समाचारं

अन्धं पशूनां विमोचनं "हत्या" समम् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव कस्मिन्चित् स्थाने एकस्याः महिलायाः समुदाये काकवृक्षान् मुक्तं कुर्वती एकः भिडियो वायरल् अभवत्, येन नेटिजन्स् मध्ये उष्णचर्चा आरब्धा। तस्मिन् भिडियायां दृश्यते यत् एकस्याः मध्यमवयस्काः महिलायाः समुदायस्य पुष्पशय्यायां जीवितान् काकवृक्षान् स्थापयन्त्याः छायाचित्रं गृहीतम् आसीत् साक्षी अग्रे आगत्य पृष्टवती यत्, "किं भवन्तः अस्य समुदायस्य सन्ति?" the stoneslab.
अन्तिमेषु वर्षेषु समये समये एतादृशाः "निजीविमोचन"व्यवहाराः अभवन् , येन पारिस्थितिकीपर्यावरणस्य हानिः निश्चितपरिधिः अभवत् यस्य नकारात्मकः प्रभावः न्यूनीकर्तुं न शक्यते। समाचारानुसारं शङ्घाईनगरस्य सुझोउ नदीयां बहुधा मृतमत्स्याः दृश्यन्ते स्म यतः केचन जनाः तान् अन्धरूपेण मुक्तवन्तः अस्मिन् वर्षे एकस्मिन् दिने एकस्य टनस्य मृतमत्स्यानां "नवः अभिलेखः" बहिः कृतः। एतादृशः अराजकता आश्चर्यजनकः अस्ति, तस्य न्यायानुसारं संशोधनस्य आवश्यकता वर्तते।
चिन्ताजनकं तु अस्ति यत् किञ्चित्कालात् मम देशे अनेकेषु स्थानेषु एलिगेटर् गार्, ब्राजीलस्य कच्छपः, अमेरिकनश्वेतपतङ्गः इत्यादयः विदेशीयाः जातिः आविष्कृताः सन्ति एताः प्रजातयः प्रायः अन्धविमोचनस्य कारणेन प्राकृतिकवातावरणे प्रविशन्ति, येन न केवलं मम देशस्य अद्वितीयजैवविविधतायाः पारिस्थितिकीतन्त्रस्य च कृते खतरा भवति, अपितु आर्थिकसुरक्षायाः पारिस्थितिकीसुरक्षायाः च क्षतिः अपि भवितुम् अर्हति तदतिरिक्तं विषयुक्ताः, उग्राः, अक्वारेन्टिन्-कृताः वा वन्यजन्तुः मुक्तस्य अनन्तरं मनुष्याणां वा अन्येषां पशूनां वा आक्रमणं कर्तुं शक्नुवन्ति, तेषां वहन्तः विषाणुः जीवाणुः च जलेन वा अन्येन वा मार्गेण अपि प्रसरितुं शक्नुवन्ति, येन जनानां स्वास्थ्यस्य हानिः भवति एताः परिस्थितयः समग्रसमाजस्य महतीं ध्यानं, सतर्कतां च उत्तेजितव्याः।
वन्यजन्तुविमोचनस्य नियमनार्थं मम देशे प्रासंगिकनियमानां नियमानां च श्रृङ्खला घोषिता अस्ति । "वन्यजीवसंरक्षणकानूनम्" स्पष्टयति यत् यदा वन्यजीवाः वन्यवातावरणे मुक्ताः भवन्ति तदा विमोचनक्षेत्रे वन्यजीवेषु जीवितस्य कृते उपयुक्तानां स्थानीयजातीनां चयनं करणीयम्, तथा च स्थानीयनिवासिनां सामान्यजीवनं उत्पादनं च न बाधितव्यं यत् तेषां परिहारः भवति पारिस्थितिकीतन्त्रस्य हानिः । जैवसुरक्षाकायदे निर्धारितं यत् यः कोऽपि अनुमोदनं विना विदेशीयजातीयान् मुक्तं करोति वा परित्यजति वा, तस्य मुक्तं वा परित्यक्तं वा विदेशीयं जातिः समयसीमायाः अन्तः गृहीतुं पुनः प्राप्तुं च आदेशः दीयते, तथा च rmb 10,000 तः न्यूनं न किन्तु rmb 50,000 तः अधिकं न दण्डः भवति आपराधिककानूनस्य संशोधनेन (११) आक्रामकविदेशीयजातीनां अवैधरूपेण प्रवेशः, मुक्तिः, परित्यागः च इति अपराधः योजितः अस्ति । राष्ट्रीयकानूनीप्रावधानानाम् आधारेण अनेकेषु स्थानेषु कानूनीप्रवर्तनस्य आधारे सुधारं कर्तुं स्थानीयस्थितीनां आधारेण प्रासंगिकविनियमाः निर्गताः सन्ति यथा, "बीजिंग वन्यजीवसंरक्षणप्रबन्धनविनियमाः" इति निर्धारयति यत् अनधिकृतविमोचनक्रियाकलापाः निषिद्धाः सन्ति, उल्लङ्घकानां कृते २,००० युआन् इत्यस्मात् न्यूनं न किन्तु १०,००० युआन् इत्यस्मात् अधिकं न दण्डः भविष्यति
यथार्थतः “आशीर्वादप्रार्थना” इति नाम्ना बहवः विमोचनाः क्रियन्ते । अन्धविमोचनस्य अनन्तस्य अराजकतायाः कारणं न केवलं जैविकज्ञानस्य अभावः, मुक्तकर्तृणां कानूनीजागरूकतायाः उदासीनता च, अपितु अधिकांशः विमोचनकर्तारः "सद्कर्म" "सद्कर्म" च कुर्वन्ति इति मन्यन्ते इति तथ्यम् अपि अस्ति, अतः हठिनः इच्छया च भवन्ति। परन्तु तथ्यैः पूर्णतया ज्ञातं यत् अन्धरूपेण पशूनां मुक्तिः जीवानां कृते लाभप्रदं नास्ति, अपि च "हत्या" इत्यस्य बराबरम् अस्ति ।
अराजकतायाः निवारणाय अस्माभिः अवरोधं दूरीकर्तुं, "मृदु" "कठिन" च उपायान् कार्यान्वितुं, बहुपक्षीयं दृष्टिकोणं च स्वीकुर्वितुं च संयोजनस्य पालनम् करणीयम् एकतः वन्यपशुविमोचनक्षेत्राणां परिकल्पना तथा विमोचनप्रक्रियायाः विशिष्टानि आवश्यकतानि निर्धारयितुं, जनसमुदायस्य कानूनीविमोचनार्थं मार्गदर्शनं मार्गदर्शनं च प्रदातुं, प्रासंगिकविभागानाम् पर्यवेक्षणं सेवां च मानकीकृतमार्गे आनयितुं, अनुकूलनार्थं प्रयत्नः कर्तुं च आवश्यकम् अनुमोदनप्रतिरूपं, सेवास्तरं सुधारयितुम्, प्रवर्तनतापमानं समावेशीदयालुतां च प्रदातुं।
अपरपक्षे कानूनप्रवर्तनस्य पर्यवेक्षणस्य च तीव्रताम् वर्धयितुं, प्रतिवेदनव्यवस्थायां तन्त्रे च सुधारः, जनसमूहस्य पर्यवेक्षणे भागं ग्रहीतुं उत्तमं वातावरणं निर्मातुं, लघुजनानाम् शीघ्रं ग्रहणं, लघुनां निवारणं, निरन्तरं च आवश्यकम् अन्धविमोचनार्थं स्थानं न्यूनीकरोतु। विशेषतः ये परकीयाः जातिः अनुमोदनं विना मुञ्चन्ति तेषां कृते अस्माभिः तेषां अन्वेषणं कृत्वा एकत्र व्यवहारः करणीयः यदा तेषां आविष्कारः भवति येन निवारकप्रभावः सृज्यते "यः कोऽपि कानूनम् प्रवर्तयति सः कानूनस्य लोकप्रियतां करिष्यति" इति उत्तरदायित्वव्यवस्थां गभीररूपेण कार्यान्वितुं अपि आवश्यकम् अस्ति, प्रचारप्रयत्नाः वर्धयितुं, कानूनस्य प्रकरणव्याख्यायाः माध्यमेन चेतावनीयां शिक्षायां च विशिष्टप्रकरणानाम् भूमिकां पूर्णतया क्रीडितुं, तथा च सख्यं निवारयितुं "भग्न खिडकी प्रभाव"।
वन्यजीवानां मुक्तिं मानकीकरणं वन्यपशूनां पर्यावरणस्य च रक्षणेन सह सम्बद्धम् अस्ति, तथा च जनानां जीवनस्य स्वास्थ्यस्य च, पारिस्थितिकसुरक्षायाः जैविकसुरक्षायाः च सह सम्बद्धम् अस्ति सर्वेषां स्थानीयतानां कृते विमोचनप्रबन्धनस्य समर्थनप्रणालीं अधिकं स्पष्टीकर्तुं परिष्कृतं च करणीयम्, अधिकव्यावहारिकं कठिनं च नूतनं उपायं कल्पनीयं, जैवविविधतायाः जोखिमानां विषये जनसमुदायस्य जागरूकतां वर्धयितुं साहाय्यं कर्तव्यं, तदनुसारं अन्धविमोचनस्य अराजकतां दृढतया नियन्त्रितव्या विधिना सह ।
प्रतिवेदन/प्रतिक्रिया