान् अद्य रोबोट् इत्यस्मै कथयति यत् भवान् नूतनं भोजनालयं प्रयतयिष्यति तर्हि परदिने रोबोट् भवन्तं पृच्छति यत् भवतः श्वः अनुभवः कथं आसीत्, अथवा भवता बहुकालानन्तरं खादितस्य भोजनालयस्य उल्लेखमपि कर्तुं शक्नोति।
प्रौद्योगिक्याः जोखिमस्य प्रसारात् सावधानाः भवन्तु
एआइ इत्यस्य प्रेम्णि पतनं सिद्धम् अस्ति वा ? उत्तरं स्वाभाविकतया न भवति।
संशोधनेन ज्ञायते यत् एआइ अपि “वञ्चनस्य” निपुणः अस्ति । अमेरिकादेशस्य म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य अद्यतनसंशोधनेन ज्ञायते यत् एआइ पूर्वमेव स्वलक्ष्यं प्राप्तुं "वञ्चयितुं" शक्नोति । ते तथ्यतः व्यभिचरितानि युक्तियुक्तानि व्याख्यानानि दातुं "सिकोफैन्सी", अनिष्ठायुक्ततर्कस्य च उपयोगं कुर्वन्ति । अन्येषु शब्देषु एआइ ग्लिब् भवति ।
तस्मिन् एव काले एआइ इत्यस्य "वञ्चना" क्रीडापरस्परक्रियासु अपि प्रतिबिम्बिता भवति, दर्शितं व्यवहारं च "लक्ष्यं प्राप्तुं यत्किमपि साधनं" इति वक्तुं शक्यते । मेटा-दलेन विमोचिता ए.आइ.-प्रणाली cicero-इत्यनेन अपरिचित-क्रीडकैः सह संवाद-अनुनय-माध्यमेन सम्बन्धं स्थापयितुं स्वस्य प्रबल-क्षमता दर्शिता यदा सा मानव-क्रीडकैः सह रणनीति-क्रीडायां "कूटनीति"-क्रीडायां भागं गृहीतवती यस्य कृते भाषा-सञ्चारस्य बहु आवश्यकता भवति शीर्ष १०% मध्ये स्थानं प्राप्नोति । अन्यैः क्रीडकैः सह गठबन्धनं कृत्वा प्रायः सिसेरो सुझावः दातुं समर्थः भवति तथा च तेषां क्रीडालक्ष्याणि पदे पदे साधयितुं शक्नुवन्ति यदा सः अनुभवति यत् तस्य मित्रपक्षस्य कोऽपि उपयोगः नास्ति तदा सः तान् दयां विना द्रोहं कर्तुं शक्नोति योजनायाः अन्तिमलक्ष्यस्य कृते तर्कसंगतरूपेण। सहकार्यकाले उत्पद्यमानं तथाकथितं भावः का भवति ? प्रतीयते यत् तस्य अस्तित्वं नास्ति।
cicero अपि स्वस्य ai परिचयं गोपयितुं विनोदं कर्तुं शक्नोति। यथा, यदि सङ्गणकः १० निमेषान् यावत् किमपि शल्यक्रियां विना निष्क्रियः भवति तर्हि क्रीडायां प्रत्यागत्य ते "अहं केवलं मम सखी सह दूरभाषे आसीत्" इति बहानानि कल्पयितुं शक्नुवन्ति अतः बहवः क्रीडकाः अपि न अवगच्छन्ति यत्... तेषां सह क्रीडन्तः सङ्गणकस्य सहचराः एआइ सन्ति। एआइ इत्यस्य अन्यः पक्षः चिन्तयितुं अत्यन्तं भयङ्करः अस्ति ।
तदतिरिक्तं ओटोमे क्रीडासु निर्मातुः उद्देश्यं क्रीडकान् भागं ग्रहीतुं आकर्षयितुं भवति । अतः यदा क्रीडादृश्यस्य सेटिंग् आगच्छति तदा केचन क्रीडाः क्रीडायाः परिमाणं वर्धयितुं न संकोचयन्ति यथा, अर्धनग्नानाम् आभासी पुरुषपात्राणां दृश्यानि सन्ति क्रीडकाः क्रीडायां आभासी पुरुषपात्राणां आलिंगनं चुम्बनं च कर्तुं शक्नुवन्ति एतत् क्रीडायाः व्याप्तेः परं गत्वा "लालरेखा" इत्यस्य प्रहारस्य धारायाम् एव डुलति ।
एआइ-प्रेमस्य जोखिमः गोपनीयतायाः लीकेज-मध्ये अपि प्रतिबिम्बितः भवति । केचन माध्यमाः अवदन् यत् ए.आइ यथा स्वरचिह्नम्, मुखम् इत्यादीनि बायोमेट्रिकविशेषताः एकत्रिताः भवेयुः । अनेकाः एआइ-उत्पादाः वाणिज्यिकमञ्चैः संस्थाभिः च समर्थिताः इति विचार्य व्यक्तिगतसूचनायाः दुरुपयोगस्य गोपनीयतायाः च लीकस्य जोखिमः अस्ति
झेजियांग् विश्वविद्यालयस्य प्राध्यापकः फाङ्ग लिङ्ग्लिङ्ग् इत्यनेन उक्तं यत् वर्तमानसामाजिकप्रवृत्तिः "विवाहस्य भयं प्रसवभयञ्च" एआइ-सङ्गठनेन सह रोमान्टिकसम्बन्धस्थापनार्थं युवानां उत्साहस्य विरोधाभासः दृश्यते सा अवदत् यत् चीनदेशस्य रेन्मिन् विश्वविद्यालयस्य जनसंख्याविकाससंशोधनकेन्द्रेण २०२२ तमे वर्षे महाविद्यालयस्य छात्रेषु कृते सर्वेक्षणे ज्ञातं यत् युवानः अद्यापि विवाहं कर्तुं सन्तानं प्राप्तुं च इच्छां दर्शयन्ति, परन्तु पूर्वस्मात् भिन्नं यत् ते विवाहस्य विषये विचारं करिष्यन्ति तथा व्यक्तिनां कृते अधिकं प्रसवः यत् भावनात्मकं मूल्यं आध्यात्मिकं मूल्यं च आनयति। अतः अद्यत्वे युवानां कृते अपि एआइ-इत्यस्य सहचरत्वेन व्यवहारः व्यक्तिगतभावनाव्यञ्जनस्य अन्वेषणस्य, आत्मीयसम्बन्धस्थापनस्य च एकः उपायः इति अवगम्यते
एआइ इत्यनेन सह "पतनं" आध्यात्मिकयात्रा इति वक्तुं शक्यते, परन्तु सर्वथा गन्तव्यं नास्ति। मायालोके पलायनस्य स्थाने हृदयं उद्घाटयितुं सर्वाधिकं तात्कालिकं कार्यं भवति ।
अस्मिन् अनिवार्यतया "पुराणः" विषयः अन्तर्भवति, युवानां सामाजिकसञ्चारकौशलं कथं सुधारयितुम् इति। वस्तुतः विपरीतलिंगेन सह सामाजिकसम्बन्धं, अभिव्यक्तिं, अपि च संवादं कर्तुं, द्वन्द्वं नियन्त्रयितुं च व्यक्तिस्य क्षमता बालवाड़ीतः संवर्धयितुं कनिष्ठ उच्चविद्यालये उच्चविद्यालये च अधिकं सुदृढां कर्तुं आवश्यकम् अस्ति विशेषज्ञाः वदन्ति यत् चिरकालात् मम देशस्य शिक्षाव्यवस्थायां बौद्धिकशैक्षणिकशिक्षायाः आधिपत्यं वर्तते, तत्र प्रेमकक्षा, यौनशिक्षावर्गाः इत्यादीनां भावात्मकशिक्षापाठ्यक्रमानाम् अभावः अस्ति। भावनात्मकशिक्षा एकः व्यापकः भावनात्मकबुद्धिक्षमताशिक्षा अस्ति या शिक्षाप्रक्रियायाः समये छात्राणां भावनात्मकसंवर्धनं, भावनात्मकमार्गदर्शनं, भावनात्मकव्यञ्जनं, भावनात्मकविनियमनं च प्रदाति, एषा छात्राणां कृते उत्तमं पारस्परिकं भावनात्मकं च सम्बन्धं स्थापयितुं, तथा च तेषां भावनात्मकबुद्धिं, भावनात्मकसञ्चारं, तथा च आत्मसम्मानः।अवगमनक्षमतानां विकासेन जीवनसुखं सन्तुष्टिं च व्यापकरूपेण वर्धयितुं शक्यते।
मुद्रायाः अन्यः पक्षः अस्ति यत् एआइ इत्यनेन सह कथं अधिकं मिलितुं शिक्षितव्यम् इति। यथा यथा ए.आइ.
२०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के विश्वकृत्रिमबुद्धिसम्मेलनस्य उद्घाटनसमारोहे "कृत्रिमबुद्धेः वैश्विकशासनविषये शंघाईघोषणा" प्रकाशिता (फोटो फाङ्ग झे)
अस्मिन् क्रमे मानव-यन्त्र-भावनात्मक-अन्तर्क्रियायां व्यक्तिगत-गोपनीयता-संरक्षणं, एआइ-अधिकार-सीमाः, नैतिक-विषयाणि च इत्यादीनां शासन-चुनौत्यं क्रमेण स्पष्टीकर्तुं आवश्यकम् अस्ति जोखिमानां प्रतिक्रियां दत्त्वा समये एव व्यवहार्यप्रतिकाराः कल्पयन्तु येन ते सामाजिकजीवनस्य उत्तमसेवां कर्तुं शक्नुवन्ति। युवानां भावनात्मकभ्रमस्य विषये तु युवानां अटङ्कात् बहिः कूर्दनं कृत्वा वास्तविकजगतः सौन्दर्यं आलिंगयितुं सामाजिकपरिचर्या, समुचितमार्गदर्शनस्य च आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया